Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 363
________________ विहारकप्पो २६ चरणविही २७ आउरपचख्खाणं २८ महापच्चक्खाणं २६ एवमाह से तं उक्कालियं । से किं तं कालियं १ कालियं अणेगविहं पष्मत्तं तं जहा - उत्तरज्झयणाई १ दसाओ २ कप्पो ३ ववहारो ४ निसीहं ५ महानिसीहं ६ इसिभासियाई ७ जंबुद्दीवपत्ती ८ दीवसागरणपष्पत्ती चंदपपत्ती १० खुड्डियाविमाणपविभत्ती ११ महल्लियाविमाणपविभत्ती १२ अंगचूलिया १३ वग्गचूलिया १४ विवाहचूलिया १५ अरुणोववाए १६ गरुलोववाए १७ वरुणोववाए १८ धरणोववाए १६ वेसमणोववाए २० वेलंघरोववाए २१ देविंदोववाए २२ उद्वाणसुए २३ समुट्ठा सुए २४ नागपरियावलिया २५ निरयावलियाओ २६ कप्पियाश्रो २७ कप्पवडिंसियाओ २८ पुफियाओ २६ पुप्फचूलियाओ ३० वहीदसाओ ३१ एवमाइआई चउरासीई पइन्नगसहस्साई भगवओ अरहओ उसहसामिस्स श्राइतित्थयरस्स तहा संखिजाई पइन्नगसहस्साई मज्झिमगाणं जिणावराणं चउदसपइमगसहस्साणि भगवओ वद्धमाणसामिस्स | अहवा जस्स जत्तिया सीसा उप्पत्तियाए वेणइयाए कम्मियाए पारिणामियाए चउव्विहाए बुद्धीए उववेया तस्स तत्तियाई पइष्मगसहस्साई पत्तेयबुद्धावि तत्तिया चैव से तं कालिअं [आवस्यवइरित्तं से तं गपवि ॥ अस्य वृत्तिः – ' एवमाइयाई ' इत्यादि कियन्ति नामग्राहमाख्यातुं शक्यन्ते प्रकीर्णकानि ? तत एवमादीनि चतुरशीतिप्रकीर्णकसहस्राणि भगवतोऽर्हतः श्रीॠषभस्वामिनस्तीर्थकृतः । तथा सङ्घयेयानि प्रकीर्णकसहस्राणि मध्यमानामजितादीनां जिनवरेन्द्राणां तीर्थकराणाम्, एतानि च यस्य यावन्ति भवन्ति तस्य तावन्ति प्रथमानुयोगतो वेदितव्यानि । तथा चतुदेशप्रकीर्णकसहस्राणि भगवतोऽर्हतो वर्द्धमानस्वामिनः । इयमत्र भावना - इह भगवत ऋषभस्वामिनश्चतुरशीतिसहस्रसङ्ख्याः श्रमणा आसीरन्, ततः प्रकर्षिकरूपाणि चाध्ययनानि कालिकोत्कालिकभेदभिन्नानि सर्वसङ्ख्यया चतुरशीतिसहस्रसङ्ख्यान्य Jain Education Internal For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416