Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्री वर्धमान
॥ २३ ॥
दिवा तो देवी । पुव्वभव तुह वृत्त, जा
॥३५ । राया भणेइ भरे
जाव ताऽणुग्गह
| गिहे । तस्स पभावेण तुम, एरिसमसरिससुहं पत्ता ॥ ३५३ ॥ जिणवरगेहारामा, पुणनको निम्भिो तए तुरिगं । सुरदत्तो
आरामो, तह पिट्टीए भमइ तत्तो ॥ ३५४ ॥ जं च कयं छत्ततियं, जिणस्स छाहीइ चिट्ठसि तत्रो से । जं पूअंगाइ कयं, तेण न रोगा तुह सरीरे ॥ ३५५ ।। जिणभतीए जाया, रजसिरी सम्गरज्जसारिच्छा । मुक्ख कलंपि कमेणं, हविस्सई तुर जिणचाए ॥ ३५६ ॥ इय सोऊणं देवी, खणेण मुच्छाइ निवडिया संती । पुण चेअणभावना, चंदणसुविलेवणाईहिं ॥३५७॥ नंतण कयंजलिआ, मूरिवरं विनवेइ तो देवी । पुत्वभवं तुह वुत्तं, जाइसरेणं मुणेमि मुणे ! ॥३५८॥ अम्हि भवुब्बिग्गाहं, जावप्पाणं निवाओ मोएमि । ता तुम्ह पायमूले, भयवं ! गिन्हेमि पञ्चजं ॥ ३५६ ।। राया भणेइ भद्दे !, संसारासारयं मुणेऊणं । को चिट्ठा गिहवासे, तो पव्वजं गहिस्समदं ।। ३६० ॥ ठावेमि नि अपयम्भी, देविसुनं मलयसुंदरं जाव । ताऽगुग्गई भद्रष्टिगृहे । तस्य प्रभावेण त्वमीदृशमसंदशसुख प्राप्ता ।। ३५३ ॥ जिनवरगेहारामः पुनर्नवो निर्मितस्त्वया त्वरितम् । सुरदत आरामस्तव पृष्ठे भ्रमति ततः ।। ३५४ ॥ यच्च कृतं छत्रत्रिक निनस्य छायायां तिष्ठसि ततस्तस्य । यत् पूनाङ्गादि कृतं तेन न रोगास्तव शरीरे ॥ ३५५ ॥ जिनभक्त्या जाता राज्य श्रीः स्वर्गराज्यसदृक्षा । मोक्षफलमपि क्रमेण भविष्यति तब जिनार्चया ॥ ३५६ ॥ इति श्रुत्वा देवी क्षणेन मूर्छया निपतिता सती । पुनश्चेतनामापन्ना चन्दनसुविलेपनादिभिः ॥ ३५७ । नत्वा कृताञ्जलिका मूरिवरं विज्ञप यति ततो देवी । पूर्वभवं तवोक्तं जातिस्मरेण नानामि मुने ! ॥ ३५८ ॥ अस्मि भवोद्विग्नाऽई या पदात्मानं नृपात् मोचयामि । तावत् तव पादमूले भगवन् ! गृहामि प्रव्रज्याम् ॥ ३५९ ॥ राजा भणति भद्रे ! संसारासारतां ज्ञात्वा । कस्तिष्ठति गृहवासे ? ततः प्रव्रज्यां ग्रहीप्याम्यहम् ॥ ३६० ॥ स्थापयामि निनपदे देवीसुतं मलयसुन्दरं यावत् । तावदनुग्रहं कृत्वा स्थातव्य मिहेव मुनिराज ! ॥ ३६१ ।।
सती । पुनश्चेतनामा ३५८ ॥ अस्मि भवोहिम्नास्तिष्ठति गृहवासे १ ततः
३६१ ॥
॥२३॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 50 51 52 53 54