Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 374
________________ विचार ॥१८॥ करोति प्रतिमाप्रतिपासण। परिणामिश्र पमाणं, निच्छयमवालअक्षत्थविसोहिजुत्तस्स ॥ १॥ परमजा / रत्नाकर निमित्तंपि हु, तौ ।। ३५॥ कर्तव्यः । निकायविराधना च यतनाकारिणामगारिणां कृपापरवशत्वेन सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव । यदाहुः-"जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निजरफला, अज्झत्थविसोहिजुत्तस्स ॥१॥ परमरहस्समिसीणं, समग्गगणिपिडगधरियसाराणं । परिणामिश्र पमाणं, निच्छयमवलंबमाणाणं ॥२॥” यस्तु निजकुटुम्बार्थमपि नारम्भ करोति प्रतिमाप्रतिपन्नादिस्तस्य माभूजिनबिम्बादिविधानमपि । यदाह-"देहाइनिमित्तंपि हु, जे कायवहमि इह पयति । जिणा कायवहंमि, तेसिमपवत्तणं मोहो" ॥ इत्यलं प्रसङ्गेन । इति श्रीयोगशास्त्रतृतीयप्रकाशकवृत्तौ ।। ३५ ॥ अथ केचिदनिषेवितसुविहितगीतार्थचरणाः, अनवगतपरम्परागतागमतत्त्वाः प्रलपन्ति अहोरात्रिक एव पौषधः कर्त्तव्यः, तत्सामय्यभावे न कर्त्तव्य एव, न तु केवलरात्रिका केवलदेवसिको वेति । तदनुरूपा एवान्ये च । 'एगराई न हावए' इत्यादृत्तराध्ययनोक्तवचनबलादहोरात्रिककेवलरात्रिको कर्त्तव्यो, न तु केवलदेवसिक इति । ततस्तदुपकाराय श्राद्धविधिलिखितावश्यकचूाद्यागमोक्तः पौषधविधिपाठो लिख्यते पौषधं च त्रेधा-अहोरात्र १ दिवस २ रात्रिपौषध ३ भेदात् । तत्रायमहोरात्रपौषधविधिः-" इह जम्मि दिणे सावत्रो A पोसहं लेइ तंमि दिणे घरवावारं वन्जिय पोसहसालाए गहियपोसहजुग्गोवगरणो पोसहसालं साहुसमीवे वा गच्छह । तो अंगपडिलेहणं करिअ उच्चारपासवणथंडिले पडिलेहिय गुरुसमीवे नवकारपुव्वं ठवणायरियं ठावित्ता ईरिनं पडिक्कमित्र | खमासणे वंदिअ पोसहमुहपत्तिं पडिलेहेइ। ततो खमासणं दाउं उद्धट्ठिो भणइ-इच्छाकारेण संदिसह भगवन् ! पोसहं संदिसावेमि । बीएण पोसहं ठावेमित्ति भणिय नमुक्कारपुव्वं पोसहमुच्चारेइ-करेमि भंते ! पोसहं आहारपोसहं सब्वनो देसमो ॥१८॥ Join Education in ForPrivatesPersonal use Only Tww.jainelibrary.org

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416