Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विचार
रत्नाकर
॥१६२॥
।
14
चयात ताधिः , तथा दुष्करकरण-दाम तथा अतीचारपकमलिनस्यात्मवित
चित्तस्य मलयगिरिपवनसम्पर्केणेवालोचनाप्रदानेनातीचारधर्मापगमो भवति संविग्नानां महामुनीनां परमः प्रमोद इति,
तथा 'अप्पपरनियत्ति' आलोचनाप्रदानतः स्वयमात्मनो दोषेभ्यो निवृतिः कृता, तं च दृष्ट्वाऽप्यन्ये आलोचनाभिमुखा | भवन्तीत्यन्येषामपि दोषेभ्यो निवर्त्तनमिति, तथा यदतीचारजातं प्रतिसेवितं तत्परस्सै प्रकटयतामात्मन आर्जवं सम्यग्वि
भावितं भवति, आर्जवं नामामायाविता, तथा अतीचारपङ्कमलिनस्यात्मनश्चरणस्य वा प्रायश्चित्तजलेनातीचारपङ्कप्रक्षालनतो निर्मलताशोधिः, तथा दुष्करकरणं-दुष्करकारिता तथा हि-यत्प्रतिसेवनं तन्न दुष्कर, अनादिभवाभ्यस्तत्वात्, यत्पुनरालोचयति तद्दष्कर, प्रबलमोक्षानुयायित्रीर्योल्लासविशेषेणैव तस्य कर्तुं शक्यत्वात तथा 'विणउ' ति आलोचयता चारित्रविनयः सम्यगुपपादितो भवति । निस्सल्लत्तं' ति सशल्य आत्मा निःशन्यः कृतो भवतीति निःशन्यता, एते शोधिगुणा:आलोचनागुणाः, आलोचनाशोधिरित्यनर्थान्तरत्वम् । अथ कस्य समीपे आलोचना दातव्या ? उच्यते-आगमध्यवहारिणः श्रुतव्यवहारिणो वा । तथा चाह-आगमसुअववहारी, आगमत्रो छव्विहो उ ववहारो । केवलिमणोहिचोद्दसदसनवपुत्री उ नायव्वो ॥१५॥ 'आगमसुयववहारी' त्ति व्यवहारिशब्दः प्रत्येकमभिसम्बध्यते आलोचना) द्विविधः, तद्यथा-आगमव्यवहारी श्रुतव्यवहारी च, तत्रागमतो व्यवहारी षड्विधः, तद्यथा--केवली-केवलज्ञानी, 'मणोहि' त्ति पदैकदेशे पदसमुदायोपचारान्मनःपर्यायज्ञानी अवधिज्ञानी च, 'चोद्दसदसनवपुची' ति पूर्वशष्दः प्रत्येकमभिसम्बध्यते चतुर्दशपूर्वी दशपूर्वी नवपूर्वी च ज्ञातव्याः, एते च आगमव्यवहारिणः-प्रत्यक्षज्ञानिन उच्यन्ते चतुर्दशादिपूर्वबलसमुत्थस्यापि ज्ञानस्य प्रत्यक्षतुल्यत्वात् । तथा हि-येन यथा योऽतिचारः, कृतस्तं तथा सर्वमेते
धिरित्यनर्थान्तरवसाय आत्मा निःशन्या का विणउ ' त्ति मालाच
॥१२॥
Jain Education
na
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416