Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्रीवर्धमान
देशना।
॥१७॥
जाव राया, खिप्पं ताऽरामसोहाए ॥ २५७ ॥ पाएसु निवडिऊणं, विनत्तं नाह ! एस मह भइणी । सज्जो पसज्ज मुंचसु, एणं Tel काउं मणे करुणं ॥ २५८ ॥ जुअलं. भणइ निवो एआए, करकत्तणमेव जुजई देवि ! । मुत्ता तहावि एसा, दुल्लंघं तुह वो
जेणं ॥ २५६ ।। इन आणावेइ महा-जोहे नरनायगो तो खिप्पं । भो उदालिय बारस, गामे दुबुद्धिगं दिअगं ॥२६॥ निक्कासयंतु खिप्पं, देसायो पावभट्टिणीसहिग्रं । कम्मुटुनासछेओ, कायव्वो भट्टिणीएवि ॥ २६१ ॥ जुअलं ॥ देवीए करुणाए, जणणीजणगा वि मोइत्रा निक्यो । सुरहीकुणइ कुठारं, चंदणयं छिज्जमाणं जं ॥२६२॥ तेसिं परुप्परेणं, विसयसुहं रम्मपिम्मसंजुत्तं । भुजंताण सुहेणं, गो कियंतोऽवि चित्र कालो ॥२६३॥ निवपासम्मि निविट्ठा, अहन्नयाऽऽरामसोहिया भणई । सामित्र ! दुहिया पुचि, कह सुहिया संपई जाया ? ॥२६४॥ जइ कोऽवि एइ अइसय-नाणी इह पुव्वपुस्मजोएण । सो पुच्छिज्जइ परभव
तावदारामशोभया ।। २५७ ॥ पादयोर्निपत्य विज्ञप्तं नाथ ! एषा मम भगिनी । सद्यः प्रसद्य मुश्चना कृत्वा मनसि करुणाम् ॥ २५८ ।। युग्मम् ।। भणति नृप एतस्याः करकर्तनमेव युज्यते देवि ! | मुक्ता तथाप्येषा दुर्लयं तव वचो येन ॥ २५९ ॥ इत्याज्ञापयति महायोधान नरनायकस्ततः क्षिप्रम् । भो उद्दाल्य द्वादश ग्रामान दुर्बुद्धिकं द्विजकम् ॥ २६० ॥ निष्कासयन्तु क्षिप्रं देशात् पापभट्टिनीसहितम् । कर्णोष्ठनासाच्छेदः कर्तव्यो भट्टिन्या अपि ।। २६१ ।। युग्मम् ।। देव्या करुणया जननीजनकावपि मोचितौ नृपतः । सुरभीकरोति कुठारं चन्दनं छिन्दन्तं यत् ॥ २६२ ॥ तयोः परस्परेण विषयसुखं रम्यप्रेमसंयुक्तम् । भुञ्जानयोः सुखेन गतः कियानप्येव कालः ॥२६॥ नृपपार्श्वे निविष्टाऽथान्यदाऽऽरामशोभा भणति । स्वामिन् ! दुःखिता पूर्व कथं सुखिता सम्प्रति जाता ? ॥ २६४ ॥ यदि कोऽप्येत्यति
Jain Education International
For Private Personal Use Only
www.lainelibrary.org

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54