Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
रायत्थाणीया तित्थयरा, आरक्खत्थाणीया साहू, उवगरणं नगरत्थाणीयं, कुंथुकीडीया चोरा, णाणदसणचरित्ताणि हिरण
त्थाणीयाणि, संसारो दंडो। एवं केणवि आयारियएण भणितो सीसो दिवसे दिवसे पडिलेहेइ जाहे न पेच्छइ ताहे न पडिलेहेइ Kएवं तस्स अपडिलेहंतस्स संसतो उवही ण सक्को सोहेउं तेण तित्थयराणा भग्गा, तं च दव्वं अपरिभोगं जायं, एवं अयो | भणियो तेण सव्वकयं तित्थयराणा य कया, दव्वं च परिभोगं जायं । इति श्रीयोपनियुक्तिसूत्रवृत्तौ ॥ १३ ॥
अथ दंडकाक्षराणि उपधिरक्षणाक्षराणि केवलिशरीराजीवविराधना भवतीत्यचराणि च लिख्यन्ते___ मोक्खट्ठा नाणाई तणू तयट्ठा तयट्ठिया लट्ठी। दिट्ठो जहोवयारो, कारणतक्कारणेसु तहा ॥ १०६२ ।। मोक्षार्थ ज्ञानादीनि इष्यन्ते, ज्ञानादीनां चार्थाय तनुः शरीरमिष्यते, तदर्थाय च यष्टिः शरीरार्थायेत्यर्थः यतः शरीरं यष्ट्याद्युपकरणेन प्रतिपाल्यते, अत्र च कारणतत्कारणेधूपचारो दृष्टः, यथा घृतं वर्षत्यन्तरिक्षं इति, एवं मोक्षस्य ज्ञानादीनि कारणानि ज्ञानादीनां च तनुः कारणं शरीरस्य च यष्टिरिति ॥ १०६२ ॥ किं च न केवलं ज्ञानादीनां यष्टिरुपकरणं वर्त्तते, अन्यदपि यद् ज्ञानादीनुपकरोति तदेवोपकरणमुच्यते, एतदेवाह-जं जुजइ उवगरणे उवगरणं, तं सि होइ उवगरणं । अइरेगं अहिगरणं, अजतो मजतं परिहरंतो ॥१०६३॥ यदुपकरणं पात्रकादि उपकारे ज्ञानादीनामुपयुज्यते तदेवोपकरणं 'से' तस्य साधोर्भवति, यत्पुनरतिरेकं ज्ञानादीनामुपकारे न भवति तत्सर्वमधिकरणं भवति, किंविशिष्टस्य सतः ? अयतोऽयत्नवतः अयतनया परिहरन्प्रतिसेवमानस्तदुपकरणं भवतीति, 'परिहरंतो' त्ति, इयं सामयिकी परिभाषा प्रतिसेवनार्थे वर्त्तते इति ॥ १०६३ ॥ किञ्चउग्गमउप्पायणासुद्धं, एसणादोसवज्जियं । उवहिं धारये भिक्खू, पगासपडिलेहणं ॥१०६४ ॥ एवं गुणविशिष्टामुपधिं
For Private Personal Use Only
Jain Educh an inte
Halww.jainelibrary.org

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416