Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्वाभिप्रायेण, न तु जिनाज्ञया चरतीति स्वच्छन्दचारी तम्, तथा दुष्टं शीलं आचारो यस्य स दुःशीलस्तम्, तथाऽऽरम्भाः पथिव्याहवणानि, उपलक्षणत्वात्संरभसमारम्भावपि, तत्र संरम्भ:-सङ्कल्पः, समारम्भस्तु परितापकरः । उक्तं च-"संकप्पो
सो परितापको भवे समारंभी। आरंभो उद्दवो, सुद्धनयाणं तुं सम्बेसि ॥१॥" तत्र स्वान्ययोः प्रवर्तकस्तम् । तथा पीठक-फलक, प्रादिशब्दात पट्टिकादयस्तत्र प्रतिबद्धः कारणं विनाऽपि ऋतुबद्धकाले तत्परिभोजीत्यर्थः तं, ऋतुबद्धकाले पीठकादिग्रहणे महान् दोषः । उक्तं च-जे भिक्खू उडुबाद्धयं सज्जासंथारयं परं पजोसवणाओ उवाइणेइ उवाइणेतं वा सातिजति इति श्रीनिशीथमूत्रद्वितीयोद्देशके । अथैतच्चूर्णिः--उडुबद्धगहियं सेआसंथारयं पजोसवणरातीओ परं उवातिणावेइ तम्स मासलह पच्छित्तं । सेज्जासंथारविशेषज्ञापनार्थमाह-सव्वंगिया उ सेजा, दोहत्थद्धं च होइ संथारो। अह संथडा व सेजा, तत्परिसो वा समासो उ ॥१॥ इत्यादि । इति श्रीगच्छाचारप्रकीर्णकवृत्तौ ॥ १२ ॥
अथोत्सर्गतस्तावद्गृहस्थानां सिद्धान्ताध्ययनं न कल्पते, अपवादतस्तु दीक्षाभिमुखादिस्तस्य पद्जीवनीकायाध्ययन यावत सत्रार्थाभ्यां, पिण्डैपणाध्ययनं यावदर्थतश्च पाठयितुं कल्पते, इत्यभिप्रायो लिख्यते
पदंत साहणो एयं, असज्झायं विवजिउं ॥ १३६ ।। इत्यादि । व्याख्या-पठंतु--व्यक्तवाचा सूत्रतोऽर्थतश्च कंठगतं कर्वत माधवो-मोक्षसाधनतत्परा मुनयः उपलक्षणत्वात्सायोऽपि, ननु यदुक्तं साधुसाव्य एव पठन्ति किं श्राद्धादयो न सिद्धान्तं पठन्ति ? उच्यते--न पठन्त्येव, यदुक्तं-श्रीनिशीथसूत्रस्यैकोनविंशतिकोद्देशकमान्ते-जे भिक्खू वा भिख्खूणी वा अमउत्थियं वा गारत्थियं वा वाएइ, वाएंतं वा सातिजति । अस्य चूर्णि:-गिहिष्मतिस्थिया ण वाएयव्वा, इत्थ दस
Jain Education International
For Private & Personel Use Only
T
www.jainelibrary.org

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416