Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 349
________________ Jain Education Inter कृत्वा कल्पं प्रावृत्य पात्राण्यन्यस्य समर्प्य तादृशवेषो वसतावानीयते । यथाऽनाख्यातोऽपि राजादिभिर्ज्ञायते, एष आचार्य इति । ततो वसतिं प्राप्तस्य पादप्रोञ्छनं पादप्रमार्जनार्थमादाय साघव उपतिष्ठन्ति । पादप्रमार्जनानन्तरं वसतेरन्तः प्रविश्य पूर्वरचितायां निषद्यायामुपविशति । उपविष्टस्य चरणकल्पकरणाय कोऽपि साधुरुपढौकते । चरणप्रचालनानन्तरं च सर्वे साधवः पुरतः पार्श्वतः पृष्ठतो वा किङ्करभूतास्तिष्ठन्ति । यथा राजा चकितस्तिष्ठति । इति श्रीव्यवहारभाष्यवृत्तौ षष्ठोदेशके ६५६ प्रतौ ४४६ पत्रे ॥ ७ ॥ न केवलं वैयावृत्त्य करेणैवाहारादिना गुरोर्भक्तिः कार्या, किंत्वन्येन गीतार्थेनापि स्वयमाहृताहारादिना गुरोर्भक्तिः कर्त्तव्येत्यभिप्राय लिख्यते दव्वे भावे भत्ती, दुब्वे गणिगाउ दूति जाराणं । मावंमि सीसवग्गो, करेइ भत्तिं सुधरस्स || ( १ ॥ ) श्राचार्यस्य भक्तौ क्रियमाणायां तीर्थस्याव्यवच्छेदः, भक्तावक्रियमाणायां तु तीर्थव्यवच्छेदः । सा च भक्तिर्द्विधा-द्रव्ये भावे च तत्र | नामगणिका भुजङ्गानां भक्तिं कुर्वन्ति दूतयो वा जारायां, सा द्रव्ये द्रव्यभक्तिः, भावे भावविषया भक्तिः पुनरियं यच्छिष्यवर्गः श्रुतधरस्य भक्तिं करोति । यद्यपि चान्योजी गुरोर्भक्तिं करोति तथाऽपि ममापि निर्जरा स्यादित्यात्मानुग्रहबुद्ध्याऽन्येनापि भक्तिः कर्त्तव्येति । लौहार्यगौतमदृष्टान्तेन भावयति-जवि य लोहसनामो, गिण्es खीणंतराइयो उछं । तहवि य गोसम - सामी, पारण गेहए गुरुणो ॥ ( २ ॥ ) यद्यपि च लोहसनामो लोहार्यः चीणांतरायस्य भगवतो वर्द्धमानस्वामिनः सदैवोच्छं - एषणीयभक्तादिकं गृह्णाति, तस्य भगवद्वैयावृत्र्यकरत्वात् । यतः “ धन्नो सो लोहजो, खंतिखमो पवरलोहस रिवनो । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416