Book Title: Vardhaman Deshna Part 01 Author(s): Jain Dharma Prasarak Sabha Bhavnagar Publisher: Jain Dharm Prasarak Sabha View full book textPage 7
________________ ।। श्रीगुरुभ्यो नमः॥ श्रीवर्धमानदेशना। वीरजिणिदं देवि-दवंदिनं वंदिऊण जिअमोहं । सिरिगोभमं गणहरं, अनसुहम्मं सुहम्मं च ॥१॥सपरजणबोहणत्यं, सत्तमअंगाउ निगुरुपसाया । आणंदप्पमुहाणं, चरियं सड्डाण बुच्छामि ॥२॥ जंबुद्दीवे दीवे, भरहे वासम्मि अत्थि सुपसिद्धा । चंपा णाम नयरी, बहुधणकणगाइसुसमिद्धा ॥३॥ पुमम्मि पुस्मभद्दम्मि, चेईए तत्थ पंचमहवइयो । पंचमओ IN|| गणहारी, अजसुहम्मो समोसरिओ ॥ ४ ॥ देवकयकणपकमल-म्मि संठिमओ संकहेइ धम्मकहं । भन्वाणं से पुरओ, भयवं महुराइ वायाए ॥५॥ तं निसुणिऊण सम्मं, धम्मं सिवसुक्खसाहणोवायं । पडिवजिऊण भव्वा, निअनिअठाणं गया सव्वे ॥६॥ वीरजिनेन्द्र देवेन्द्रवन्दितं वन्दित्वा जितमोहम् । श्रीगौतम गणघरं आर्यसुधर्माण सुधर्माणं च ॥१॥ स्वपरजनबोधनार्थ सप्तमाङ्गतो निजगुरुप्रसादात् । आनन्दप्रमुखाणां चरितं श्राद्धानां वक्ष्ये ॥ २ ॥ जम्बूहीपे हीपे भारते वर्षे ऽस्ति सुप्रसिद्धा । चम्पा नाम नगरी बहुधनकनकादिसुसमृद्वा ॥ ३ ॥ पुण्ये पूर्णभद्रे चैत्ये तत्र पञ्चमहाव्रतिकः । पञ्चमको गणधारी आर्यसुधर्मा समवसृतः ॥ ४॥ देवकृतकनककमले संस्थितः संकथयति धर्मकथाम् । भव्यानां स पुरतो भगवान् मधुरया वाचा । ५॥ तां निश्रुत्य सम्यग् धर्म शिवसुखसाधनोपायम् । प्रतिपद्य भव्या निजनिजस्थानं गताः सर्वे ॥६॥ श्रीआर्यजम्बूस्वामी प्रमुदितचित्तो भणति तस्य पुरतः । भगवन् ! सप्तमाङ्गे Jain Education international For Private Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54