Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 37
________________ ॥ २३४ ॥ मउञ्चकरेहि तओ सा, घित्तूणं नित्रयं सउस्संगे । कीलं कारित्र सुइरं, जहठाणं ठाव पुत्तं ॥ २३५ ॥ चउसु दिसासु सुस्स उ, निगारामस्स पुप्फफलयाई । मुत्तूणं निवभज्जा, गया सपायालवरभुवणं ॥ २३६ ॥ धावीमुहाउ एवं, सोऊणं पिच्छिऊण य नरिंदो । कित्तिमदेवि पुच्छर, कि एवं दीसए भद्दे ! || २३७ ॥ संसरित्र निरामं, पित्र ! पुप्फफलाइमाणियं ममए । पडिवज्जरिअं तीए, इत्र पुरओ नरवरिंदस्स ॥ २३८ ॥ जइ एवं तो संपइ, तं सव्वं पुण पिए ! समाणेसु | सा भणइ समाणेडं, तीरइ रयणीइ ण हु दिवसे ॥ २३६ ॥ तं सोऊण य राया, चिंता एवं मुणिज्जिही कल्ले । तं सव्वं वियदिवसे, तहेव दिडुं नरिंदेणं ॥ २४० ॥ तइदिणे सो निवई, करवालं गिन्हिऊण रयणीए । दीवच्छाहार तर्हि, भावात् तस्मिन्नृपगेहे | प्राप्ता महासती सा यत्र प्रसुप्तो निजो बालः ।। २३४ ।। मृदुककराभ्यां ततः सा गृहीत्वा निजसुतं स्वोत्सङ्गे । क्रीडां कारयित्वा सुचिरं यथास्थानं स्थापयति पुत्रम् ॥ २३५ ॥ चतसृषु दिक्षु सुतस्य तु निजारामस्य पुष्पफलानि । मुक्त्वा नृपभार्या गता स्वपातालवरभुवनम् || २३६ ।। धात्रीमुखादेतत् श्रुत्वा दृष्ट्वा च नरेन्द्रः । कृत्रिमदेवीं पृच्छति किमेतद् दृश्यते भद्रे ! ||२३७॥ संस्मृत्य निजारामं प्रिय ! पुष्पफलाद्यानीतं मया । प्रतिव्याहृतं तयेति पुरतो नरवरेन्द्रस्य ॥ २३८ ॥ यद्येवं ततः सम्प्रति तत्सर्वं पुनः प्रिये ! समानय । सा भणति समानेतुं शक्यते रजन्यां न हि दिवसे || २३९ ॥ तत् श्रुत्वा च राजा चिन्तयत्येतत् ज्ञास्यते कल्ये । तत्सर्वं द्वितीयदिवसे तथैव दृष्टं नरेन्द्रेण ॥ २४० ॥ तृतीयदिने स नृपतिः करवालं गृहीत्वा रजन्याम् । दीपच्छायायां तत्र, एकमनास्तिष्टति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54