Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२४)
वसंतराजशाकुनसारांशानुक्रमणिका।
येन
विषयाः पत्र पं० श्लो० | विषयाः
पत्र पं० श्लो. षोडशभिवृत्तैःस्वरनामप्रकरणंद्वि
| वानरस्यशकुनावलोकनम् ३८५ १ १९ तीयं
३७७ १ २ अरण्यवासिनांशकुनानि ३८६ १ २० तृतीयेस्वरबलाभिधे दशवृत्तानि ३७७ १ २ | गौरमृगादीनांसर्वजातीनांमृगाणां चतुर्थेधेन्वादिसंज्ञाख्येवृत्तसप्तकम् ३७७ २ ३ शकुनानि षड्भिः श्लोकैः ३५ ३१ पंचमेस्वरनामनि प्रकरणेपंचवृत्ता
वराहस्यशकुनानि
३७७ ३ ३ नखिनापशूनांशकुनानि श्लोकद्व षष्ठद्विसंयोगस्वराभिधेत्रयोदशत्रु
३८८ त्तानि
३७७ ४ ४ मृगेंद्रगुंजारवादिशब्दा अतिशुभ त्रिसंयोगस्वराख्येसप्तमेसप्तव० ३७७ ४ ४ दाः चतुःस्वराणांसंयोगेअष्टमे द्विच
| सिंहव्याघ्रादिनखिनांशकुनानि ३८९ ३ त्वारिंशत्
३७७ ५. ५ लोमशाः मृगाद्याः शकुनसिंहादि नवमेसंकीर्णएकचत्वारिंशत्श्लोकाः ३७७ ६ ५ तुल्याः
३८९ ५ ३२ शुभचेष्टाफलाभिधेदशमेऽष्टादश
| शशादीनांशकुनानिचतुर्भिःश्लोकैः ३९० १७ ॥ श्लोकाः
३७७ ७६ | कलासस्यशकुनानियुग्मेन ३९२ ११३ एकादशेयात्राख्येएकोनविंशति
| नकुलस्यशकुनानि श्लोकाः
३७७ ८ ६ | शगालशकुनानिचतुर्भिः श्लोकैः ३९३ ११७ एवंपिंगलारुतेएकादशप्रकरणात्म
लोमशीशकुनानि त्रिभिः श्लोकैः ६६ १११ केवृत्तानांशतद्वयम् ३७७ ९ आरण्यानांशकुनाः
ग्राम्यारण्यचराणांपरस्परस्यश
कुनम् चतुर्दशोवर्गः।
वन्यसत्वानांशकुनानि युग्मेन ३९६ १।३ . चतुष्पदानां प्रकरणम्।
पंचदशोवर्गः। चतुष्पदानांगतिस्वरालोकनचे
__षट्पदादीनां प्रकरणम् । ष्टितानि
३७८ ३ १ षट्पदादीनांशकुननिरूपणं ३९७ २ चतुष्पदानांमंत्रः
. ३७८ ५ २ षट्पदानांशकुनयुग्मेन
३९७ ३।५ ३ पूजनपूर्वकचतुष्पदशकुनावलोक
शरभशकुनम् । नम्
ऊर्णनाभेः शकुन हस्तिशकुनावलोकनम् ३७९ १ ४ | मर्कटिकाशकुनं युग्मेन . ६ ४।१ ६७ अश्वशकुनम्
३८० १ ५ खर्जूरकर्णसूच्योः शकुनम् गर्दभशकुनंचतुर्भिःश्लोकैः ३८, ४।३। सर्पाणांशकुनानि त्रिभिः श्लोकैः ३९९ ५।३ , वृषस्यशकुनम्
३८१ ७ १० मीनादिजलजंतूनांशकुनं ४०० ५ १२ महिषस्यशकुनम्
३८२ १ ११ अर्ध्वमुखस्थितकपर्दिकायाः गोमहिष्यो:शकुनौ श्लोकत्रयेण ३४३ ५१ १३ शकुनम्
४०१ । १२ अजाऽजयोःशकुनौ मेषैडकयोःशकुनाबलोकनम् ३८४ १ १६
षोडशोवर्गः। उष्ट्रछुछुदरामूषकानांशकुनम् ३८४ ४ १७ पिपीलिकाप्रकरणम्। बिडालशकुनावलोकनम् ३८४ ७ १८ पिपीलिकानांशकुनेनज्ञानं ४०१ ५ ।
३९५ ३'
For Private And Personal Use Only