Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
जलादिभिः। धौते सिते वप्तीत द्वे, विशुद्धे धृपधुपिते ॥१॥" लोकेऽप्युक्तम्-"न कुर्यात्सन्धितं वस्त्रं, देवकर्मणि भूमिप!। न दग्धं न तु वैच्छिन्नं, परस्य तु न धारयेत् ॥ २॥ कटिस्पृष्टं तु यद्वस्त्रं, पुरीषं येन कारितम् । समूत्रं मैथुनं चाऽपि, तद्वस्त्रं परिवर्जयेत् ॥ ३॥ एकवस्त्रो न भुञ्जीत, न कुर्याद्देवतार्चनम् । न कञ्चुकं विना कार्या, देवार्चा स्त्रीजनेन तु ॥ ४॥" एवं। हि पुंसां वस्त्रद्वयं स्त्रीणां च वस्त्रत्रयं विना न कल्पते देवार्चादि । इति श्राद्धविधौ ॥१८॥
नच दुकूलं भोजनादिकरणेऽपि सर्वदा पवित्रमेवेति लोकोक्तिरत्र प्रमाणयितव्या, किं त्वन्यधौतिकवडुकूलमपि भोजनमलमूत्राशुचिस्पर्शवर्जनादिना सत्यापनीयम् व्यापारणानुसारेण पुनः पुनर्धावनधूपनादिना पावनीयम्, धौतिकं च स्वल्पवेलमेव व्यापार्य, प्रस्वेदश्लेष्मादि च धौतिकेन न स्फेटनीयम् , अपावित्र्यप्रसक्तेः, व्यापारितवस्त्रान्तरेभ्यश्च पृथग मोच्यम् । इति श्राद्धविधौ ॥ १६ ॥
एवं द्रव्यमावाभ्यां शुचिगृहे गृहचैत्ये-" आश्रयन् दक्षिणां शाखां, पुमान् योषित्वदक्षिणाम् । यत्नपूर्व प्रविश्यान्तदक्षिणेनाघ्रिणा ततः ॥१॥ सुगन्धिमधुरैर्द्रव्यैः, प्राङ्मुखो वाऽप्युदङ्मुखः । वामनाच्या प्रवृत्तायां, मौनवान् देवमर्चयेत् | ॥ २॥” इत्याधुक्तेन नैषेधिकीत्रयकरणप्रदक्षिणात्रयचिन्तनादिकेन विधिना शुचिपट्टकादौ पद्मासनादिसुखासनासीनश्चन्दनभाजनाचन्दनं स्थानान्तरे हस्ततले वा प्रक्षिप्य कृतभालतिलकहस्तकङ्कणः श्रीचन्दनचर्चितहस्तद्वयो जिनमर्हन्तं पूजयित्वा वक्ष्यमाणाभिरङ्गाग्रभावपूजाभिरभ्यर्च्य संवरणं प्रत्याख्यानं प्राक्कृतमकृतं वा यथाशक्ति करोति । इति श्राद्धविधौ ॥ २०॥
अथोपोषणे पोरुष्यादिप्रत्याख्याने वा देवमर्चयतो न दन्तधावनापेचेत्यक्षराणि लिख्यन्ते
Jan Education
a
l
For Private Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416