Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
करिता. ठायव्वमिहेव मुणिराय !॥३६१ ॥ मूरि नंजूण तो, गंजूणं मलयसुन्दरं कुमरं । निअपट्टे संठावित्र, काउं अट्टाहिआमहिमं ॥ ३६२ ॥ दीणाणाहजणाणं, उद्धारं करिअ सत्तखित्तेसु । धणमउलं वविध तो, राया पत्तो गुरुसगासे ॥३६३॥ जुअलं ॥ पारामसोहदेवी-जुत्तो पव्वज्जमायए राया । ता मलयसुंदरनिवो, पव्वज्जनहूसवं कुणई ॥३६४॥ तं सगुणं संविग्गं, रायरिसिं भणियसबसिद्धंत । मुणिरियपयजुग्गं, मुणिराम्रो निअपए ठबई ।। ३६५॥ आरामसोहिआए, गीअत्याए गुणाण भूपीए । गुणरंजित्रो असुगुरू, पवत्तिणिपयं तो देई ।। ३६६ ॥ संबोहिऊण भब्बे, मूरी काऊणपणसणं अंते । आरामसोहपवयणि-जुत्तो पत्तो असुरलोअं॥ ३६७॥ तत्तो चवित्र कमेणं, दोवि इमे नरसुरेसु कइ जम्मे । भमिऊणं कम्मखए, सिद्धिसुहं चित्र लहिस्सति ।। ३६८ ॥ आरामसोहियाविव, इअ सम्मईसणम्मि भो भव्वा ! । कुणह पयत्तं तुम्भे, जह अइरा लहह सूरिं नत्वा ततो गत्वा मलयसुन्दरं कुमारम् । निनपट्टे संस्थाप्य कृत्वाऽष्टाहिकामहिमानम् ॥ ३६२ ।। दीनानाथजनानामुद्दारं कृत्वा सप्तक्षेत्रेषु । धनमतुलं व्ययित्वा ततो राना प्राप्तो गुरुसकाशे ॥ ३६३ ।। युग्मम्. आरामशोभादेवीयुक्तः प्रव्रज्यामाददाति राजा । तावन्मलयसुन्दरनृपः प्रव्रज्यामहोत्सवं करोति ॥ ३६४ ॥ तं सगुण संविग्नं राजर्षि भणितसर्व सिद्धान्तम् । ज्ञात्वाऽऽचार्यपदयोग्यं मुनिरानो निजपदे स्थापयति ॥ ३६५ ॥ आरामशोभाया गीतार्थाया गुणानां भूमेः । गुणरञ्जितश्च सुगुरुः प्रवर्तिनीपदं ततो ददाति ॥ ३६६ ॥ संबोध्य भव्यान् सूरिः कृत्वाऽनशनमन्ते । आरामशोभाप्रवर्तिनीयुक्तः प्राप्तश्च सुरलोकम् ।। ३६७ ॥ ततश्च्युत्वा क्रमेण द्वावपीमौ नरसुरेषु कति जन्मानि । भ्रमित्वा कर्मक्षये सिद्धिसुखमेव लप्स्यन्ते ॥ ३६८ ॥ आरामशोभेवेति सम्यग्दर्शने भो भव्याः ! । कुरुत प्रयत्न यूयं ।
Jain Education
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 51 52 53 54