Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 359
________________ ठितं रयणिमत्तं जस्स थंडिलस्स चत्तारि अंगुला अहे अचित्ता तं चउरंगुलावगाढं एयप्पमाणं जहण्णयं विच्छिण्णं । एत्तो हीणतरागं, खुड्डागं तं तु होइ नायव्वं । अइरेगयरं एत्तो, विच्छिण्णं तं तु नायव्वं ।। २ ।। सव्वुकोसं विच्छिण्णं, बारसजोअणं तं च जत्थ चक्कवट्टिखंधावारो ठिो ।। इति श्रीगच्छाचारप्रकीर्णके जत्थ य सबिहिउक्खड' इत्येतद्गाथा ७२ वृत्तौ ॥६॥ अथ कारणे चतुर्मासकमध्येऽपि नावा नद्याद्युत्तरणमनुज्ञातम् । तथा हि सत्त उ वासासु भवे, संघट्टा तिन्त्रि हुँति उडुबधे । ते तु न हणति खित्तं, भिक्खायरियं च न हणंति ॥२॥ ये सप्तोदकसङ्घट्टा वर्षासु, त्रयः सङ्घट्टाः ऋतुबद्धे साधूनां भवन्ति, ते एतावन्तः क्षेत्रं नोपनन्ति, न च भिक्षाचर्यामुपघ्नन्ति-जह कारणमि पुम्मे, अंतो तह कारणंमि असिवादी । उवहीगहणे लिंपण, नावोपगतेपि जयणाए ॥३॥ त्ति यथा कारणे पूर्णे मासकल्पे वर्षापासे वा अपरक्षेत्राभावे दृष्टमुत्तरणं तथा मासस्यान्तरप्यशिवादिभिः कारणैरुपधेर्वा ग्रहणार्थ लेपानयनाथ वोत्तरणीयम्। कारणे यत्र नावाऽप्युदकं तीर्यते, तत्रापि यतनया सन्तरणीयम् । तत्र चायं विधिः--नावथललेवहेट्ठा, लेवो वा उवरिए व लेवस्स । दोमि यदिवड्डमर्ग, अद्धं नावाइ परिहाणी ॥४॥ तत्र पूर्वार्द्धपश्चा पदानां यथासङ्ख्थेन योजना-नावुत्तरणस्थानाIA द्यदि द्वे योजने वर्क स्थलेन गम्यते तर्हि तेन गन्तव्यम् , न च नौरारोढव्या । लेबहिट्ठ' ति लेपस्याधस्ताद्दकसङ्घद्देन यदि सार्द्धयोजनपरिरयेण गम्यते ततस्तत्र गम्यतां न नावमधिरोहेत. एवं योजनपरिहारेण लेपेन गच्छतु न च नावमधिरोहेत्, अर्द्धयोजनपरिहारेण लेपोपरिणा गच्छतु, न च नावमधिरोहेत् । एवं नावुत्तरणस्थानात्स्थलादिषु योजनद्वयादिकं परिहीयते, एवमेव लेपोपर्युत्तरणस्थानात्सार्द्धयोजनपरिहारेण स्थलेन.एकयोजनपरिहारेण सङ्घद्देन, अर्द्धयोजनपरिहारेण वा लेपेन गम्यतां, Jan Education For Private 3 Personal Use Only www.jainelorery.org

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416