Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
रत्ना
॥१६॥
प्रदक्षिणावर्तमुदकं यत्र नद्या पद्मसरसि वा तत्प्रदक्षिणावर्तोदकं तसिन् वा चशब्दो वाशब्दार्थः कचिद्वाशब्दस्यैव पाठः, प्रशस्तं कालमाह-उत्तदिणसेसकाले, उच्चट्ठाणा गहा य भावंमि । पुवदिसउत्तरा वा, चरंतिया जाव नवपुब्बी॥ १० ॥ उक्तानि यानि दिनानि अष्टम्यादीनि, तेभ्यो ये शेषा द्वितीयादयो दिवसास्ते स च कालश्च उक्तदिनशेषकालस्तस्मिन् प्रशस्ते व्यतिपातादिदोषवर्जिते, उपलक्षणमेतत्, प्रशस्ते च करणे प्रशस्ते मुहूर्ते, एतत् कालतः प्रशस्तमुक्तम्, | भावतः प्रशस्तमाह-उच्चैःस्थानं येषां ते उच्चैःस्थाना ग्रहा भावे भावविषये प्रशस्तम्, किमुक्तं भवति ? भावत उच्चैःस्थानगतेषु ग्रहेषु, तत्र ग्रहाणामुच्चैःस्थानमेवम्-सूर्यस्य मेष उच्चैःस्थानम्, सोमस्य वृषः, मङ्गलस्य मकरः, बुधस्य कन्या, बृहस्पतेः कर्कटः, शुक्रस्य मीनः, शनेश्च तुला, सर्वेषामपि च ग्रहाणामात्मीयादुच्चैःस्थानाद्यत्सप्तमस्थानं तन्नीःस्थानम् । अथवा भावतः प्रशस्ता ये सोमबहा बुधशुक्रबृहस्पतिशशिनः, एतेषां सम्बन्धिषु राशिषु, एतैरवलोकितेषु च लगेषु आलोचयेत् । तथा तिस्रो दिशः प्रशस्ता प्रायाः, तद्यथा-पूर्वा उत्तरा चरंती, चरन्ती नाम यस्यां स भगवानहन् विहरति, सामान्यतः केवलज्ञानी, मनःपर्यायज्ञानी, अवधिज्ञानी, चतुर्दशपूर्वी, त्रयोदशपूर्वी यावत्रवपूर्वी, यदिवा यो यस्मिन् युगप्रधानः आचार्यः स वा यया विहरति, एतासां तिमृणामन्यतमस्या दिशोऽभिमुखं आलो चना)ऽवतिष्ठते । तस्येयं सामाचारी-निसज्जऽसति पडिहारिय, किइकम्मं काउ पंजलुक्कुडुओ । बहुपडिसेवरिसासु य, अणुप्मवेळ निसिजगतो ॥ ११ ॥ आत्मीयकन्पैरपरिभुक्तैराचार्यस्य निषद्यां करोति, असति-आत्मीयकन्पानामभावेऽन्यस्य | | सक्तान् प्रातिहारिकान् कन्पान् गृहीत्वा करोति, कृत्वा च यद्याचार्यः पूर्वाभिमुखो निषीदति तत आलोचको दक्षिणत
॥१६॥
Jain Education int
o nal
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416