Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विचार
GIOTTI
॥१५७||
शरीरस्तेना वा प्रविशेयुः एवं श्वापदा:-सिंहव्याघ्रादयः उद्धामका:-पारदारिकाः गौः-बलीवर्दः श्वानः प्रतीतः एते वा द्वारमुद्घाटं दृष्ट्वा प्रविशेयुः तथा 'अणप्पज्झे' ति अनात्मवशः-क्षिप्तचित्तादि द्वारेऽपिहिते निर्गच्छेत् शीतं वा दुरधिसहं हिमकणानुषक्तं निपतेत् दीर्घा वा-सर्पाः पक्षिणो वा काककपोतप्रभृतयः प्रविशेयुः सागारिको वा कश्चित् प्रतिश्रयमुद्घाटद्वारं दृष्ट्वा तत्र प्रविश्य शयीत विश्रामं वा गृहीयात् ।। एकेकंमि उ ठाणे, चउरो मासा हवंति उग्धाया ॥ आणाइणो य दोसा, विराहणा संजमायाए ॥ (७॥) द्वारमस्थगयतामनन्तरोक्ते एकैकस्मिन् प्रत्यनीकप्रवेशादौ स्थाने यदि द्वारं न स्थगयंति - तदा चत्वारो मासा उद्धाताः-लघवः प्रायश्चित्तं भवन्ति, आज्ञादयश्चात्र दोषाः, विराधना च संयमात्मविषया भावनीया ।। | यदुक्तं चत्वारो मासा उद्धाता इति तदेतद्बाहुल्यमङ्गीकृत्य द्रष्टव्यम् । अतोऽपवादयन्नाह-अहिसावयपञ्चत्थिसु, गुरुगा सेसेसु इंति चउलहुगा । तेणे गुरुगा लहुगा, आणाइविराहणा दुविहा ॥ (८1) अहिषु श्वापदेषु च प्रत्यर्थिषु च प्रत्यनीकेषु द्वारमस्थगयतां प्रत्येकं चत्वारो गुरुकाः। शेषेषुद्धामकादिषु सागारिकान्तेषु चतुर्लघुकाः । स्तेनेषु गुरुका लघुकाश्च भवन्ति, तत्र शरीरस्तेनेषु चतुर्गुरुकाः, उपधिस्तेनेषु चतुर्लघुकाः आज्ञादयश्च दोषाः । विराधना द्विविधा-संयमविराधना, आत्मविराधना च, तत्र संयमविराधना स्तेनैरुपधावपहृते तृणग्रहणमग्निसेवा वा कुर्वन्ति । सागारिकादयो वा तप्तायोगोलकल्पाः प्रविष्टाः सन्तो निषदनशयनादि कुर्वाणा बहूनां प्राणिजातीयानामुपमर्दनं कुर्युः । आत्मविराधना तु प्रत्पनीकादिषु स्फुटैवेति ॥ आह-ज्ञातमस्माभिर्धारपिधानकारणं, परं कात्र यतना ? इति नाद्यापि वयं जानीमः, उच्यते-उवोगं हिठुवरिं, काऊण ठविंतवंगुरते | य । पेहा जत्थ न सुज्झइ, पमजिउं तत्थ सारिति ॥ (९||) श्रोत्रादिभिरिन्द्रियैरधस्तादुपरि चोपयोग कृत्वा द्वारं स्थगयन्ति
१५७॥
Join Education Internal
For Private & Personal Use Only
!.
jalnelibrary.org

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416