Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 362
________________ विचार ।।१७५ ।। मउद्देसाओ अत्थो जहा असउत्थियं वा गारत्थियं वा ण वाएति, अष्पतित्थिया अम्पतित्थिणीओ अहवा गिहत्था गिहत्थीओ, त्ति तथाभावे कारणे वाएञ्जवि 'पव्वज्जाए' गाहा -- गिहि श्रपासंडियं पव्वज्जाभिमुहं सावगं वा छजीवणियंति जाव सुत्तत्थो, अत्थो जाव पिंडेसणा, एस गिहत्थाइसु अववाओ त्ति ।। इति श्रीमच्छाचारप्रकीर्णा कावचूर्णी प्रान्ते ॥ १३ ॥ ननु प्रकीर्णको कैर्वचनैः प्रतिपदमस्माकं निरासः क्रियते भवद्भिः तेषां तु प्रामाण्यं नास्माभिः स्वीक्रियते, मैवं वावदूक ! प्रकीर्णकानां भगवत्स्वशिष्यप्रणीतत्वेन प्रत्येकबुद्धप्रणीतत्वेन वा सुतरां प्रमाणत्वादिति । तथा चोक्तम् - अत्र शिष्यः प्रश्नयति--प्रकीर्णकानामुत्पत्तिः किं तीर्थकरात्, गणधरात्, गणधरशिष्यात्, प्रत्येकबुद्धात् ? वा उच्यते- तीर्थकर हस्तदीक्षितमुनेः प्रकीर्णकानामुत्पत्तिरिति । यदुक्तं नन्दीमुत्रे - “ से किं तं अंगबाहिरं ? अंगबाहिरं दुविहं पष्मत्तं तं जहा - आवस्सयं च १ आवस्यवइरित्तं च २ । से किं तं यवस्वयं ? आवस्यं छविहं पन्नत्तं तं जहा -सामाइयं १ चउवीसत्थओ २ वंदणयं ३ पडिकमणं ४ काउसग्गो ५ पच्चक्खाणं ६ सेतं वयं । से किं तं [आवस्यवइरित्तं ? श्रवस्यवइरित्तं दुविहं पष्पत्तं तं जहा - कालियं च १ उकालियं च २ । से किं तं उक्कालियं ? उक्कालियं अणेगविहं पात्तं तंजहा - दसवेयालियं १ कप्पियाकप्पियं २ चुल्लकप्पसुर्य ३ महाकष्पसुर्य ४ उवाइयं ५ रायपसेणियं ६ जीवाभिगमो ७ पनवणा ८ महापन्नवणा ६ पमायध्वमायं १० नंदी ११ अणुओगदाराई १२ देविंदर १३ तंदुलवेयालियं १४ चंदाविज्झयं १५ || सूरपत्ती १६ पोरिसिमंडलं १७ मंडलप्पवेसो १८ विजाचरणविणिच्छ १६ गणिविञ्जा २० झाणविभत्ती २१ मरणविभत्ती २२ आयविसोही २३ वीयरायमुयं २४ संलेहणासुयं २५ Jain Education Interhal For Private & Personal Use Only रत्नाकर: ।। १७५ ।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416