Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 330
________________ विचार रत्नाकरः ॥१५॥ यः सेनापति १ मन्त्रि २ पुरोहित ३ श्रेष्ठि ४ सार्थवाहसहितो राज्यं मुड़े, तस्य पिंडो वर्जनीयः। अन्यत्र तु भजना । इति श्रीवृहत्कल्पचतुर्थखंडे १५३ पत्रे ॥६॥ इति श्रीमदकब्बरभूपालविशालीचत्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशि म्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे अपरतटे श्रीबृहत्कल्पविचारनामा चतुर्थस्तरङ्गः॥४॥ पीयूषपुद्गलाः खलु, निखिलाः परिणामिताः श्रुतत्वेन । गणिपुङ्गवेन तदिदं, मधुरं तदलभ्यमपि लोके ॥१॥ अथ श्रीव्यवहारविचारा यथा-तत्र च केचिन्नीचकुलपिण्डनिषेधविषये प्रज्ञाप्यमाना वदन्ति-न ह्येते छिम्पकादयो नीचाः, BI किं तु ते म्लेच्छधिग्जात्यादयः, परं तन्न किश्चित् , एतेऽपि तथैव । यथा लोगुत्तरपरिहारो, दुविहो परिभोग धरणे य । अत्रैवं व्युत्पत्तिः-परिहरणं परिहारः, 'लोगुत्तरवजं इत्तरिए'वज' . वय॑म्, तद्विधा-' लोग'त्ति लौकिक, 'उत्तर' त्ति लोकोत्तरम्, लौकिकं द्विधा-इत्वरं यावत्कथिकं च, तत्त्वरं यत्सूतकमृतकादि तथा लोके सूतकादि दशदिवसान् यावद्वज्यंते च इति, यावत्काथिकं च वरुडछिम्पकचर्मकारडोम्बादि, एते हि यावज्जीवं शिष्टैः सम्भोगादिना वय॑न्ते । लोकोत्तरमपि वज्यं द्विधा-इत्वरं यावत्कथिकं च, तत्वरं 'दाणे अभिगमसडे' इत्यादि । यावत्कथिकं 'अट्ठारस पुरिसेसुं, वीसं इत्थीसु दस नपुंसेसु' इत्यादि । इति श्रीव्यवहारभाष्यवृत्ती प्रथमोद्देशे 'कंटगमादी दब्वे' इत्येतद्गाथायां ६५६ प्रतौ ५८ पत्रे ॥१॥ अथ येषु द्रव्यचेत्रकालभावेषु येन विधिनाऽऽलोचना ग्राह्या तल्लिख्यते-तत्र यदुक्तमधस्तात् 'अवराहे दिवसतो का १५ हा Jain'Education international For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416