Book Title: Vardhaman Deshna Part 01 Author(s): Jain Dharma Prasarak Sabha Bhavnagar Publisher: Jain Dharm Prasarak Sabha Catalog link: https://jainqq.org/explore/600154/1 JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLYPage #1 -------------------------------------------------------------------------- ________________ वीर संवत् १४५४ श्रीसुमवचनमचिरचिता श्री वर्धमान देशना. ( प्राकृतपथबद्धा-संस्कृतानुवादसहिता ) (उल्लासश्रयात्मकः प्रथमो विभागः ) प्रकाशयित्री. श्री जैनधर्म प्रसारक सभा - भावनगर, विक्रम संवत् १९८४ मुद्रक:- शा. गुलाबचंद लल्लुभाइ मुद्रणस्थान आनंद प्री. प्रेस-भावनगर. मूल्यम् ० ३-०-० Page #2 -------------------------------------------------------------------------- ________________ २-८ जाहेर खबर श्री जैन धर्म प्रसारक सभा तरफथी छपायेला पैकी हालमा मळी शके के तेवा संस्कृत-प्राकृत पुस्तको. १ श्री विनयचंद्रकेवळी चरित्र (मागधी गाथाबंध) .... -८-० २ श्री उपदेशप्रासाद भाग ३ जो. स्थंभ १३ थी १८ भूळ. ३-०-० ३ भाग ४ थो. स्थंभ १८ थी २४ मूळ. ४-०-० ४ श्री उपदेश सप्ततिका (नव्या) मोटी टीका युक्त. ५ बृहत् क्षेत्रसमास मोटी टीका सहित. ६ कर्पूर प्रकर मोटी टीका सहित. ७ हैम लघु प्रक्रिया व्याकरण. ८ श्री योगशास्त्र आखो ग्रंथ-प्रकाश १२ ९ श्री वासुपूज्य चरित्र २-०-० १० धर्मकल्पद्रुम. १-८-- उपरांत जैन आत्मानंद सभा, श्री आगमोदय समिति, देवचंद लालमाइ पुस्तकोहार फंड विगेरे संस्थाओए बहार पाडेला संस्कृत प्राकृत ग्रंथो पण अमारी सभामां मळी शकशे. श्री जैन धर्म प्रसारक सभा-भावनगर. . . Jii . . . For Private & Personal use only Page #3 -------------------------------------------------------------------------- ________________ प्रस्तावना. -इइकिल नारकतिर्यङ्नरामरल पाया चतुर्गतिरूपानाद्यनन्तसंसारपारावारे शुभाशुभकर्मतरङ्गनिकरनिर्लोव्यमाना जन्तवः शुद्धकर्मपालनजतत्त्वज्ञाननावमन्तरेण न प्राप्नुवन्त्येव निराबाधशाश्वतादिसुखप्रदमुक्तिनगरीम । शुद्धधर्मश्व कनकमिव कषादिभिः परीचयते परीक्षकैः । स च सकलजन्तुआत हितैकतत्परैस्तीर्थकरैर्विना नान्येन केन चिदुपादेशीति सुप्रसिद्धमेव तत्त्वज्ञाननिपुग्णायां विद्वज्जनमण्डल्याम् । किं बहुना १ नियपकृतोपकारकरणैककर्मठो रागद्वेषाद्यन्तरङ्गारिजेताऽनन्त ज्ञानदर्शनज्ञातज्ञेयानन्तवस्तु पर्याय एव शक्नोति प्ररूपयितुं मोक्षप्रापकशुद्धधर्मम्, एवंभूतच जिनेन्द्र एव । परमकारुण्यवता तेन भगवता भिन्नरु चिजीवानामुपकृतये द्रव्यानुयोगगणितानुयोगचरण करणानुयोगधर्मकथानुयोगेत्यनुयोगचतुष्टयमुपदिष्टमस्ति, तत्रापि प्रत्यनुयोगं संक्षिप्तविस्तृताद्यनेकप्रकारैः स स विषयः प्रत्यपादि, तत्रापि धर्मकथानुयोगस्तु विचित्रशब्दप्रयोगार्थालङ्कारादिभिर्विचित्ररसोत्पादकैच्च सद्भूतासद्भूतकथानकैरनेकधा कथितः, प्राकृतजनानामनेनैवानुयोगेन प्रायो धर्मप्राप्तियोगसंभवात्सौकर्येया । त एब बहुभिराचार्यवर्यैः स्वपरोपकारतत्परैर्धर्मकथानुयोगविषया एव बहवो प्रन्या प्रथिताः प्राकृतसंस्कृतभाषया गद्यपद्यात्मकतया । न च वाच्यं तैरावार्यैः स्वमतिकल्पनयैव रचितत्वात्तेषामप्रामाण्यम्, सर्वेषां प्रन्यानां सुविहिताचार्यप्रणीतानां सर्वझोपज्ञागममूलकत्वात्, तत य आधुनिकाः पण्डितंमन्याः कथानकानामसंवद्धत्वं प्रतिपादयन्ति ते मन्दमतयोऽवसेयाः, कदामहप्रस्तत्वात् महापुरुषाभिप्रायानभिज्ञत्वाच्च | · प्रकृतमन्योऽपि धर्मकथानुयोगगोश्वर एव प्राकृतभाषया पद्यात्मकतया श्रीलक्ष्मीसागरसूरीशशिष्य श्री साधुविजयगणिशिष्येण पं० शुभ Page #4 -------------------------------------------------------------------------- ________________ प्रस्तावना। श्री वर्षमाना वर्धनगणिना रचितः । कथमस्य प्रन्थस्य विद्वन्सुनिविरचितस्य श्रीवर्धमानदेशनेति नाम ' इति जिज्ञासायामयं निर्यय:-श्रीवर्धमानस्वामिना देशना । उपासकदशाङ्गनाम्नः सप्तमाङ्गस्य योऽर्थः कथितः स सुधर्मस्वामिना जम्बूस्वाम्यने भाषितः, स एव चास्मिन् प्रन्थे कथितोऽस्मावङ्गादुष्कृत्य, अत एव चात्र प्रन्थे दशानामानन्दादिमुख्यश्राद्वानां चरितान्यानुक्रमेण कथितानि दशसूल्लासेषु, तद्यथा-भानन्द १ कामदेव २ चुलनीपिता ३ मुरादेव ४ घुलसतक ५ कुण्डकोलिक ६ शकटालपुन ७ महाशतके ( नन्दिनापिता ९ तेतलिपिता १० इत्येते श्रीवर्धमानस्वामिश्रावकाः कीगृद्धिमन्त प्रामन् केन जिनोपदेशेन ते श्राद्धधर्ममङ्गीकृतवन्तः कया रीत्या परिग्रहप्रमाणे कर्तव्यं वस्तुतः कया रीत्या च ते कृतमित्यादि सर्व सविस्तृत प्रासङ्गिकसरसकथानकसहितं च व्याववि पन्थेऽत्र । पन्थकर्तुर्गुरुपरंपरा प्रत्युलाससमाप्तौ वेनैव लिखितेत्यत एव हाका स्वैतमकामासाविक हितोमाविमास्थामायां प्रस्तीच्यते। सालप्राकृतभाषायां निधद्धत्वादयं अन्धः 'प्राकृतभाषाऽम्बाखियामतीकोपकाकोऽपि वानमिवानामनुकारकायापालि-मोलाबास्य संस्कृतच्छायां कारयित्वा-पूक्ष्म-प्रवर्तकश्री कान्सिविमायामिव्व्व पं. मुनिधीचतुरसिमपगणितिदेव सुनिधीदुण्यकिनवेच च मेषबित्या मुद्रापितः । लिखितप्रतियं चास्य भावपुरकथासंघानभासम्ममा , पूम्कीपश्रीकान्तिाविसमाहात्, सामाशियल स्वर्गवासिनो मुनिश्रीभक्तिविजयान्तेवासिनो मुनिश्रीयशोविजवाब साम्बामित्वेषां धूमकीन महीप जाय। प्रन्थस्यास्थ मुद्रापयारंभश्चिरकालीनः कार्यव्यवसायादिकारणात् प्रन्यबाहुल्याव, मत एव विभागद्वितयेनास्थ प्रकटनं सांप्रतमिति मत्वाऽयं प्रथमो विभागः प्रकटितो द्वितीयश्च स्वल्पेनैव कालेन प्रकटिष्यो अनि विभागे बृहत्तरत्वादुल्लासत्रयमेव सगृहीतम् । तत्र प्रथम क्लासे For Private & Personal use only Page #5 -------------------------------------------------------------------------- ________________ भादसावकालियोधः कुतः । वब प्रथमं सकतसमवसरणमध्यसिंहासनस्वितो भगवान् महावीरखामी सामान्येन धर्मदेशनमा सम्यक्त्वना स्वरूप, तदुपरामशोभाकथानकं चोक्तवान्, तवणाजातश्रद्धानन्दः सम्यक्त्वं प्रपामवान्, मत्र सम्यकपल्यालयका दखिचासत्र दर्शिकाः । अनेनैव क्रमेण रात्रिभोजमविरमणसहिता द्वादशश्रावकवती तत्तत्स्वरूपकथानकालापकातिचारसहिता सविस्तरेखाक्सोपविछा, भानन्देन बाहीकता। पचात्तवार्ययाऽप्यागत्याङ्गीकृता । ततः श्राद्धैकादशप्रतिमा अप्यानन्देन प्रतिपन्ना इत्यादिलि । झिीयवृतीयोल्लासयोश कामदेवचूजनीपिनोश्चरिते कथिते । तत्रावान्तरकथैकैकव । इदं सर्वमनुक्रमणिकातो शेयम् । द्वितीयविमागे शेणासातकस्याभिकारो वर्णिका। मूलमन्थे डायाकरण बुद्धिविषये कृतेऽपि प्रयत्ने बुद्धिमान्द्यात् स्मृतिदोषात् दृष्टियोषात् मुद्रणयंत्रदोषाद्वा कुतोऽपि कारणात् यत्र कुवापि स्खलना श्वसे तत्र सर्वत्र मलिनता गुणमाहिणा विदुषा सम्यग्विशोध्या, ज्ञापनीयाश्च वयं, येन पुनस्तद्विषये प्रयतामहे द्वितीयविमांगप्रस्तावनावां वा दसवामहे, तितम् । सं. १९८४-श्री जैनधर्मप्रसारक सभा. भावनगर. Jan Education international For PS Persen oraneetainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ श्रीवर्षमानवैशना । अनुक्रमणिका. क्रमणिका लोक. प्रथम उचास:१-११८ आनन्दश्रावकचरितम्। .... ४-२४ सम्यक्त्वविषये पारामशोभाकथा । २५-४६ प्रथमाणुव्रते हरिबलमात्सिककथा । ४९-१४ द्वितीयाणुव्रते हंसनृपकथा । ५५-६० तृतीयाणुव्रते लक्ष्मीपुंजकथा | .... ६०-६७ तुर्याणुव्रते मदिरावतीका । ६७-७० पञ्चमाणावते धनसारकथा । .... ७२-८. रात्रिभोजनविरमयाव्रते हंसकेशवकथा | ८१-८९ दिग्विरति(६)व्रते चारुदत्तकथा । ९.-९३ भोगोपभोग(७)वते धर्मनृपकथा । ....१४-१८०३ ....१५-३६८ ३८६-७४९ ७१७-८२५ ८३९-९१३ ९२१-१०२० १०३०-१०७६ १०६६-१२३८ १२४३-१३७० Jain Education internal For Private Personel Use Only Page #7 -------------------------------------------------------------------------- ________________ ।। श्रीगुरुभ्यो नमः॥ श्रीवर्धमानदेशना। वीरजिणिदं देवि-दवंदिनं वंदिऊण जिअमोहं । सिरिगोभमं गणहरं, अनसुहम्मं सुहम्मं च ॥१॥सपरजणबोहणत्यं, सत्तमअंगाउ निगुरुपसाया । आणंदप्पमुहाणं, चरियं सड्डाण बुच्छामि ॥२॥ जंबुद्दीवे दीवे, भरहे वासम्मि अत्थि सुपसिद्धा । चंपा णाम नयरी, बहुधणकणगाइसुसमिद्धा ॥३॥ पुमम्मि पुस्मभद्दम्मि, चेईए तत्थ पंचमहवइयो । पंचमओ IN|| गणहारी, अजसुहम्मो समोसरिओ ॥ ४ ॥ देवकयकणपकमल-म्मि संठिमओ संकहेइ धम्मकहं । भन्वाणं से पुरओ, भयवं महुराइ वायाए ॥५॥ तं निसुणिऊण सम्मं, धम्मं सिवसुक्खसाहणोवायं । पडिवजिऊण भव्वा, निअनिअठाणं गया सव्वे ॥६॥ वीरजिनेन्द्र देवेन्द्रवन्दितं वन्दित्वा जितमोहम् । श्रीगौतम गणघरं आर्यसुधर्माण सुधर्माणं च ॥१॥ स्वपरजनबोधनार्थ सप्तमाङ्गतो निजगुरुप्रसादात् । आनन्दप्रमुखाणां चरितं श्राद्धानां वक्ष्ये ॥ २ ॥ जम्बूहीपे हीपे भारते वर्षे ऽस्ति सुप्रसिद्धा । चम्पा नाम नगरी बहुधनकनकादिसुसमृद्वा ॥ ३ ॥ पुण्ये पूर्णभद्रे चैत्ये तत्र पञ्चमहाव्रतिकः । पञ्चमको गणधारी आर्यसुधर्मा समवसृतः ॥ ४॥ देवकृतकनककमले संस्थितः संकथयति धर्मकथाम् । भव्यानां स पुरतो भगवान् मधुरया वाचा । ५॥ तां निश्रुत्य सम्यग् धर्म शिवसुखसाधनोपायम् । प्रतिपद्य भव्या निजनिजस्थानं गताः सर्वे ॥६॥ श्रीआर्यजम्बूस्वामी प्रमुदितचित्तो भणति तस्य पुरतः । भगवन् ! सप्तमाङ्गे Jain Education international For Private Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ श्री वर्धमान ॥ १ ॥ सिरिअञ्जजंबुसामी, पमुइअचित्तो भइ से पुरो । मयवं ! सत्तमांगे, के अत्था भगवया भणिया ? ॥ ७ ॥ एवं पुट्ठो भयवं, हम्म कहे महुराए । वायाइ जंबुपुर, जे अत्था भगवया भणिया ॥ ८ ॥ आणंद १ कामदेवे २, चुलणिपिया ३ गिहवसुदेवे४ । चुल्लसयगे५ तह कुंड - कोलिए६ गिवई सङ्के ॥ 8 ॥ सद्दालपुत्राणामे ७, महसयगेट नंदिणीपि सङ्के । अलिपि १० दस एए, सड्डा भणिया जिगिदेख ॥। १० ।। पुच्छे पुणो जंबू, सामि ! सरूवं कहेउ एएसि । किंणामा किंगुता, कोराया किं पुरं तेसिं १ ॥ ११ ॥ का भजा का इड्डी, कह लद्धो जिणवरात्र जिणधम्मो १ । इच्चाइ सामि ! गाउं, तुह मुहकमलाओ इच्छामि || १२ || भयवं पि सजलजलहर - गुहिरसरेणं कहेउमादत्तो । पढनं आणंदस् य, चरियं वीरेण जह भयिं ।। १३ ।। अथित्थ भरहवासे, भूभामिणिकरणकुंडलाहरणं । वाणि अणापग्गामं, सुरसयणसरिच्छमहसवणं ॥ १४ ॥ के अर्थ भगवता भणिताः ? ॥ ७ ॥ एवं दृष्टो भगवान् आर्यसुधर्मा कथयति मधुरया वाचा जम्बूपुरतो ये ऽर्था भगवता भणिताः ॥ ८ ॥ आनन्दः १ कामदेवः २ चुलनीपिता३ गृहपतिः सुरादेवः ४ । चुल्लशतकः ५ तथा कुण्डकोलिको ६ गृहपतिः श्राद्धः ॥ ९ ॥ शकडालपुत्रनामा ७ महाशतको नन्दिनीपिता९ श्राद्धः । तेतलिपिता १० दशैते श्राद्धा भणिता जिनेन्द्रेण ॥ १० ॥ पृच्छति पुनर्जम्बूः स्वामिन् ! स्वरूपं कथयतु एतेषाम् । किंनामान: किंगोत्राः को राजा किं पुरं तेषाम् ? ॥ ११ ॥ का भार्या का ऋद्धिः कथं लब्धो जिनवराज्जिनधर्मः । इत्यादि स्वामिन् ! ज्ञातुं तव मुखकमलादिच्छामि ॥ १२ ॥ भगवानपि सँजलजलधरगम्भीरस्वरेण कथयितुमारब्धः । प्रथममानन्दस्य च चरितं वीरेण यथा भणितम् ॥ १३ ॥ अस्त्यत्र भरतवर्षे भूभामिनीकर्णकुण्डलाभरणम् । वाणिज्यनामग्रामः सुर देशना । ॥१५ Page #9 -------------------------------------------------------------------------- ________________ निनिम्मलजसससहर- पल्हाइअवीसवीसजणविंदो । नामेां जिअसत्तू, जिसत्तू नरवइवयंसो ॥ १५ ॥ पालेइ तत्थ रज्जं, सुरलोए सुरवई इव सुहम्मो । दुज्जयरिउनिवपव्त्रय-पक्खसमुच्छेअणसमत्यो || १६ || धणो व्व धणसमेओ, आणंदोगाम गिवई तत्थ । सिवदा से भज्जा, निरवज्जायारसंपन्ना ॥ १७ ॥ सोहिरम्माणं, कोडी चत्तारि भूगया तस्स । चार अ वरसाए, चत्तारि कलंतरे जाण ॥ १८ ॥ पंच सया सगडाणुं, ववसायत्यं च जंति परदेसे । तत्ति य तिणिधणाणं, कज्जम्मि वहंति तस्स घरे ॥ १६ ॥ चत्तारि वाहणाई, वहंति रयणायरे महल्लाई । ववसायत्थं तिराई - धरणाइकज्जम्मि चत्तारि ॥ २० ॥ दसदससहस्सधेणू-पाणा चउगोउला पुणो तस्स । इच्चाइ बहुविहाओ, तस्स घरे संति इड्डीओ ॥ २१ ॥ धपो गुणसंपुष्पो कयसदनसदृशमहासदनः ॥ १४ ॥ निजनिर्मलयशः शशधरप्रहादितविश्वविश्वजनवृन्दः । नाम्ना जितशत्रुर्जितशत्रुर्नरपतिवतंसः ॥ १९ ॥ पालयति तत्र राज्यं सुरलोके सुरपतिरिव सुधर्मा । दुर्जयरिपुनृपपर्वतपक्षसमुच्छेदनसमर्थः ॥ १६ ॥ धनद इव धनसमेत आनन्दो नाम गृहपतिस्तत्र | शिवनन्दा तस्य भार्या निरवद्याचारसंपन्ना ॥ १७ ॥ सुवर्णहिरण्यानां कोव्यश्वतस्त्रो भूगतास्तस्य । चतस्रश्च व्यवसाये चतस्रः कलान्तरे जानीहि ॥ १८ ॥ पञ्च शतानि शकटानां व्यवसायार्थं च यान्ति परदेशे । तावन्ति च तृणेन्धनानां कार्य वहन्ति तस्य गृहे ॥ १९ ॥ चत्वारि वाहनानि वहन्ति रत्नाकरे महान्ति । व्यवसायार्थं तृणेन्धनादिकार्ये चत्वारि ॥ २० ॥ दर्शदशसहस्त्रधेनुमाना चतुर्गोकुली पुनस्तस्य । इत्यादि बहुविधास्तस्य गृहे सन्ति ऋद्धयः ॥ २१ ॥ धन्यो गुणसंपूर्णः कृतपुण्यः सकलराजबहुमान्यः । शिवानन्दाभा१ शोभनो धर्मो यस्य इन्द्रपते सु (सौ) धर्मनामा । Page #10 -------------------------------------------------------------------------- ________________ श्री वर्धमान-IN देशना। उन्नो सयलराजबहुमन्नो । सिवणंदाभज्जाए, सो विलसइ विविहसुक्खाइं ॥ २२ ॥ वाणिअगामसमीव-द्वियम्मि कुल्लागसन्निवेसम्मि । सयलोऽवि सयणवग्गो, तस्स सुहेणं वसइ सययं ॥ २३ ॥ अह अन्नया ठवंतो, पाए सुरविहियकणयकमलेसु । विहरंतो संपत्तो, सिरिवीरजिणेसरो भयवं ॥ २४ ॥ पणवन्नपुप्फवुडिं, कुणमाणा नहयलं पयासंता । असुरिंदसुरिंदवरा, पमुइयचित्ता समोअरिया ॥ २५ ॥ रागो दोसो मोहो, महरिउणोष्णण निजिमा जेणं । मणिरुप्पसुवमाणं, पायारतिनं कयं तेणं ॥ २६ ॥ एअम्मि नाणदसण-चरणा सिवसुवखसाहगा अत्थि । तेणं चिय तिअसिंदा, धरति छत्तत्तयं तस्स ॥ २७॥ तकालं बजरिश्रा, भोणं तिपया दुवालसंगविहा । जाया तो दुवालस-गुणो को चेइअो रुरको ॥ २८॥ मुक्खत्थिणो असुमणा, चेव करिस्संति जस्स पयसेवं । तो जलयथलयसुमण-प्पयरं पकरिति तिअसिंदा ॥ २६ ॥ एएण तदुहया, अभितरवज्झवेरिणो र्यया स विलसति विविधसुखानि ॥ २२॥ वाणिज्यग्रामसमीपस्थिते कोल्लाकसन्निवेशे । सकलोऽपि खजनवर्गस्तस्य सुखेन वसति सततम् ॥ २३ ॥ अथान्यदा स्थापयन पादौ सुरविहितकनककमलेषु । विहरन् संप्राप्तः श्रीवीरजिनेश्वरो भगवान् ॥ २४ ॥ पञ्चवर्णपुष्पवृष्टिं कुर्वाणा नभस्तलं प्रकाशमानाः । असुरेन्द्रसुरेन्द्रवराः प्रमुदितचित्ताः समवतीर्णाः ॥ २५ ॥ रागो द्वेषो मोहो महारिपवोऽनेन निर्जिता येन | मणिरूप्यसुवर्णानां प्राकारत्रिक कृतं तेन ॥ २६ ॥ एतस्मिन् ज्ञानदर्शनचरणानि शिवसुखसाधकानि सन्ति । तेनैव त्रिदशेन्द्रा धरन्ति छत्रत्रयं तस्य ॥ २७ ॥ तत्काले कथिताऽनेन त्रिपदी द्वादशाङ्गविधा । जाता ततो द्वादशगुणः कृतश्चैत्यो वृक्षः ॥ २८ ॥ मोक्षार्थिनश्च सुमनसश्चैव करिष्यन्ति यस्य पदसेवाम् । ततो जलजस्थलजसुमनःप्रकरं प्रकिरन्ति त्रिदशेन्द्राः ॥ २९ ॥ एतेनानन्तदुःखदा ॥ २ ॥ For Private Personel Use Only www.ininelibrary.org Page #11 -------------------------------------------------------------------------- ________________ इजिए सभासाए ॥ो, संपत्तो तं निसेवह तमस तो दोसु पासेसू ॥ॐण पमुइअ-चित्तं जितुरिनं जेउं । पत्तं तिहुअणरजं, रयंति सीहासणं तेणं ॥ ३० ॥ जोत्रणकसायपव्यय-भरं समुच्छित्तु जाओ समचित्तो। तो जोअणया वाणी, परिणमइ जिए सभासाए ॥ ३१ ॥ स्वं पिच्छंताणं, अइदुलहं जस्स होउ मा विग्यं । तो पिंडिऊण तेश्र, कुणति भामडलं पिटे ॥ ३२ ॥ सिवनयरसत्यवाहो, संपत्तो तं निसेवह तयत्यं । वाएइ दुंदुहीओ, गणो सुराणं तमो गयणे ॥ ३३ ॥ एएण साहुसावय-भेएण दुहा परूवित्रो धम्मो । ढालंति चामराई, सुरा तो दोसु पासेसु ॥ ३४ ॥ इत्र निन्जरवरविरइअ-अट्टमहपाडिहेरकयसोहो । पुब्वाभिमुहो सीहा-सणम्मि उवविट्ठो वीरजिणो ॥ ३५ ॥ तं निसुणिऊण पमुइअ-चित्तं जिअसत्तुनिवइपमुहजणं । जंतं दहण पुणो, आणंदो पुच्छए एनं ॥ ३६ ।। भो भो उत्तमपुरिसा, हरिसवसविसप्पमाणहयहियया ! । तुरिअं तुरिनं वच्चह, कत्थ य भे कहह अम्हाणं ॥ ३७ ॥ ते बिति सव्वदंसी, सव्वन्नू सव्वलोअसुहजणो। वीरो अ समोसरियो, तं नभ्यन्तरबाह्यवैरिणो जित्वा । प्राप्तं त्रिभुवनराज्यं रचयन्ति सिंहासनं तेन ॥ ३० ॥ योजन(४)कषायपर्वतभरं समुच्छिद्य जातः समचित्तः । ततो योजनगा वाणी परिणमति जीवान् स्वभाषया ॥ ३१ ॥ रूपं पश्यतामतिदुर्लभं यस्य भवतु मा विघ्नः । ततः पिण्डयित्वा तेजः कुर्वन्ति भामण्डल पृष्ठे ॥ ३२ ॥ शिवनगरसार्थवाहः संप्राप्तः ते निषेवध्वं तदर्थम् । वादयति दुन्दुभीन् गणः सुराणां ततो गगने ॥३३॥ एतेन साधुश्रावकभेदेन द्विधा प्ररूपितो धर्मः । वीजयन्ति चामराणि मुरास्ततो हयोः पार्श्वर्योः ॥ ३४ ॥ इति निर्जरवरविरचिताष्टमहापातिहार्यकृतशोभः । पूर्वाभिमुखः सिंहासने उपविष्टो वीरजिनः ॥ ३५॥ तत् निश्रुत्य प्रमुदितचित्तं जितशत्रुनृपतिप्रमुखजनम् । यान्तं दृष्ट्वा पुनरानन्दः पृच्छत्येनम् ॥ ३६ ॥ भो भो उत्तमपुरुषा हर्षवशविसर्पमाणहृतहृदयाः । त्वरितं त्वरितं व्रजथ कुत्र च यूयं कथयतास्माकम् ॥ ३७ ॥ ते बुवन्ति सर्वदर्शी सर्वज्ञः सर्वलोकसुखजनकः । वीरश्च समवसृतः तं वन्दितुं वयं व्रजामः ॥ ३८ ॥ मराणि सुस्तितो यो पोनर गणः सुराणां ततो गगने ॥ भः । पूर्वाभिमुखः सिंहास Jan Education intonal For Private Personal Use Only www.iainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ देशना। श्री वर्धमान वंदिउमम्हि वच्चामो ॥ ३८ ॥ सुच्चा णं चिंतेइ अ, सो चित्ते एस वीरानो ति । एअस्स वंदणेणं, महाफलं होइ महलाहो ॥ ३९ ॥ इअ चिंततो पत्तो, दूअपलासम्मि चेइए तत्थ । तिपयाहिणं करित्ता, पुरो निसन्नो उ वंदित्ता ॥४०॥ अह वम्महमहमहणो, भुवणगुरू भुवणलोअणाणंदो । सिरिवद्धमाणसामी, धम्मुवएसं कहइ एवं ॥४१॥ जाईजरामच्चुदुहंबुपुले, विश्रोगरोगामिअमीणकिले । चिंतामणी वा भवसायरम्भि, सुदुल्लहो ही मणुाण जम्मो ॥ ४२ ॥ तत्वजखित्तं सुकुलप्पसूई, नीरोगया आउअरूवबुद्धी । सद्धा विसुद्धा सुगुरुण जोगो, लोगम्मि एआइ सुदुल्लहाई ॥४३॥ सुदुल्लहं पुणवसा समग्गं, सामग्गिमेश्र लहिऊण लोत्रा !बुहा! मुहा मा कुणह प्पगाम, निदाकसायाइपमायजोगा ॥४४॥पमायत्रो पुव्वधरा दुरंते, भमंति भीमे भवसायरम्मि । तोष्णंतदुरक्खाण नित्राणमेअं, मुत्तूण धम्मं सुहयं करेह !! ४५॥ सो दुविहो पन्नत्तो, जिणेहि तेलुकतिलयभूएहि ।। श्रुत्वा चिन्तयति च स चित्ते एष वीतराग इति । एतस्य वन्दनेन महाफलं भवति महालाभः ॥ ३९ ॥ इति चिन्तयन् प्राप्तः दूतपलाशे चैत्ये तत्र । त्रिःप्रदक्षिणां कृत्वा पुरो निषण्णस्तु वन्दित्वा ॥ ४० ॥ अथ मन्मथमहमथनो भुवनगुरुर्भुवनलोचनानन्दः । श्रीवर्धमानखामी धर्मोपदेशं कथयत्येवम् ॥ ४१ ॥ जातिजरामृत्युदुःखाम्बुपूर्णे वियोगरोगामितमीनकीर्णे । चिन्तामणिरिव भवसागरे सुदुर्लभं ही मनुजानां जन्म ॥ ४२ ॥ तत्रार्यक्षेत्रं सुकुलप्रसूतिर्नीरोगता आयूरूपबुद्धयः। श्रद्धा विशुद्धा सुगुरूणां योगो लोके एतानि सुदुर्लभानि ॥ ४३ ॥ सुदुर्लभां पुण्यवशात् समयां सामग्रीमेतां लब्ध्वा लोकाः !। बुधा ! मुधा मा कुत प्रकामं निद्राकषायादिप्रमादयोगान् ॥ ४४॥ प्रमादतः पूर्वधरा दुरन्ते भ्रमन्ति भीमे भवसागरे । ततोजन्तदुःखानां निदानमेत मुक्त्वा धर्म सुखदं कुरुत ॥ ४५ ॥ स द्विविधः प्रज्ञप्ती ॥ ३ ॥ Jan Education Intallonal For Private Personel Use Only Page #13 -------------------------------------------------------------------------- ________________ भव्वाण हियट्ठाए, सुसमणसड्डाण भेएणं ॥ ४६ ॥ पंचमहव्वयख्वो, समणाणं समिइगुत्तिसंजुत्तो । अव्वाबाहमुहाणं, हेऊ सो होइ जइधम्मो ॥ ४७ ।। बीओ सावयधम्मो, देसणमूलो दुवालसविहो । जं आराहिअ भव्वा, अच्चुअए जति उक्कोसं ॥४॥ इअ दुविहस्स जिणेसर-धम्मस्स य मूलकारणं चेव । सम्मईसण्मणहं, पन्नत्तं वीअराएहिं ॥ ४६॥ यत उक्तं सम्यक्त्वसप्तत्याम्-भाविज मूलभूअं१, दुवारभूध२ पइट३ निहिभूअं४। सम्पत्ते आहार५ भायण मिमं, सम्मत्तं समणधम्मस्स ॥५०॥ इच्छह भो भव्वजणा, जइ सव्वं सासयं सुहमवाहं । ता जिणवरपन्नत्ते आयरं कुणह ॥ ५१ ॥ यदुक्तं सिद्धान्ते-दसणभहो भट्ठो, दंसणभट्ठस्स नत्थि निव्वाणं । सिझति चरणरहिया, दंसणहिया न सिझति ॥ ५२ ॥ इअ सम्म सम्मत्तं, जो समणोवासगो धरइ हिअए । अप्पुव्वं सो इड्डि, लहेइ पारामसोहु व्व ॥ ५३ ॥ काऽऽरामसोह वुत्ता, कह सम्मत्ता तए सिरी लद्धा । इत्र पुट्ठो जिनस्त्रैलोक्यतिलकभूतैः । भव्यानां हितार्थाय सुश्रमणश्राद्धानां भेदेन ॥४६॥ पञ्चमहाव्रतरूपः श्रमणानां समितिगुप्तिसंयुक्तः ।। अव्याबाधसुखाना हेतुः स भवति यतिधर्मः ॥ ४७ ॥ द्वितीयः श्रावकधर्मो दर्शनमूलो द्वादशविधश्च । यमाराध्य भव्या अच्युते यान्त्यु त्कृष्टम् ॥४८॥ इति द्विविधस्य जिनेश्वरधर्मस्य च मूलकारणं चैव । सम्यग्दर्शनमनघं प्रज्ञप्तं वीतरागैः ॥ ४९॥ भावयेत् मूलभूतं १ द्वारभूत२ प्रतिष्ठा३ निधिभूतम् । आधार५ भजन मिदं सम्यक्त्वं श्रमणधर्मस्य ॥ १०॥ इच्छथ भो भव्यजनाः ! यदि सर्व शाश्वतं सुखमबाधम् । ततो जिनवरप्रज्ञप्ते सम्यक्त्वे आदरं कुरुत ॥ ११ ॥ दर्शनभ्रष्टो भ्रष्टो दर्शनभ्रष्टस्य नास्ति निर्वाणम् । सिध्यन्ति चरणरहिता दर्शनरहिता न सिध्यन्ति ॥ १२ ॥ इति सम्यक सम्यक्त्वं यः श्रमणोपासको धरति हृदये । अपूर्बी स ऋदि लभेत आरामशोभेव ॥ ५३ ॥ काऽऽरामशोभा उक्ता कथं सम्यक्त्वात्तया श्रीलब्धा ? । इति पृष्टश्च जिनेन्द्र आनन्देन कथयत्येतत् ॥ १४ ॥ For Private Personel Use Only Page #14 -------------------------------------------------------------------------- ________________ श्री वर्षमान देशना। ila ॥४ ॥ अजिणिदो, पाणंदेणं कहइ एवं ॥ ५४ ॥ अस्थि इह सयलविसय-प्पवरो भरहे कुसट्टवरविसयो । गामो पलासगो इह सोहइ ड्डीइ सुसमिद्धो ॥ ५५ ॥ जयणाइसकम्मरो, जउवेअप्पमुहसत्यपारगयो । तत्थऽगिसम्मविप्पो, निवसइ मइमुणिअपरमप्पो ॥५६॥ जलणसिहा परपुरिसे, जलसिहा णाम भारिया तस्स | धम्माइकज्जसज्जा, सीलसिरीतज्जियावज्जा ।। ५७ ।। नामेणं विज्जुपहा विज्जुपहा चेव देहदित्तीए । तेसिं पुत्ती जाया, मुत्ता विव सुत्तिायो अ॥५८ ॥ लोउत्तरं सरूवं, सोहगं दक्खया विणीअत्तं । तं किंची तीसि जायं, जं दीसइ नन्नमहिलाए ॥५६॥ बडूंती उ सुहेणं, सा जाया जाव अट्टवारसिया । ता परलोभ पत्ता, माया से कम्मदोसेणं ।। ६०॥ यत उक्तम्- बालस्स मायमरणं, भज्जामरणं च जुन्धणारंभे । थेरस्स पुत्तमरणं, तिन्नि वि गि(ग)रुबाई दुक्खाई ॥६१॥ पुत्वभवे जं कर्म, सुहासुहं जेण जेण भावेण । जीवेण कयं - अस्तीह सकलविषयप्रवरो भरते कुशार्तवरविषयः । ग्रामः पलाशक इह शोभते ऋद्ध्या सुसमृद्धः॥५५॥ यज्ञादिस्वकर्मरतो यजुर्वेदप्रमुखशास्त्रपारगतः । तत्राग्निशर्मविप्रो निवसति मतिज्ञातपरमात्मा ॥ ५६ ॥ ज्वलनशिखा परपुरुष ज्वलनशिखा नाम भार्या तस्य । धर्मादिकार्यसज्जा शीलश्रीतर्जितावद्या ॥ १७ ॥ नाम्ना विद्युत्प्रभा विद्यत्प्रभा चैव देहदीप्या । तयोः पुत्री जाता मुक्ता इव शुक्तिकातश्च ॥ १८॥। लोकोत्तरं स्वरूपं सौभाग्यं दक्षता विनीतत्वम् । तत् किञ्चित् तस्या जातं यद् दृश्यते नान्यमहिलायाः ।। ५९ ॥ वर्धमाना तु सुखेन सा जाता यावदष्टवार्षिका । तावत् परलोकं प्राप्ता माता तस्याः कर्मदोषेण ।। ६०॥ बालस्य मातृमरणं भामरणं च यौवनारम्भे । स्थविरस्य पुत्रमरणं त्रीण्यपि गुरुकोनि दुःखानि ॥ ६१ ॥ पूर्वभवे यत्कर्म शुभाशुभं येन येन भावेन । जीवेन कृतं तच्चैव परिणमति तस्मिन् ॥ ४॥ JainEducation International For Private Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ तं चिय, परिणमई तम्मि कालम्मि ।। ६२ ॥ मूरुदए काऊणं, पमज्जणालिंपणादि सा ततो । घेणूण चारणत्यं, जाइ बहि गामश्रो असइं ॥ ६३ ॥ मज्झन्हे गावीओ, आणि गोदोहणाइनं किच्चा । दाउं पिउणो भत्तं, तयणु सयं भुंजए एसा ॥ ६४ ॥ चारित्र वणम्मि गाओ, संझाए निजगिहम्मि गंतूणं । सा पायोसिअकम्मं, कुणेइ खेअं गयावि सया ॥६५॥ जह इहलोइत्रकम्म, अइगुरुअं दूसहं कुणइ जीवो । तह परलोइअकज्जं, कुणमाणो णो दुही होइ ॥ ६६ ॥ तत्तो सुत्ते जणए, सा सुवइ सयं अहोणिसं एवं । कुणमाणी निअजयं, भणइ इमं भग्गचित्ता सा ॥ ६७॥ ताय ! इमं गिहभारं, खणमवि वो अहं न सकेमि । अइभारेण विनडिओ, गुरुयो धवलोवि थकेइ ॥६८॥ निम्मलकुलप्पमूचं, तो बरं कन्नगं च परिणेसु । जेणाहं वि अ सहर, विहरामि सुहेण निअगेहे ॥ ६ ॥ इअ सोऊण सुआए, वयणं सो हरिसित्रो इमं भणइ । पुत्ति ! तुमं जं जंपसि, सुजुत्तिजुत्त बेनडिओ, गुरुयोधनार्य, भणइ इमं भग्गचित्ता सा । म दुही होइ ॥ ६६ ॥ ततो सुत्ते जगए. मह इहलोइत्र काले ॥ ६२ ॥ सूर्योदये कृत्वा प्रमार्जनालिम्पनादि सा ततः । धेनूनां चारणार्थ याति बहिमितोऽसकृत् ।। ६३ ।। मध्याह्ने गा आनीय गोदोहनादिकं कृत्वा । दत्त्वा पित्रे भक्तं तदनु स्वयं भुङ्क्ते एषा ।। ६४ ॥ चारयित्वा वने गाः सन्ध्यायां निजगृहे गत्वा । सा प्रादोषिककर्म करोति खेदं गताऽपि सदा ॥ ६५ ॥ यथा ऐहलौकिककर्म अतिगुरुकं दुःसहं करोति जीवः । तथा पारलौकिककार्य कुर्वाणो नो दुःखी भवति ।। ६६ ।। ततः सुप्ते जनके सा स्वपिति स्वयमहोनिशमेवम् । कुर्वाणा निजजनक भणतीदं भग्नचित्ता सा ॥६७ ॥ का तात ! इमं गृहभारं क्षणमपि वोढुमहं न शक्नोमि । अतिभारेण विनटितो गुरुको धवलोऽपि श्राम्यति ॥ ६८ ॥ निर्मलकुलप्रसूतां ततो वरां कन्यकां च परिणयस्व । येनाहमपि च स्वैरं विहरामि सुखेन निजगेहे ॥ ६९ ॥ इति श्रुत्वा सुताया वचनं स हर्षित इदं भण For Private Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ देशना। श्रीवर्धमान च तं चेव ॥ ७० ॥ विउलकणगाइपुमं, गवक्खसयसत्तभूमिसंपन्न । वरगेहिणीविरहिअं, गेहंपि न सोहमावहइ ॥७१॥ इस वुत्तणं तेणं, परिणीया कापि कामिणी जाया। सुहलालसाऽलसा सा, गिहकजं किंपि न कुणेई ॥७२॥ विज्जुप्पहावि चिन्तइ, घिद्धी मे पुव्वकम्पपरिणामो । काऊणं पायोवरि, पायं एसावि चिठेइ ॥ ७३ ॥ इकं पिउणो कज, बीअं माऊड आगयं अज्ज । हा! केवइए कडे, पडियामि(म्हि)सकम्मदोसेणं ॥७४॥ दिवसम्मि भोअणसुहं, निद्दासुक्खं च नेव रयणीए । चिंताउरचित्ताए, ण कइआवि मए समणुभूअं ॥ ७५ ॥ इअ कसिणकिलेसेहि, गम्मन्ती सयलवासरे चेव । सा बारसवारसिया, संजाया गयमयमाया ।। ७६ ॥ गावीचारणहेऊ, संपत्ता अन्नया य वणमज्झे । सुच्छायतरुतलम्मी, सुत्ता सा चिट्टए जाव ॥७७॥ महकानो कन्हरुई, भयभीमो रत्तलोअणच्छाओ। सिग्धगई से पासे, तावेगो आगो भुअगो ॥ ७८ ॥ उहाडिऊण तत्तो, तं ति । पुत्रि ! त्वं यजल्पसि सुयुक्तियुक्तं च तच्चैव ॥ ७० ॥ विपुलकनकादिपूर्ण गवाक्षशतसप्तभूमिसम्पन्नम् । वरगेहिनीविरहितं गेहमपि न शोभामावहति ॥ ७१ ॥ इत्युक्त्वा तेन परिणीता काऽपि कामिनी जाया । सुखलालसाऽलसा साँ गृहकार्य किमपि न करोति ॥ ७२ ॥ विद्युत्प्रभाऽपि चिन्तयति धिग्धिग् मे पूर्वकर्मपरिणामः । कृत्वा पादोपरि पादमेषाऽपि तिष्ठति । ७३ ॥ एकं पितुः कार्य द्वितीयं मातुरागतमद्य । हा ! कीदृशे कष्टे पतिताऽस्मि स्वकर्मदोषेण ॥ ७४ ।। दिवसे भोजनसुखं निद्रासुखं च नैव रजन्याम । चिन्तातरचित्तया न कदापि मया समनुभूतम् ।।७५॥ इति कृत्स्नक्लेशैर्गमयन्ती सकलवासरान् चैव । सा द्वादशवार्षिका संजाता गतमदमाया ।। ७६ ॥ गोचारणहेतोः सम्प्राप्ता ऽन्यदा च वनमध्ये । सुच्छायतरुतले सुप्ता सा तिष्ठति यावत् ॥ ७७॥ महाकायः कृष्णरुचिर्भयभीतो रक्तलोचनच्छायः । शीघ्रगतिस्तस्याः पार्थं तावदेक आगतो भुजगः ॥ ७८ ॥ उत्थापयित्वा ततस्तां बालां बालभावो ॥ ५ Jan Education Intallonal For Private Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ वालं बालभावउम्मुकं । सणि सो बजरि, आरंभइ मणुप्रभासाए ॥ ७९ ॥ नागकुमाराहिडिअ-देहो इह काणणम्मि कयगेहो । निवसामि सुहेणं चित्र, पुणवसेणित्तियं कालं ॥ ८० ॥ पावोदएण केणवि, गारुडिया अज्ज आगया इत्य । मह निग्गहणोवायं, कुणमाणा ते मए नाया ॥८१॥ अच्चंतं भयभीओ, नट्टणं सरणमागओ तुझ | इंति मह पुछिलग्गा, गारुडिया पावकम्मरया ।। ८२ ॥ चित्तूण ममं एए, करंडियासंगयं करिस्संति । तेण महाकडेणं, मह अप्पा केरिसो होही ॥३॥ तत्तो रक्खसु रक्खसु, तुमं ममं एरिसेहि पावेहिं । अइविउलं पुस्मफलं, परोवयारस्स तुह होउ ।। ८४॥ निवडणसीलायो सया, समलाओ जइ इमाउ देहाओ । उवयारो न करिज्जइ, कस्सवि कह तस्स कि सारं ? ॥८५॥ काले कुणंति उदयं, रविससियो जलहरा य वरिसंति । जं मजायं जलही, न मुअइ जलणो सुहं जलइ ॥ ८ ॥ सयलं विउलावलयं, अज्जवि सीसेण फणिवई न्मुक्ताम् । शनैः स व्याहर्तुमारभते मनुजभाषया ॥ ७९ ॥ नागकुमाराधिष्ठितदेह इह कानने कृतगेहः । निवसामि सुखेनैव पुण्यवशेनैतावन्तं कालम् ॥ ८० ॥ पापोदयेन केनापि गारुडिका अद्य आगता अत्र । मम निग्रहणोपायं कुर्वाणा ते मया ज्ञाताः ॥ ८१ ॥ अत्यन्तं भयभीतो नंष्ट्वा शरणमागतस्तव । आयान्ति मम पृष्ठिलग्ना गारुडिकाः पापकर्मरताः ॥ २॥ गृहीत्वा मामेते करण्डिकासंगतं करिष्यन्ति । तेन महाकष्टेन ममात्मा कीदृशो भविष्यति ।। ८३ ॥ ततो रक्ष रक्ष त्वं मामीडशेभ्यः पापेभ्यः । अतिविपुलं पुण्यफलं परोपकारस्य तव भवतु ॥ ८४ ॥ निपतनशीलात् सदा समलात् यद्यस्माद् देहात् । उपकारो न क्रियते कस्यापि कथय तस्य कः सारः ॥ ८५ ॥ काले कुरुतः उदयं रविशशिनौ जलधराश्च वर्षन्ति । यत् मर्यादां जलधिन मुञ्चति ज्वलनः सुखं ज्वलति ।। ८६ ॥ १ करंडिगुत्तीगयं इति वा पाठः । Jan Education intonal For Privat p anuse only Page #18 -------------------------------------------------------------------------- ________________ देशना । श्रीवर्धमान । घरइ । तं माहप्पं जाणसु, उवयारपराण लोयाणं ॥८७॥ यदुक्तम्- बिहुलं जो अवलंबइ, आवइपडियं च जो समुद्धरइ । सरणागयं च रक्खइ, तिहि तेसु अलंकिया पुहवी ॥ ८॥ इन मंतूण निअंके, संठाविन झत्ति में महाभाए ! । उत्तरवत्थेण तुम, संगोविज्जासि भयभीयं ॥ ८६ || सुकयं न कयं पुचि, मए तयो दक्खित्रा अहं जाया । इन्हि जइ न करिस्सं, परलोए कह सुह होही.१॥६० ॥ इअ चिंति सा बाला, अप्पाणं निभयं करित्ता य । तं सप्पं जावंके, ठावित्र वत्येण गोवेइ ॥ ११ ॥ ताव इमे गारुडिया, पृट्ठीए चेव आगया तत्थ । बालं भणंति दिवो, जतो सप्पो तए कोवि ? ॥ १२॥ भणइ तो विष्पमुभा, छइउण मुहं निअं इहं सुत्ता। किंपि अहं न मुगणेमी, पुच्छह तं च गारुडिया !॥ १३ ॥ तं सोऊण वराया, ते सव्ये संलवति अन्नुनं । कसिण फणिदंसगोणं, किं चिटइ दारिया एसा ॥ १४ ॥ तत्तो समंतयो से, पासाओ पिट्ठो पुरो सम्मं । पालोइऊण | सकलं विपुलावलयमद्यापि शीर्षण फणिपतिधरति । तत माहात्म्यं जानीहि उपकारपराणां लोकानाम् ।। ८७ ॥ विधुरं योऽवलम्बते आपत्पतितं च यः समुद्धरति । शरणागतं च रक्षति त्रिभिस्तैरलइक्ता पृथ्वी ॥८॥ इति मत्वा निजाङ्के संस्थाप्य झटिति मां महाभागे ।। उत्तरवस्त्रेण त्वं संगोपय भयभीतम् ॥ ८९॥ सकृतं न कृतं पूर्व मया ततो दुःखिता ऽहं जाता । इदानीं यदि न करिष्ये परलोके कथं सुखं भविष्यति ॥ ९॥ इति चिन्तयित्वा सा बाला ऽऽत्मानं निर्भयं कृत्वा च । तं सर्प यावदके स्थापयित्वा वस्त्रेण गोपयति ॥ ९१ ॥ तावदिमे गारुडिकाः पृष्ट्या चैवागतास्तत्र । बालां भणन्ति दृष्टो यान् सर्पस्त्वया कोऽपि ॥९२॥ भणति ततो विप्रसुता छादयित्वा मुखं निजमिह सुप्ता । किमप्यहं न जानामि यत् एच्छथ तच्च गारुडिकाः ! ॥९३ ॥ तत् श्रुत्वा वराकास्ते सर्व सलपन्तेऽन्योऽन्यम् । कृष्णफणिदर्शनेन किं तिष्ठति दारिकैषा ? ॥९४ ॥ ततः समंततस्तस्याः पार्श्वतः पृष्ठतः पुरः सम्यक् । आलो JainEducation International Page #19 -------------------------------------------------------------------------- ________________ सप्पं, भम्गुच्छाहा गया सव्वे ॥ १५ ॥ भणिो तए सणागो, संकं मुत्तण निस्सरह मद्द! । तुह रिउणो गारुडिया, जहठाणं ते गया जेणं ॥६६॥ इत्र जपंती सप्पं, जावुन्छंगे विलोपए वाला । ताव न पिवखइ सप्पं, मणम्मि अइविम्हयं पत्ता ॥१७॥ किं इंदजालमेश्र, सुविणं वा चित्तविभमो कोवि १। इय जा चिंतइ ता नह-वयमस्सुअपुव्वमुन्भूयं ॥१८॥ वाले धम्मरसाले !, तुह सत्तामो म्मि झत्ति संतहो । मग्गेहि वरं पाउ-भूयो तिअसो इन जवंतो ।। ९६ ॥ हारहारकुंडल-जुइमंडलदिप्पमाणतणुसोहं । तं दट्टणं बाला, विसुद्धभावाउ इअ भणई ॥ १०॥ जइ तुट्ठोसि सुरेसर !, मज्म तुमं घेणुचारणनिमित्तं । जंतीइ घम्मपीडा, न होइ जह वुणसु तह नाह ! ॥ १०१॥ इअ वुत्तोवि सुरो सो, चिंतइ एआइ केरिसं मुद्धं ? । कप्पदुमायो छाया-म |क्य सर्प भग्नोत्साहा गताः सर्वे ।। ९५ ॥ भणितस्तया स नागः शङ्का मुक्त्वा निस्सर भद्र!। तब रिपवो गारुडिका यथास्थानं ते गता येन ॥ ९६ ।। इति जरुपन्ती सर्प यावदुत्सङ्गे विलोकयति बाला । तावन्न प्रेक्षते सर्प मनस्यतिविस्मयं प्राप्ता ॥९॥ किमिन्द्रजालमेतत् स्वप्नो वा चित्तविभ्रमः कोऽपि । इति यावचिन्तयति तावत् नभोवचोऽश्रुतपूर्वमुद्भुतम् ॥९८॥ बाले धर्मरासिके ! तव सत्त्वादह झटिति संदृष्टः । मार्गय बरं प्रादुर्भूतस्त्रिदश इति जैपन् ॥ ९९॥ हारार्घहारकुण्डलद्युतिमण्डलदीप्यमानतनुशोभम् । तं दृष्ट्वा बाला विशुद्धभावादिति भणति ।। १००। यदि तुष्टोऽसि सुरेश्वर ! मम त्वं धेनुचारणनिमित्तम् । यान्त्या धर्मपीडा न भवति यथा कुरुप्व तथा नाथ ! ॥ १०१ इत्युक्तोऽपि सुरः स चिन्तयत्यस्याः कीदृशं मौग्यम् ? | कल्पद्रुमात् छायामात्रफलं सा यदीहते ।। १०२ ।। JanEducation international For PrivatesPersonal use Only Page #20 -------------------------------------------------------------------------- ________________ श्री वर्धमान ॥७॥ त्तफलं सा जमीहेइ ॥ १०२ ॥ हो उ अलं मणवंछित्र - सिद्धी से तदुवरिं तम्रो तुरिअं । नंदणवणाभिरामो, आरामो निभियो तेण ॥ १०३ || विप्पसुचं तो तिअसो, भणइ सुए ! जत्थ त (ज)त्थ तं वयसि । सव्वत्तुफलसुमेहिं, भरियो तत्येत्र सो एही ॥ १०४ ॥ एअस्स पुप्फफलया, मणोहरा अमित्र अहिअरसा । मणवंछिअफलजाया, फलया सव्ये वि इह जाण ॥ १०५ ॥ नंदणवसुरीविव, तो तुम इह वणे रमिज्जाहि । वसणे पुत्ति ! सरे मं, इत्र कहिय गयो सुरो सहिं ॥ १०६ ॥ तत्तो हरिसिअवयणा, ससित्रयणा सा फलाई पुष्फाई | आसाइऊण तित्ति, पत्ता चितेर चित्तम्मि ॥ १०७ ॥ थेवेणुत्रयारेण वि, अहो फलं एरिसं मनं जायं । जे सव्वं उवयारं, कुणंति सि किं फलं होही १ ॥ १०८ ॥ अतिविम्यिनिग्रहियया, संझाए गिन्हिऊ गावी । विज्जुप्पहा उध्धुट्टिय - दिव्वारामा गया सगिहं ॥ १०६ ॥ माऊ तो भणिया, सा वाला वच्छि ! भोअणं कुणासु । भवत्वलं मनोवाञ्छितसिद्धिस्तस्यास्तदुपरि ततस्त्वरितम् । नन्दनवनाभिराम आरामो निर्मितस्तेन ॥ १०३ ॥ विप्रसुतां ततस्त्रिदशो भणति सुते ! यत्र त (यत्र त्वं ब्रजसि । सर्वर्तुफलसुमैर्भृतस्तत्रैव स एष्यति ॥ १०४ ॥ एतस्य पुष्पफलानि मनोहराण्यमृततोऽधिकरसानि । मनोवाञ्छितफलजनकानि फलानि सर्वाण्यपीह जानीहि ॥ १०५ ॥ नन्दनवने सुरीव ततस्त्वमिह बने रमस्व । व्यसने पुत्रि ! स्मरेर्मामिति कथयित्वा गतः सुरः स्वगृहम् ॥ १०६ ॥ ततो हर्षितवदना शशिवदना सा फलानि पुष्पाणि । आखादयित्वा तृप्तिं प्राप्ता चिन्तयति चित्ते ॥ १०७ ॥ स्तोकेनोपकारेणाप्यहो ! फलमीदृशं मम जातम् । ये सर्वमुपकारं कुर्वन्ति तेषां किं फलं भविष्यति ? ॥ १०८ ॥ अतिविस्मितनिजहृदया सन्ध्यायां गृहीत्वा गाः । विद्युत्प्रभा ऊर्ध्वस्थितदिव्यारामा गता स्वग्रहम् ॥ १०९ ॥ मात्रा ततो भणिता सा देशना । ॥ ७ ॥ Page #21 -------------------------------------------------------------------------- ________________ ॥ १११ ॥ पिडलिपुत्तस्स नायालाओ, उत्तिणा न हु विहुरेइ सरीरं, महळुहवाही महं अंब ! ॥११० ॥ रयणीपच्छिमजामे, गोजुत्ता सा पुणो बहिं पत्ता । एवं दिवसे दिवसे, अच्छर विव कीलए तत्थ ॥१११ ॥ दिव्वारामतलम्मि, कीलं काऊण एगया दिवसे । कप्पदुमच्छाहाए, जाव पसुत्ता सुहेणं सा ॥११२ ॥ ता जिअसत्नुनरिंदो, पाइलिपुत्तस्स नायगो तत्य । पत्तो दिसासु जत्तं, काउं सेणाहि संजुत्तो ॥ ११३ ॥ हेसारवेण भुवणं, पूरंता विविहजाइणो तुरया । किं मूरमंडलाओ, उत्तिमा तस्स दीसति ॥ ११४ ॥ विउलं विउलावलयं, सिंचंता दाणवारिणा तस्स । गलगज्जियं कुणंता, घणु व करिणो गिरिसमाणा ॥ ११५ ॥ छत्तीसं दंडाउह-कलिअमहाजोहसोहसंजुत्ता । घंटाघुग्घरिबारव-मणोहरा संदणा तस्म ॥११६ ॥ इच्चाइदलसमेओ, जिअसत्तू निवइमंडलीचंदो । सिंहासणे निसमो, सहयारयपायवस्स तले ॥ ११७ ॥ रायाएसेण तो, हयगयकरहाइणो मणूसेहिं । तरुसाहासु निबद्धा, सत्थाइ पलं ॥ ११५ ॥ नित्रमंडल बाला' वत्से ! भोजनं कुरु । न हि विधुरयति शरीरं महाक्षुद्वयाधिर्ममाम्ब ! ॥ ११० ॥ रजनीपश्चिमयामे गोयुक्ता सा पुनर्बहिः प्राप्ता । एवं दिवसे दिवसे, अप्सरा इव क्रीडति तत्र ॥ १११ ॥ दिव्यारामतले क्रीडां कृत्वैकदा दिवसे । कल्पद्रुमच्छायायां यावत् प्रसुप्ता सुखेन सा ॥ ११२ ॥ तावज्जितशत्रुनरेन्द्रः पाटलिपुत्रस्य नायकस्तत्र । प्राप्तो दिशासु यात्रां कृत्वा सेनाभिः संयुक्तः ॥ ११३ ॥ हेषारवेण भुवनं पूरयन्तो विविधजातयस्तुरगाः । किं सूरमण्डलादुत्तीर्णास्तस्य दृश्यन्ते ॥ ११४ ॥ विपुलं विपुलावलयं सिञ्चन्तो दानवारिणा तस्य । गलगर्जितं कुर्वाणा घना इव करिणो गिरिसमानाः ॥ ११५ ॥ षटूत्रिंशद्दण्डायुधकलितमहायोधशोभासंयुक्ताः । घण्टाघुर्घरिकारवमनोहराः स्यन्दनास्तस्य ।। ११६॥ इत्यादिदलसमेतो जितशत्रुर्नपतिमण्डलीचन्द्रः । सिंहासने निषण्णः सहकारपादपस्य तले ॥११७॥ For Private Personel Use Only Jan Education International wrane.sainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ श्रीवर्धमान १८॥ खंधावाररवेण, सपा पुट्ठीए आरामो, पहाविश्॥ अस्सुअमदिट्टपुष्व माता पिच्छइ तं का देशना। ॥८॥ विभं सव्वं ॥ ११८ ॥ खंधावाररवेणं, बुद्धा सा बालिया निअगवीश्रो । नणं दूरगया, विलोअए गयगणभएणं ॥ ११ ॥ घेणूण वालणत्थं, जावेसा धावए तो खिप्पं । पुट्ठीए आरामो, पहावित्रो दीसए तीसे ॥ १२०॥ तरुसाहासु निबद्धे, धावते कुंजरे अ तुरगे अ। दट्टणं नरनाहो, विम्हिअहिश्रो विचितेइ ॥ १२१॥ अस्सुअमदिहपुव्वं, अच्छरित्रं विज्जए किमेनं ति ? । हयगयकरहाइजुओ, जं आरामो पहावेइ ॥ १२२ ॥ तत्तो रायाऽऽदिट्ठो, दुहा पहाणो गवेसए जाव । ता पिच्छइ तं कन, पहावमाणं सउज्जाणं ॥ १२३ ।। मइमं मंती तत्तो, चित्ते चिंतेइ. नूणमेवाए। अपु(पु)वो कोऽवि महा--महिमा दीसेइ बा लाए ।। १२४ ॥ मंती भणेइ गंतुं, बाले ! महुराणणे ! वलसु पच्छा । नट्ठामो गावीओ, तुरिगं ाणेमि अहमेव ॥ १२५ ॥ | धावंतीइ तई तह, पहाविअं सव्वत्रो वणं चेव । जह महरायप्पमुहो, भयभीयमणो जयो जाओ ॥ १२६ ॥ तं नाऊणं बाला, राजादेशेन ततो हयगजकरभादयो मनुष्यैः | तरुशाखासु निबद्धाः शस्त्रादि प्रलम्बितं सर्वम् ॥ ११८ ।। स्कन्धावाररवेण बुद्धा सा बालिका निजगाः । नष्ट्वा दूरगता विलोकते गजगणभयेन ॥ ११९ ॥ धेनूनां वालनार्थ यावदेषा धावति ततः क्षिप्रम् । पृष्ठे आरामः प्रधावितो दृश्यते तस्याः ॥ १२० ॥ तरुशाखासु निबद्धान् धावतः कुञ्जरान् च तुरगान् च । दृष्ट्वा नरनाथो विस्मितहृदयो विचिन्तयति ॥ १२१ ।। अश्रुतमदृष्टपूर्वमाश्चर्य विद्यते किमेतदिति ? । हयगजकरभादियुतो यदारामः प्रधावति । १२२ ॥ ततो राजादिष्टो द्विधा प्रधानो गवेषयति यावत् । तावत् पश्यति तां कन्यां प्रधावन्ती सोद्यानाम् ॥ १२३ ॥ मतिमान् मन्त्री ततश्चित्त चिन्तयति नूनमेतस्याः । AL अपूर्वः कोऽपि महामहिमा दृश्यते बालायाः॥ १२४ ॥ मन्त्री भणति गत्वा बाले ! मधुरानने ! वल पश्चात् । नष्टा गास्त्वरितमान| याम्यहमेव ॥ १२५ ॥ घावन्त्यां त्वयि तथा प्रधावितं सर्वतो वनं चैव । यथा महाराजप्रमुखो भयभीतर्मना जनो जातः ।। १२६ ॥ ॥८॥ Jan Education Intallonal For Private Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ पच्छा वलिया जणाणुकंपाए । तं ठाणं जाव गया, ताव समेत्रो स आरामो ॥ १२७ ॥ गावीओ प्राणीश्रा, निवाएसा श्रासवारवारेण । सत्थावत्यं सव्वं, तत्तो सिनं तहि जायं ॥ १२८॥ मंती भणेइ रायं, जं दिळं अपुरिमं महच्छरिअं । तं सव्वं एमाए, बालाए मुणसु माहप्पं ॥ १२६ ॥ अइमंजुललावन, रवमरूवं सुवमतावमं । तं कन्नं पिच्छतो, चिंतइ अइविम्हिनो राया ॥ १३०॥ कि सग्गा उरिया, अमरी पायालसुंदरी किं वा । किं खयरी किं लच्छी, १ हुं णायं माणुसी एसा ॥ १३१ ।। विनाउण कुमारि-तणं वणे तणुअलवखणेहि मणे । तीसे उवरि राया, रायं पकुणेइ निम्मायं ॥ १३२ ॥ निवभावं मंतृणं, मंती तं भासए इमं भद्दे ! । जिअसन्तुमिणं भूवं, कुणसु पई सहलसु सजम्मं ॥ १३३ ॥ जंपेइ तो बाला, का- IN तत् ज्ञात्वा बाला पश्चाहलिता जनानुकम्पया । तत्स्थानं यावद्गता तावत्समेतः स आरामः ॥ १२७ ॥ गाव आनीता नृपादेशादश्ववारवारेण । स्वस्थावस्थं सर्व ततः सैन्यं तत्र जातम् ॥ १२८॥ मन्त्री भणति राजानं यदू दृष्टमपूर्व महाश्चर्यम् । तत्सर्वमेतस्या बालाया जानीहि माहात्म्यम् ।। १२९ ।। अतिमञ्जुललावण्यां रमणीय (1) रूपां सुवर्णतनुवर्णाम् । तां कन्यां पश्यंश्चिन्तयत्यतिविस्मितो राजा ॥ १३०॥ किं स्वर्गादुक्तीर्णाऽमरी पातालसुन्दरी किं वा । किं खचरी किं लक्ष्मीः १ हुं ज्ञातं मानुषी एषा ॥ १३१ ॥ विज्ञाय कुमारीत्वं किल तनुलक्षणैर्मनसि । तस्या उपरि राजा रागं प्रकरोति निर्मायम् ॥ १३२ ॥ नृपभावं मत्वा मन्त्री तां भारते इदं भद्रे !| जितशत्रुमिम भूपं कुरु पतिं सफलय स्वजन्म ॥ १३३ ।। जल्पति ततो बाला, कृत्वाऽधो मुखं स्वलज्जया । युक्तमुक्तं त्वया पर १ किं असुरी व सूरी वा इति पाठान्तरम्. २ किमसुरी बा सुरी वा इति पाठान्तरम्. Jain Education int o nal For Private Porn Use Only Page #24 -------------------------------------------------------------------------- ________________ श्री वर्धमान देशना। ॥8॥ ऊणमहो मुहं सलज्जाए । जुत्तं युत्तं तुमए, परं अजुत्तं कुलकणीए ॥ १३४ ॥ जइ इच्छह निअकजं, ता इह गामम्मि अगणिसम्मदिओ । निवसेइ मज्झ जणओ, तं पुच्छद्द कजसिद्धिकए ॥ १३५ ॥ गंतूण तो मंती, रायाएसेण गाममज्मम्मि । मग्गेइ अगणिसम्म, तं पुत्तिं शत्ति निवइत्थं ॥ १३६ ॥ बंभणो भणइ प्पीअ-मणो पाणा वि सामिणो । संतित्रा संति मे मंति!, किं पुणो तणया इअं?॥१३७ ।। तो मंतिजुश्रो विप्पो, तुरिनं गहिऊण पुत्ति नियं । वसुहाहिवपासम्मि, समागो काणणे तत्य ॥ १३८ ॥ दाऊणं आसीस, निवदत्ते आसणे स उवविसइ । दिअबुत्तो वुत्ततो, निवपुरो मंतिणा भणिो ॥ १३६ ।। कालविलम्वं तत्तो, असहंतो नरवई दिअसमक्खं । परिणेइ वालिगं तं, गंधव्येणं विवाहेणं ॥ १४०॥ एयाए आरामो, उवरिं सोहेइ नंदणसमायो । कुणइ तओ से णाम, निवई आरामसोह त्ति ॥ १४१ ।। मह ससुरो एप्स दियो, मा हवउ दुही कयावि मयुक्तं कुलकन्यायाः ॥ १३४ ॥ यदीच्छथ निजकार्य तत इह ग्रामेऽग्निशमद्विनः। निवसति मम जनकस्तं टच्छत कार्यसिद्धिकते ॥१३॥ गत्वा ततो मन्त्री राजादेशेन ग्राममध्ये । मार्गयत्यग्निशर्माणं तां पुत्रीं झटिति नृपत्यर्थम् ॥ १३६ ॥ ब्राह्मणो भणति प्रीतमनाः प्राणा अपि स्वामिनः । सत्काः सन्ति मे मन्त्रिन् ! किं पुनस्तनया इयम् ? ॥ १३७ ॥ ततो मन्त्रियुतो विप्रस्त्वरितं गृहीत्वा पुत्रिकां निजकाम् । वसुधाधिपपार्श्व समागतः कानने तत्र ॥ १३८ ।। दत्त्वाऽऽशिषं नृपदत्ते आसने स उपविशति । द्विजोक्तो वृत्तान्तो नृपपुरतो मन्त्रिणा भणितः ।। १३९ ॥ कालविलम्बं ततोऽसहमानो नरपतिढिजसमक्षम् । परिणयति बालिका तां गान्धर्वेण विवाहेन ॥ १४०॥ एतस्या आराम उपरि शोभते नन्दनसमानः । करोति ततस्तस्या नाम नृपतिरारामशोभेति ॥ १४१ ॥ मम श्वशुर एष द्विजो मा भवतु ॥६॥ For Private Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ इअ णाउं । गामाणं बारसगं, देइ तओ नरवई तुरियं ॥ १४२ ॥ खंधे निवेसिऊणं, गयस्स विज्जुप्पहं तो देवि । निअनयरं पइ राया, चलेइ अइपमुइओ जाव ॥ १४३ ॥ खिप्पं तावारामो, होऊणं छत्तमंडलायारो। जणपिच्छणि जरूबो, नहम्मि तेसिं ठिो उवरिं ॥ १४४ ॥ नियनयरस्स समीवे, पत्ते जिअसत्तुनरवरम्मि तो । महमंतिणा विरइया, नयरसिरी सबो चेव ॥१४५ ॥ तं भूवं पविसंत, देवीसहिचं विलोइउं लोगो । ठाणे ठाणे मिलिओ, परुपरं विम्हिओ ववइ ॥ १४६ ।। धनो एस नरिदो, गेण कर्य सुकयमुज्जलं पुवि । जं एरिसमहिमवई, रूबबई भारिया लद्धा ॥१४७॥ जिणचकिवासुदेव-प्पप्नुहाणं पुरिमपरमपुरिसाणं । जा इड्डी न हु जाया, पुणेाइ सा लद्धा ॥ १४८ ॥ दट्टणं अागासे, नंदणवण नणहरं वणं एअं । न हु केसिं पुरिसाणं, हिअयं अइविम्हयं पत्तं ॥ १४६ ॥ केवलनहम्मि फलिया, ठिया ण किं जणइ कस्स अच्छरिअं १ । लभिति से TV दुःखी कदापीति ज्ञात्वा । ग्रामाणां द्वादशकं ददाति ततो नरपतिस्त्वरितम् ॥ १४२ ।। स्कन्धे निवेशयित्वा गजस्य विद्युत्प्रभां ततो देवीम् । निजनगरं प्रति राजा चलत्यतिप्रमुदितो यावत् ॥ १४३ ।। क्षिप्रं तावदारामो भूत्वा छत्रमण्डलाकारः । जनप्रेक्षणीयरूपो नभसि तयोः स्थित उपरि ।। १४४ ।। निजनगरस्य समीपे प्राप्ते जितशत्रुनरवरे ततः । महामन्त्रिणा विरचिता नगर श्रीः सर्वतश्चैव ।। १४५ ॥ तं भूप प्रविशन्तं देवीसहितं विलोकितुं लोकः । स्थाने स्थाने मिलितः परस्परं विस्मितो ब्रवीति ।। १४६ ॥ धन्य एष नरेन्द्रोऽनेन कृतं सुकृतमुज्ज्वलं पूर्वम् । यदीदृशमहिमवती रूपवती भार्या लब्धा ॥१४७ ॥ जिनचक्रिवासुदेवप्रमुखाणां पूर्वपरमपुरुषाणाम् | या ऋद्धिर्न हि जाता पुण्येनतया सा लब्धा ।। १४८ ।। दृष्ट्वाऽऽकाशे नन्दनवनमनोहरं वनमेतत् । न हि केषां पुरुषाणां हृदयमतिविस्मयं प्राप्तम् ॥ १४९ ॥ केवलनभसि फलितं स्थितं न किं जनयति कस्याश्चर्यम् ? । लम्यन्ते तस्य फलानि यदि पुण्यं भवत्यतिवि Jan Education Intallonal For Private Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ श्रीवर्षमान देशना। ॥१०॥ फलाई, जइ पुमं होइ अइविउलं ॥ १५० ॥ एवंविहसलावे, लोआणं नरवई सुणतो अ । संपत्तो सकलत्तो, निप्रभावासे सह| रिसेणं ।। १५१ ॥ दिव्वप्पभावो सो, आरामो सिं गिहोवरि ठियो अ। पुष्पप्पसायो वा, संसारे किं न संभवइ ? ॥१२॥ भुजंतस्स उ भोए, सद्धिं आरामसोहदेवीए । नरवइणो लीलाए, तस्स कियंतो गो कालो ॥ १५३ ॥ अह अगणिसम्मबंभणभज्जाए पुत्तिया तया जणिया । अइनिब्भरतारखं, संपत्ता सा अणुकमसो॥ १५४ ॥ माया तो सि चिंतइ, मरेइ आरामसोहिया जइवि । परिणइ निवो सुझं मे, तम्गुणरागाउलमणो सो ॥१५५ ॥ तत्तो सपत्तितणयं, मारेमीमं कोवुवायाओ । इय चिंतिऊण चित्ते, निभत्तारं भाइ एवं ॥ १५६ ॥ सामित्र ! सुणेसु वयणं, कयावि आरामसोहपुत्तिकए । वरमोअगाइभत्तं, किमवि पई पेसिणेव ॥ १५७ ॥ भट्टो भणेइ भद्दे !, तीसे नूणं न विजए किंचि । एसा कपूरेणं, गंडूसे कुणइ पुरसवसा पुलम् ॥ १५० ॥ एवंविधसंलापान लोकानां नरपतिः शृण्वन् च । संप्राप्तः सकलत्रो निजावासे सहर्षेण ॥१५१ ॥ दिव्यप्रभावतः स आरामस्तस्या गृहोपरि स्थितश्च । पुण्यप्रसादतो वा संसारे किं न संभवति ॥ १५२ ॥ भुझानस्य तु भोगान् सार्धमारामशोभादेव्या । नरपतेलीलया तस्य कियान (अपि) गतः कालः ॥ १५३ ।। अथाग्निशर्मबाह्मणभार्यया पुत्रिका तया जनिता । अतिनिर्भरतारुण्यं संप्राप्ता साऽ, नुक्रमशः ॥ १५४ ॥ माता ततस्तस्याश्चिन्तयति म्रियेत आरामशोभा यद्यपि । परिणयेत् नृपः सुतां मे तद्गुणरागाकुलमनाः सः ॥१५॥ ततः सपत्नीतनयां मारयामीमां कुतोऽप्युपायतः इति चिन्तयित्वा चित्ते निजभर्तारं भणत्येवम् ॥ १५६ ॥ खामिन् ! भृणु वचनं कदापि आरामशोभापुत्रीकते वरमोदकादिभक्तं किमपि त्वया प्रेषितं नैव ॥ १५७ ॥ भट्टो भणति भद्रे ! तस्या न्यूनं न विद्यते कि For Private Porn Use Only Page #27 -------------------------------------------------------------------------- ________________ ॥ १५८ ॥ दुटप्पा भट्टपिया, भणेइ पिन ! जुत्तमुत्तमिय तुमए । परमंबतायसकं, महडियाऽवीहए तणया ॥ १५६ ॥ गाढग्गह मुणित्ता, तीसे सो बंभणो पडिभणेइ । जइ एवं कुणसु तुम, पुत्तिकए मोअगाइ पिए ! ॥१६०॥ दुहाइ सिंहकेसर-सुमोअगा दिव्वदव्वसंजुत्ता । खिप्पं तीए रइया, विसभावणभाविया सव्वे ॥ १६१॥ ते अव्वंगे घडए, खिप्पेउं तं भणेइ सा दुट्ठा। तणयाइ विणा एसो, अप्पेअव्यो न कस्सावि ॥ १६२ ॥ भणिअव्वा सा तुमए, सायरमित्र वाइमं मह सयंपि । भुंजेअव्वा एए, न हुदायव्वा इ [अन्नस्स] कस्सावि ॥ १६३ ॥ असुहत्तणेण एसिं, हासं मह अन्नहा निवकुलम्मि । होही जो विनाणं, केरिसमह गामवासीणं ॥१६४ ॥ अमुणंतो कोडिल्लं, तीसे सरलासो दियो चेव । मुदं दाऊण घडे, निनं तो बंभणो चलिओ क ञ्चित् । एषा कपूरेण गण्डूषान् करोति पुण्यवशात् ॥ १५८ ॥ दुष्टात्मा भट्टप्रिया भणति प्रिय ! युक्तमुक्तमिति त्वया । परमम्बावातसत्कं महडिकाऽपीहते तनया ॥ ११९॥ गाढाग्रहं ज्ञात्वा तस्याः स ब्राह्मणः प्रतिभणति । यद्येवं कुरु त्वं पुत्रीकते मोदकादि प्रिये ! ॥ १६० ॥ दुष्टया सिंहकेसरसुमोदका दिव्यद्रव्यसंयुक्ताः । क्षिप्रं तया रचिता विषभावनाभाविताः सर्वे ।। १६१ ॥ तानव्यङ्गे घटके क्षिप्वा तं भणति सा दुष्टा । तनयाया: विना एषोऽर्पयितव्यो न कस्यापि ॥१६२ ॥ भणितव्या सा त्वया सादरमिति वाचिकं मम, स्वयमपि । भोक्तव्या एते, न हि दातव्याः [ अन्यस्य ] कस्यापि ॥ १६३ ॥ अशुभत्वेनैषां हास्यं ममान्यथा नृपकुले । भविष्यति यतो विज्ञानं कीदृशमहो ! ग्रामवासिनाम् ॥ १६४ ॥ अजानन कौटिल्यं तस्याः सरलाशयो द्विजश्चैव । मुद्रां दत्त्वा घटे निजा १ नवे. २ स्वयमेव. Jan Education Intallonal For Privat p anuse only Page #28 -------------------------------------------------------------------------- ________________ श्रीवर्धमान- देशना । ॥११॥ ॥१६५ ॥ उस्सीसम्मि धरंतो, निद्दाकाले घडं च निमुदं । पिक्खंतो तं पुण पुण, पत्तो नगरंतिए स दिनो ॥ १६६ ॥ सो परिसंतो संतो. महंतवडपायवस्स अहभागे । सीअच्छाहीइ तो, जाव पसुत्तो तो विप्पो ॥ १६७॥ नागकुमारसुरिंदो, तावोहीए दिरं च तयवत्थं । दट्ठणं चितेई, एस किमत्थं इहं जाई ? ॥१६८।। हूं णायं विसमीसिअ-सुमोअगे करित्र से विमाऊए । आरामसोहमारण-कए इमो पेसिओ विप्पो ॥ १६६ ॥ एमाए पुत्तीए, मइ जणए विज्जमाणए चेव । कह दाही मरणदहं. पुन्वज्जि अपुमजोएणं ॥ १७० ॥ कुंभाओ मोअगा ते, विसमीसा झत्ति तेण अवहरिया । तत्थ घडे नियमोगपक्खेवो निम्मियो तुरियं ॥ १७१ ॥ बुद्धो सोवि दिनो तं, गहिय घडं जाव जाइ निवदारं । पडिहारेणं राया, विनतो तान इणमेव ।। १७२ ॥ पारामसोहदेवी-जणया इह आगो तुह दुवार । जइ हाई आएसो,दसणमणहं कुणइ एसो ॥ १७३॥ ततो ब्राह्मणश्चलितः ॥ १६५ ॥ उच्छीर्षे धरन् निद्राकाले घटं च निजमुद्राम् । प्रेक्षमाणस्तां पुनः पुनः प्राप्तो नगरान्तिके स द्विजः ॥ १६६ ॥ स परिश्रान्तः सन् महावटपादपस्याधोभागे । शीतच्छायायां ततो यावत्प्रसुप्तः सको विप्रः ॥१६७॥ नागकमारासरेन्टस्तावदवधिना हिजं च तदवस्थम् । दृष्ट्वा चिन्तयत्येष किमर्थमिह याति ? ॥ १६८ ।। हुं ज्ञातं विषमिश्रितसुमोदकान कृत्वा तस्या विमात्रा । आरामशोभामारणकृतेऽयं प्रेषितो विप्रः ।। १६९॥ एतस्याः पुत्र्या मयि जनके विद्यमाने चैव । कथं दास्यति मरणदुःखं पूर्वाजितपुण्ययोगेन ? ॥ १७०।। कुम्भात् मोदकास्ते विषमिश्रा झटिति तेनापहृताः । तत्र घटे निजमोदकप्रक्षेपो निर्मितस्त्वरितम् ॥ १७१॥ बुद्धः सोऽपि द्विजस्तं गृहीत्वा घटं यावद्याति नृपहारम् । प्रतिहारेण राजा विज्ञप्तस्तावदिदमेव ॥ १७२ ॥ आरामशोभादेवीजनक इह १ प्रबुद्धिः . For Privat p anuse only Page #29 -------------------------------------------------------------------------- ________________ राया भणेइ खिप्पं, आणेहि दिअंस आगो तत्तो । आसिब्वायगपुव्वं, निवपुरओ तं घडं मुअइ ॥ १७४॥ कुसलपिअपसि पुवं. राया तं भणइ दिअ ! किमेयं ति?। निपुत्तिकए मोअग-निवो इमो आणिो अमए ॥ १७५ ।। माऊइ मोहवसयो. समोअगा पेसिया इहं अत्थि । सो तुट्ठो तं घडयं, पेसइ राणीगिहे तुरिअं ॥ १७६ ।। सकारिय तं वत्था-हरणपयाणाउ बंभणं निवई । आरामसोहदेवी-गिहे सयं पमुइओ पगो॥१७७॥ देवी तो सुहासण-निप्सन्नयं नरवई इमं वयइ । दिज्जइ जइ निअदिट्ठी, उग्घाडिज्जड इमो घडओ ॥ १७८ ।। देवाणुपिए ! ताक्ग-ठाणे मह विज्जए ण कोवि जणो । निइच्छाए मोअग-घडमुग्याडेसु तो खिप्पं ॥ १७६ ॥ जावुग्घाडेइ घडं, तावुच्छलियो स कोऽवि महगंयो । नरदुल्लहेण जेणं, वासहरं वासियं सव्वं ॥१८॥ आगतस्तव द्वारे । यदि भवत्यादेशो दर्शनमनघं करोत्येषः ।। १७३ ॥राजा भणति क्षिनमानय द्विज, स आगतस्ततः । आशीर्वादपूर्व नुपपुरतस्तं घटं मुञ्चति ॥ १७४ ॥ कुशलप्रियप्रश्नपूर्व राजा तं भणति द्विज ! किमेतदिति । निजपुत्रीकृते मोदकनिपोऽयमानीतश्च मया ॥ १७५ मात्रा मोहवशतः सुमोदकाः प्रेषिता इह सन्ति । स तुष्टस्तं घटकं प्रेषयति राज्ञीगृहे त्वरितम् ॥ १७६ ॥ सत्कृत्य तं वस्त्राभरणप्रदानादू ब्राह्मणं नृपतिः । आरामशोभादेवीगृहे स्वयं प्रमुदितः प्रगतः ॥ १७७ ॥ देवी ततः सुखासननिषण्णं नरपतिमिदं वदति । दीयते यदि निजदृष्टिरुघाट्यतेऽयं घटकः ॥ १७८ ॥ देवानुप्रिये ! तावकस्थाने मम विद्यते न कोऽपि जनः । निजेच्छया मोदकघटमुद्घाटय ततः क्षिप्रम् ॥ १७९ ॥ यावदुद्घाटयति घटं तावदुच्छलितः स कोऽपि महागन्धः । नरदुर्लभेन येन वासगृहं वासितं सर्वम् For Private Personel Use Only Page #30 -------------------------------------------------------------------------- ________________ श्री वर्धमान देशना। ॥१२॥ दवण तत्थ मोग-भत्तं अह नरवई विचिंतेई । अमिअरसेणं घडियं ?, किं वा सुरसाहियो जायं ? ॥१८१॥ भणइ निवो सव्वासिं, निअभयणीणं सुहाणणे ! देवि ! । लोए अदिट्टपुव्वं, एगेगं मोअगं देसु ॥ १८२॥ देवीइ तो खिप्पं, एगेगो मोअगो सहत्थेणं । दिनो अइहरिसेणं, सव्वासि निअस्वत्तीणं ।। १८३ ।। नरलोए अइदुल्लह-रसे इमे मोअगे अ भुत्तूणं । शत्ति सवत्तीओ तो, संतुहायो इय वयंति ॥ १८४॥ आरामसोहजणणी-विनायं केरिसं अउव्वं ति। जीए जो विरइया, अमिअरसा मोअगा एए ॥ १८५ ।। पभोइ अगणिसम्मो, देव ! तुमं केवि वासरे देवि । पेसिज्जउ जं कुणई, माऊणं दंसणं तणया ॥ १८६ ॥ हसिऊण भणइ राया, भट्ट ! तुमं सरलसुंदरसहावो । निवभज्जाबो मूरं, न हु पिच्छंति त्ति न मुणेसि ? ॥ १८७ ॥ गंतूण तो भट्टो, तं वत्तं भट्टिणीपुरो भणइ । सा दुटप्पा चिंतइ, घिद्धी कजं न मे सिद्धं ॥ १८८ ॥ जाणामि ॥१८० ॥ दृष्ट्वा तत्र मोदकभक्तमथ नरपतिर्विचिन्तयति । अमृतरसेन घटितं ? किंवा सुरशाखिनो जातम् १ ॥ १८१ ॥ भणति नृपः । सर्वाभ्यो निजभगिनीभ्यः शुभानने ! देवि ! | लोकेऽदृष्टपूर्वमेकैकं मोदकं देहि ॥ १८२ ॥ देव्या ततः क्षिप्रमेकैको मोदकः स्वहस्तेन । दत्तोऽतिहर्षेण सर्वाम्यो निजसपत्नीभ्यः ॥ १८३ ॥ नरलोकेऽतिर्दुलभरसानिमान मोदकांश्च भुक्त्वा । झटिति सपत्न्यस्ततः संतुष्टा इति वदन्ति ॥ १८४ ॥ आरामशोभाजननीविज्ञानं कीदृशमपूर्वमिति १। यया यतो विरचिता अमृतरसा मोदका एते ॥ १८५ ।। प्रभणत्यग्निशर्मा देव ! त्वं कानपि वासरान देवीम् । प्रेषय यत् करोति मातुर्दर्शनं तनया ॥ १८६ ॥ हसित्वा भणति राजा भट्ट ! त्वं सरलसुन्दरस्वभावः । नृपभार्याः सूर्य न हि पश्यन्तीति न जानासि ? ॥ १८७ ॥ गत्वा ततो भट्टस्ता वार्ता भट्टिनीपुरो भणति । सा दुष्टात्मा चिन्तयति धिग्धिक कार्य न मे सिद्धम् ॥ १८८ ॥ जानामि ततो नूनं सवीर्य विषमिह न संजातम् । अथ तादृशोग्रविषयुतपक्वान्नं ॥१२॥ Jan Education Intallonal For Private Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ तमओ नूणं, सवीरित्रं विसमिहं न संजायं । अह तारिसुम्गविसजु-पक्कन शत्ति पेसेमि ॥ १८६ ॥ गाढयरं विसमीसित्र-सुफे| णगाओ करितु सा दुट्टा । पेसइ तहेव भट्ट, पावाणमहो अहमवृत्तं ।। १६० ॥ सुत्ते तहेव तम्मी, विसमवहरिनं सुरेण तेण तयो । बहुअयरं से जाया, तहेव कित्ती निवकुलम्मि ।। १६१ ॥ आगंतूणं भट्टो, पुणो निवेएइ तं समज्जाए । सोऊणं सा पावा, चित्ते संतापमावना ।। १९२ ॥ काऊण किंचि भत्तं, तालपुडविमीसियं तो भट्ट । पेसेइ पुणो पावा, तं जंतं पुण इमं भणइ ॥१९॥ आणेअव्वा तुमए, सुश्रा जहा पसवई निए गेहे । जइ न हु पेसइ तत्तो, दंसेअव्वं निअं तेनं ॥ १६४॥ चलियो दिनो स तुरियं, तहेव विसमणिमिसेण अवहरिमं । जामो सुसाहुवाओ, तहेव निवमंदिरे तीए ॥ १६५ ॥ भूपालं पइ जंपइ, दिनो ससत्तं सुझं मि पेसेसु । पसवइ पढम इत्थी, पिउगेहे इअ जणे भणिनं ॥ १६६ ॥णो भूअं दिअ ! एअं, जं नरवइणो कयावि भझटिति प्रेषयामि ॥ १८९ ॥ गाढतर विषमिश्रितसुफेनकान् कृत्वा सा दुष्टा । प्रेषयति तथैव भट्ट पापानामहो ! अधमवृत्तम् ॥ १९० ॥ सुप्ते तथैव तस्मिन् विषमपहृतं सुरेण तेन ततः । बहुतरं तस्या जाता तथैव कीर्तिर्नुपकुले ।। १९१ ॥ आगत्य भट्टः पुनर्निवेदयति तत खभार्यायाः । श्रुत्वा सा पापा चित्ते संतापमापन्ना ॥ १९२॥ कृत्वा किश्चिद्भक्तं तालपुटविमिश्रितं ततो भट्टम् । प्रेषयति पुनः पापा तं यान्तं पुनरिदं भणति ॥ १९३ ॥ आनेतव्या त्वया सुता यथा प्रसवति निजे गेहे । यदि न हि प्रेषयति ततो दर्शितव्यं निजं तेजः ॥ १९४ ॥ चलितो द्विजः स त्वरितं तथैव विषमनिमिषेणापहृतम् । जातः सुसाधुवादस्तथैव नृपमन्दिरे तस्याः ॥ १९५ ॥ भूपालं प्रति जल्पति द्विजः ससत्त्वां सुतां मे प्रेषय । प्रसूते प्रथम स्त्री पितृगेहे इति जने भणितम् ॥ १९६ ॥ नो भूतं द्विज ! एतत् यन्नर १ क्रियाविशेषणम्. २ देवेन. ३ सगर्भाम. Pre Jan Education Intallonal For Privat p anuse only Page #32 -------------------------------------------------------------------------- ________________ श्री वर्धमान देशना ॥१३॥ जाओ । पसरति पिउघरम्नी, मुज्जो मा वजरेसु तुपं ॥ १७॥ धरिऊणं निग्रउअरे, छुरिअं सो बंभणो निवं भणइ । दाहामि बंभहच्चं, जइ न हु पेसेसु मह पुति ।। १९८॥ विनतो मंतीहिं, भूवो निव ! बंभणो इमो गहिलो । दाही इच्चं सच्च, पेससु देवि तो नाह ! ॥ १९६॥ महसामग्गि किच्चा, तो नरिंदेण पेसिया पत्ती । पुदि भट्टिणिए गिह-पच्छा किर खाणिो अग(व)डो ॥२०॥ तीए भूमियरम्नी, निपुत्ती ठावित्रा दिनो ताव । पत्तो महभूईए, सद्धि पारानसोहाए ॥ २०१॥ तत्थ ठिा निवदेवी, समए तिअसोवमं सुअं जणइ । साइजलजोगो जह, सुत्ती मुत्ताहलं विमलं ।। २०२ ॥ अन्नदिणे निवभज्जा, कत्यवि पगयम्मि पेसवम्गम्मि । वुचिंताए चलिया, सहसा सद्धिं विमाऊए । २०३ ॥ दट्टणं सा कूवं, गिहपिढे मायरं इमं भणइ । माय ! किम पतेः कदापि भार्याः । प्रसुवते पितृगृहे भूयो मा कथय त्वम् ॥ १९७ ॥ धृत्वा निजोदरे छुरिकां स ब्राह्मणो नृपं भणति । दास्यामि ब्रह्महत्यां यदि न हि प्रेषयेर्मम पुत्रीम् ।। १९८ ॥ विज्ञप्तो मन्त्रिभिभूपो नृप ! ब्राह्मणोऽयं अहिलः । दास्यति हत्यां सत्यं प्रेषय देवीं | ततो नाथ ! ॥ १९९ ॥ महासामग्री कृत्वा ततो नरेन्द्रेण प्रेषिता पत्नी । पूर्व भट्टिन्या गृहपश्चात् किल खानितोऽग. (वटः) ॥२०॥ NI तया भूमिगृहे निजपुत्री स्थापिता हिनस्तावत् । प्राप्तो महाविभूत्या, सार्धमारामशोभया ॥ २०१ ॥ तत्र स्थिता नृपदेवी समये त्रिद शोपमं सुतं जनयति । स्वातिनलयोगतो यथा शुक्तिर्मुक्ताफलं विमलम् ॥ २०२ ॥ अन्यदिने नृपभार्या कुत्रापि प्रगते प्रेष्यवर्गे । वपुश्चिन्ताये चलिता सहसा सार्धं विमात्रा ।। २०३ ॥ दृष्टवा सा कूपं गृहटष्टे मातरमिदं भणति । मातः किमर्थ कूपो विहितः सा भणति १ पवसति पाठान्तरम्. २ प्रवसन्ति, पाठान्तरे. ३ भया. - ॥ १३ ॥ Jan Education Intallonal For Private & Personal use only Page #33 -------------------------------------------------------------------------- ________________ त्यं कूवो, विहियो सा भणइ तुह अत्यं ॥ २०४ ॥ दूरा आणिज्जी, महुरजले मा हवेउ विसजोो । तुह दोसिणो अणेगे, तो मए कारिओ कूवो । २०५॥ सरलसहावा सा निव-भज्जा संपिक्खई जया कूवं । ता तुरिअं सा खित्ता, तीइ तहिं दुट्टचित्ताए ॥ २०६ ॥ निवडंतीए तीए, सरिओ सो पुचसंगो तिअसो । शत्ति तहिं संपत्तो, निवडतं तं धरइ हत्थे ॥ २०७॥ कुवित्रो तो विमाया-उवार दंसेइ जाव पावफलं । आरामसोहियाए, ताव सुरो झत्ति उपसमिश्रो ॥ २०॥ काउं पायालगिह, नागकुमारो अ अग(व)डमज्झम्मि । तं ठावेइ तहिं चित्र, आरामो झत्ति संपत्तो ॥ २०६ ॥ पसविप्रवेसं कारित्र, पलंके सतणय विमाया सा । ठावइ जाव समेत्रो, दासीवग्गो तहिं ताव ॥ २१॥ किंची गयलावस्मा, किंचि विवामा य विसमतमनयणा । सरिसावयवा किंची, दासीवग्गेण सा दिवा ॥ २११ । भणइ तो सो सामिणि !, दीसइ तुह असरिसा सरीरसिरी । तवार्थम् ॥ २०४ ॥ दूरादानीयमाने मधुरजले मा भवतु विषयोगः । तव द्वेषिणोऽनेके ततो मया कारितः कूपः ॥ २०५ ॥ सरलस्वभावा सा नृपभार्या संप्रेक्षते यदा कूपम् । तावत्त्वरितं सा क्षिप्ता तया तत्र दुष्टचित्तया ॥ २०६ ॥ निपतन्त्या तया स्मृतः स पूर्वसङ्गतस्त्रिदशः । झटिति तत्र संप्राप्तो, निपतन्तीं तां धारयति हस्ते ॥ २०७ ॥ कुपितस्ततो विमातुरुपरि दर्शयति यावत्पापफलम् । आरामशोभया तावत्सुरो झटित्युपशमितः ॥ २०८ ॥ कृत्वा पातालगृहं नागकुमारश्चावटमध्ये । तां स्थापयति तत्रैव आरामो झटिति संप्राप्तः ॥ २०९ ॥ प्रसूतिवेषं कारयित्वा पल्यके स्वतनयां विमाता सा | स्थापयति यावत् समेतो दासीवर्गस्तत्र तावत् ॥ २१ ॥ किश्चिद्गतलावण्या किश्चिद्विवर्णा च विषमतमनयना । सदृशावयवा किञ्चिद्दासीवर्गेण सा दृष्टा ॥ २११ ।। भणति ततः स स्वामिनि ! For Private Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ श्री वर्षमान- नाम ग१४॥ भणइ तमो न मुणेमी, मह अंग जं परमसच्छं ॥ २१२ ॥ माउइ तेण कहियं, सा पुण मायानिकेत्रण तयो । साडसी नियहि-म भाइ तमो नमोर अयं, इमे विलावे वुणइ खिप्पं ॥ २१३ ॥ हा हं हया हयासा, वत्सा(च्छा)ए केरिसी दसा जाया ? । जे हंदि रयणदूसणजणो पायं विही होइ ॥ २१४ ॥ कस्सवि दिट्ठी लम्गा, किं वायविअंभिरं अहव किं वा । रोगो पसूइआए, जाओ क्च्छे तुह सरीरे १॥ २१५ ॥ माया मए मशम्मी, मणोरहा जे सुउवरि मणुना हा । विलयं ते पत्ता घण-निजलठाणे य बल्लीव ॥ २१६ ॥ उवयारे विउरेहि, मायाए कारए सा सुअत्यं । कोवि बिसेसो न हवइ, सहयसरुवं को जाइ ? ॥२१७॥ अह देविमुवादाउं, पाडलिपुत्ताउ आगओ मंती। एसेव तेण सहिया, चलिया परिवारपरिअरिया ॥ २१८ ॥ चेडीहिं सा भणिया, दृश्यते तवासदृशा शरीरश्रीः । भणति ततो न जानामि ममाङ्गं यत् परमस्वस्थम् ॥ २१२॥ मातुस्तेन कथितं सा पुनर्मायानिकेतनं ततः । ताड्यन्ती निजहृदयमिमान् विलापान् करोति क्षिप्रम् ॥ २१३ ।। हाऽहं हता हताशा वत्सायाः कीदृशी दशा जाता है । यत् हन्त रत्नदूषणजनकः प्रायो विधिर्भवति ॥ २१४ ॥ कस्यापि दृष्टिलग्ना किं वातविजृम्भितमथवा किं वा । रोगः प्रसूतिकाया जातो वत्से ! तव शरीरे ॥२१५॥ ध्याता मया मनसि मनोरथा ये सुतोपरि मनोज्ञा हा ! । विलयं ते प्राप्ता घननिर्जलस्थाने च वल्लीव ॥ २१६ ॥ उपचारान् विदुरैर्मायया कारयति सा सुतार्थम् । कोऽपि विशेषो न भवति सहजस्वरूपं कुतो याति ? ॥ २१७ ॥ अथ देवीमुपादातुं पाटलिपुत्रादागतो मन्त्री । एषैव तेन सहिता चलिता परिवारपरिकरिता ॥२१८ ॥ चेटीभिः सा भणिता स्वामिनि ! किं नैत्येष ॥१४॥ Jan Education Intallonal For Private Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ सामिणि ! किं नेइ एस आरामो ? । सा वज्जरेइ कूवे, जलपाणकए पविछोऽत्यि ॥ २१६ ॥ पच्छा एही एसो, तुम्भे भो गन्छह त्ति बजरिए । तीए तत्तो सव्वो, परिच्छो जाइ खिममयो ॥ २२० ॥ जाव पुरं सा पत्ता, ताविह जिसत्तुनरवरिदेण ।। आरामसोहिअाए, महामहो कारिओ हरिसा ॥ २२१ ॥ पिच्छिम निरुवमरूवं, सुनं स देवि तहा विरूवसिरिं । नरनाहो सम्म चिय, धरेइ हरिसं च सोगं च ॥ २२२ ।। देवि ! किमेनं जायं, तुह अंगे पुच्छिए इस निवेणं । जाओ कोवि सरीरे, दोसो देवीइ इअ कहि ॥ २२३ ॥ पुच्छेइ पुणो राया, विसनचित्तो भिसं निभं भज्जं । कहमारामो रम्मो, न दीसए नंदणसरिच्छो? ।। २२४ ॥ भणिो तमो नरिंदो, कित्तिमारामसोहिआए अ । सामित्र ! वारि पियंत, वणं मए पुट्ठिए मुकं ॥ २२५ ।। एही सो आरामो, सयमेव नरिंद ! सरियमित्तोऽवि । एसा सेव किमन्ना-विष निवई संकियो जाओ ॥ २२६ ॥ आराम- | आरामः ? । सा कथयति कूपे जलपानकृते प्रविष्टोऽस्ति ।। २१९ ॥ पश्चादेष्यत्येष यूयं भो गच्छतेति कथिते । तया, ततः सर्वः परि- | च्छदो याति खिन्नमनाः ॥ २२०॥ यावत् पुरं सा प्राप्ता तावदिह जितशत्रुनरवरेन्द्रेण । आरामशोभाया महामहः कारितो हषोत् ॥ २२१ ॥ दृष्ट्वा निरुपमरूपं सुतं स देवीं तथा विरूपश्रियम् | नरनाथः सममेव धारयति हर्ष च शोकं च ॥२२२ ॥ देवि ! | किमेतज्जातं तवाङ्गे पृष्टे इति नृपेण | जातः कोऽपि शरीरे दोषो देव्या इति कथितम् ।। २२३ ॥ पृच्छति पुना राजा विषसचित्तो भृशं | निजां भार्याम् । कथमारामो रम्यो न दृश्यते नन्दनसदृशः ? ॥ २२४ ॥ भणितस्ततो नरेन्द्रः कृत्रिमारामशोभया च ।स्वामिन् ! वारि पिबत् वनं मया पृष्ठे मुक्तम् ॥ २२५ ॥ एष्यति स आरामः स्वयमेव नरेन्द्र ! स्मृतमात्रोऽपि । एषा सैव किमन्या वेति नृपतिः शवितो १ त्थ. पाठान्तरम् २ मत्र. पाठान्तरम्, Jain Education Internal For Private Personel Use Only Page #36 -------------------------------------------------------------------------- ________________ श्री वर्धमान देशना सोहसंति-सुहं कहंचित्र निवस्स तस्स पुणो । नहु जायं चक्लेहि, घयपूरा कि हवंति जए ? ॥ २२७ ॥ तं कित्तिपनिभज्ज, भणइ निदो अन्नया सनाणेहि । आराम तं सुंदरि !, पिन ! पच्छाये तमाणेमि ॥ २२८॥ दहण सुक्कमुटु-प्पायं चितेइ | नरवई चित्ते । नूगां न हबइ पारा-मसोहि एसा य इयरित्यी ॥ २२६ ॥ भणिो इनो अतिअसो, एवं आरामसोहिआइ तहि । बाहइ कुमारविरहो, ताय ! पभूअं मह मणम्मि ॥ २३० ॥ तं तह कुरणेसु सामी !, खिप्पं पिच्छेमि जह निगं तणयं । मह सत्तीए पुतं, पिच्छसु तिअसेण इअ भणिया ।। २३१ ॥ आगंतव्वं तुमए, मूरुदया आरओ सुए ! तुरिधं । दाहामि अज्जपभिई, सदंसणं अनहा तुह णो ।। २३२ ।। वेणीओ निवडतं, मयसप्पं पुत्ति ! झत्ति पिच्छिाहिसि । एअत्थे अ तुम चिय, पञ्चयमिणमो मुगोस मणे ॥ २३३ ॥ पडिवज्जिा इअ तुरिअं, सुराणुभावाउ तम्मि निवगेहे । पत्ता महासई सा, जत्थ पसुत्तो निओ बालो जात २२६॥ आरामशोभासत्कसुखं कथश्चिन्नृपस्य तस्य पुनः । न हि जातं, चपलैः घृतपूराः किं भवन्ति जगति ? ॥ २२७ ॥ तां कृत्रिमनिजभार्या भणति नृपोऽन्यदा समानय | आरामं तं सुन्दरि !, प्रिय ! प्रस्तावे तमानयामि ॥ २२८ ॥ दृष्ट्वा शुष्कमुष्टप्रायां(?) चिन्तयति नरपतिश्चित्ते । नूनं न भवत्यारामशोभैषा चेतरा स्त्री ॥ २२९ ।। भणित इतश्च त्रिदश एवमारामशोभया तत्र | बाधते कुमारविरहस्तात ! प्रभूतं मम मनसि ॥ २३०॥ ततथा कुरु स्वामिन् ! क्षिप्रं पश्यामि यथा निजं तनयम् । मम शक्त्या पुत्रं पश्य त्रिदशेनेति भणिता ।। २३१ ॥ आगन्तव्यं त्वया सूर्योदयादारतः सुते ! त्वरितम् । दास्याम्यद्यप्रभृति खदर्शनमन्यथा तब नो ॥ २३२॥ वेणीतो निपतन्तं मृतसर्प पुत्रि ! झटिति द्रक्ष्यसि । एतदर्थे च त्वमेव प्रत्ययमिमं जानीहि मनसि ॥ २३३ ॥ प्रतिपद्येति त्वरितं सुरानु १ तुच्छधान्यविशेषैः भाषायां 'चोला' २ थानेष्यामि. कककककककककक ॥१॥ For Private & Personal use only Page #37 -------------------------------------------------------------------------- ________________ ॥ २३४ ॥ मउञ्चकरेहि तओ सा, घित्तूणं नित्रयं सउस्संगे । कीलं कारित्र सुइरं, जहठाणं ठाव पुत्तं ॥ २३५ ॥ चउसु दिसासु सुस्स उ, निगारामस्स पुप्फफलयाई । मुत्तूणं निवभज्जा, गया सपायालवरभुवणं ॥ २३६ ॥ धावीमुहाउ एवं, सोऊणं पिच्छिऊण य नरिंदो । कित्तिमदेवि पुच्छर, कि एवं दीसए भद्दे ! || २३७ ॥ संसरित्र निरामं, पित्र ! पुप्फफलाइमाणियं ममए । पडिवज्जरिअं तीए, इत्र पुरओ नरवरिंदस्स ॥ २३८ ॥ जइ एवं तो संपइ, तं सव्वं पुण पिए ! समाणेसु | सा भणइ समाणेडं, तीरइ रयणीइ ण हु दिवसे ॥ २३६ ॥ तं सोऊण य राया, चिंता एवं मुणिज्जिही कल्ले । तं सव्वं वियदिवसे, तहेव दिडुं नरिंदेणं ॥ २४० ॥ तइदिणे सो निवई, करवालं गिन्हिऊण रयणीए । दीवच्छाहार तर्हि, भावात् तस्मिन्नृपगेहे | प्राप्ता महासती सा यत्र प्रसुप्तो निजो बालः ।। २३४ ।। मृदुककराभ्यां ततः सा गृहीत्वा निजसुतं स्वोत्सङ्गे । क्रीडां कारयित्वा सुचिरं यथास्थानं स्थापयति पुत्रम् ॥ २३५ ॥ चतसृषु दिक्षु सुतस्य तु निजारामस्य पुष्पफलानि । मुक्त्वा नृपभार्या गता स्वपातालवरभुवनम् || २३६ ।। धात्रीमुखादेतत् श्रुत्वा दृष्ट्वा च नरेन्द्रः । कृत्रिमदेवीं पृच्छति किमेतद् दृश्यते भद्रे ! ||२३७॥ संस्मृत्य निजारामं प्रिय ! पुष्पफलाद्यानीतं मया । प्रतिव्याहृतं तयेति पुरतो नरवरेन्द्रस्य ॥ २३८ ॥ यद्येवं ततः सम्प्रति तत्सर्वं पुनः प्रिये ! समानय । सा भणति समानेतुं शक्यते रजन्यां न हि दिवसे || २३९ ॥ तत् श्रुत्वा च राजा चिन्तयत्येतत् ज्ञास्यते कल्ये । तत्सर्वं द्वितीयदिवसे तथैव दृष्टं नरेन्द्रेण ॥ २४० ॥ तृतीयदिने स नृपतिः करवालं गृहीत्वा रजन्याम् । दीपच्छायायां तत्र, एकमनास्तिष्टति Page #38 -------------------------------------------------------------------------- ________________ औ वर्षमान देशना ॥१६॥ एगमणो चिट्ठए तत्तो ॥ २४१॥ आरामसोहचिट्ठ, दटुं सव्वं निवो विचिंतेइ । एसेव मज्झ भज्जा, नियमा से निच्छो जाम्रो ॥ २४२ ।। एवं चितंतो सो, निवई जा चिट्ठए तहिं तुट्टो । ता निगया गिहाओ, देवी देवीव तुरिअगई ॥ २४३ ॥ तं कित्तिम कलतं, पगे निवो भणइ अज्ज आणेसु । तं पारामं अन्नह, मह कजं विज्जए न तए ॥२४४ ॥ सुच्चा तं अच्चंतं विच्छायमुही विचिंतए एसा । किं उत्तरमणवरयं, देमि अश्रो अकयपुग्नाहं ? ॥ २४५॥ तुरिअनिसाए देवी, कज्जं काऊण पुवमिव सव्वं । पच्छा बलिया तुरिअं, ताव निवेणं करे गहिआ ॥ २४६ ॥ भणिया निवेण देवी, सब्भावसिणेहनिम्भरं एयं । कज्जेण विणा किं मह, मुहा तुम विष्पतारेसि ॥ २४७ ॥ जपेइ तो देवी, नाह ! कहं तुह उ विप्पतारेमी । कारणमिहत्थि किंची, भणइ निवो तं कहसु भदे ! ॥ २४८॥ कल्लेऽहं कहिज्जामि, नाह ! ममं संपई विसज्जेसु । इन तीए वज्जरिए, भणइ निवो घणसिणे ततः ॥ २४१ ।। आरामशोभाचेष्टां दृष्ट्वा सर्वां नृपो विचिन्तयति । एषैव मम भार्या नियमात् तस्या निश्चयो जातः ॥ २४२ ॥ एवं चिन्तयन् स नृपतिर्यावत्तिष्ठति तत्र तुष्टः । तावनिर्गता गृहादू देवी देवीव त्वरितगतिः ।। २४३ ॥ तत् कृत्रिमं कलत्रं प्रगे नृपो भणत्यद्यानय । तमाराममन्यथा मम कार्य विद्यते न त्वया ।। २४४ ॥ श्रुत्वा तदत्यन्तं विच्छायमुखी विचिन्तयत्येषा । किमुत्तरमनवरतं ददाम्यतोऽकृतपुण्याऽहम् ॥ २४५ ॥ तुर्यनिशायां देवी कार्य कृत्वा पूर्वमिव सर्वम् । पश्चाद्वलिता त्वरितं तावन्नृपेण करे गृहीता ॥ २४६॥ भणिता नृपेण देवी सद्भावस्नेहनिर्भरमेतत् । कार्येण विना किं मां मुधा त्वं विप्रतारयसि ? ॥ २४७ ॥ जल्पति ततो देवी नाथ ! कथं त्वां तु विप्रतारयामि ? । कारणमिहास्ति किश्चिद् भणति नृपस्तत् कथय भद्रे ! ॥ २४८ ॥ कल्येऽहं कथयिष्यामि नाथ ! मां सम्प्रति Jan Education Intallonal For Private Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ हेण ॥ २४ ॥ को मुंचइ पाणिगयं, तिसमणि मणसमीहित्यकरं । मुत्तं अयो विमरिसं, कहसु पिए ! कारणं दाणि ॥२५०॥ पिन! कारणम्मि कहिए, पच्छातावो नरिंद ! तुह होही । इन तीए भणिएवि हु, कयग्गहं णो मुअइ राया ॥ २५१ ॥ आरभित्र मूलाओ, नियमाइविभिनं भणइ एसा । ताव बवेडं लग्गा, मुरुदयो जाव संजाओ ॥ २५२ ।। इसिढिलकसपास, बंधे जा उपकमइ एसा । ता तक्खणाउ एगो, तत्तो पडियो मभो भुगो ॥ २५३ ॥ तं दट्टणं हा पिय " निभम्गाऽहं समुज्झित्रा तुमए । इन विलवंती पुहविं, पडिया मुच्छाइ निवभज्जा ॥ २५ ॥ तं लद्धसन्नमनिला-इआण दाणाउ नरवई भणई । देवि ! किमत्थं खिज्जसि ?, अइदुल्लहदंसणे अतुमं ॥ २५५ ॥ नागकुमारस्स तो, वुत्ततो निवपुरी तए कहियो । तत्तो हरिसविसाया-किलो सो चिट्ठए राया ॥ २५६ ॥ कोवेण बंधिउणं, दिअतणयं तं भिसं कएहि सयं । ताडेइ विसर्जय । इति तया कथिते भणति नृपो घनस्नेहेन ॥ २४९ ॥ को मुञ्चति पाणिगतं त्रिदशमणिं मनःसमीहितार्थकरम् । मुक्त्वाऽतो विमर्षे कथय प्रिये ! कारणमिदानीम् ॥ २५०॥ प्रिय ! कारणे कथिते पश्चात्तापो नरेन्द्र ! तब भविष्यति । इति तया भणितेऽपि हि कदाग्रहं नो मुञ्चति राजा ॥ २५१॥ आरभ्य मूलात् निजमातुविज़म्भित भणत्येषा । ताबदबवितुं लग्ना सूर्योदयो यावत्सजातः ॥ २५२ ॥ अतिशिथिलकेशपाशं बध्धुं यावदुपक्रमते एषा । तावत् तत्क्षणादेकस्ततः पतितो मृतो भुजगः ॥ २५३ ॥ त हवा हा पितर ! निर्भाग्याऽहं समुज्झिता त्वया । इति विलपन्ती पृथ्व्यां पतिता मर्छया नृपभार्या ॥ २५४ ॥ तां लब्धसंज्ञामनिलादिकाना दानात् नरपतिर्भणति | देवि ! किमर्थं खिद्यसे ?ऽतिदुर्लभदर्शना च त्वम् ॥ २५५ ॥ नागकुमारस्य ततो वृत्तान्तो नृपपुरस्तया कथितः । ततो हर्षविषादाकीर्णः स तिष्ठति राजा ।। २५६ ॥ कोपेन बध्ध्वा हिजतनयां तां भृशं कशाभिः स्वयम् । ताडयति यावद राजा क्षिप्र Jain Education Interrutional Page #40 -------------------------------------------------------------------------- ________________ श्रीवर्धमान देशना। ॥१७॥ जाव राया, खिप्पं ताऽरामसोहाए ॥ २५७ ॥ पाएसु निवडिऊणं, विनत्तं नाह ! एस मह भइणी । सज्जो पसज्ज मुंचसु, एणं Tel काउं मणे करुणं ॥ २५८ ॥ जुअलं. भणइ निवो एआए, करकत्तणमेव जुजई देवि ! । मुत्ता तहावि एसा, दुल्लंघं तुह वो जेणं ॥ २५६ ।। इन आणावेइ महा-जोहे नरनायगो तो खिप्पं । भो उदालिय बारस, गामे दुबुद्धिगं दिअगं ॥२६॥ निक्कासयंतु खिप्पं, देसायो पावभट्टिणीसहिग्रं । कम्मुटुनासछेओ, कायव्वो भट्टिणीएवि ॥ २६१ ॥ जुअलं ॥ देवीए करुणाए, जणणीजणगा वि मोइत्रा निक्यो । सुरहीकुणइ कुठारं, चंदणयं छिज्जमाणं जं ॥२६२॥ तेसिं परुप्परेणं, विसयसुहं रम्मपिम्मसंजुत्तं । भुजंताण सुहेणं, गो कियंतोऽवि चित्र कालो ॥२६३॥ निवपासम्मि निविट्ठा, अहन्नयाऽऽरामसोहिया भणई । सामित्र ! दुहिया पुचि, कह सुहिया संपई जाया ? ॥२६४॥ जइ कोऽवि एइ अइसय-नाणी इह पुव्वपुस्मजोएण । सो पुच्छिज्जइ परभव तावदारामशोभया ।। २५७ ॥ पादयोर्निपत्य विज्ञप्तं नाथ ! एषा मम भगिनी । सद्यः प्रसद्य मुश्चना कृत्वा मनसि करुणाम् ॥ २५८ ।। युग्मम् ।। भणति नृप एतस्याः करकर्तनमेव युज्यते देवि ! | मुक्ता तथाप्येषा दुर्लयं तव वचो येन ॥ २५९ ॥ इत्याज्ञापयति महायोधान नरनायकस्ततः क्षिप्रम् । भो उद्दाल्य द्वादश ग्रामान दुर्बुद्धिकं द्विजकम् ॥ २६० ॥ निष्कासयन्तु क्षिप्रं देशात् पापभट्टिनीसहितम् । कर्णोष्ठनासाच्छेदः कर्तव्यो भट्टिन्या अपि ।। २६१ ।। युग्मम् ।। देव्या करुणया जननीजनकावपि मोचितौ नृपतः । सुरभीकरोति कुठारं चन्दनं छिन्दन्तं यत् ॥ २६२ ॥ तयोः परस्परेण विषयसुखं रम्यप्रेमसंयुक्तम् । भुञ्जानयोः सुखेन गतः कियानप्येव कालः ॥२६॥ नृपपार्श्वे निविष्टाऽथान्यदाऽऽरामशोभा भणति । स्वामिन् ! दुःखिता पूर्व कथं सुखिता सम्प्रति जाता ? ॥ २६४ ॥ यदि कोऽप्येत्यति For Private Personal Use Only www.lainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ कयाण कम्माण परिपागो ॥ २६५ ।। निको भणइ जइ एवं, हवइ तया सुंदर पिए होइ । जावित्र बवंति ताविह, उज्जाणपालगो पगो (१) ॥ २६६ ॥ आगंतूणं पमुइअ-चित्तो सो विन्नवेइ नरनाहं । चं(न)दणवणउज्जाणे, सामित्र ! सुअनाणवरभाणू ॥ २६७ ॥ पंचसयसाहुसहिओ, नरखेयरपूइयो महिमभरिओ। सिरिवीरभद्दमूरी, नाह ! इआणि समोसरिओ ॥ २८॥ जुअलं. दाऊण पीइदाणं, विउलं तं नरबई विसज्जेइ । इन सा निवेण वुत्ता, पुमा तुह मणोरहा देवि!॥२६॥ तत्तो पमुइअचित्तो, अंतेउरसंगो गो निदई । नेतूणतं मुणिदं, धम्मं सोउं उवाविसई ॥२७०॥ सिरिवीरभद्दसूरी, दूरीकयभविपावपन्भारो । निवपुरो सविसेस, धम्मुवएस दिसइ एवं ॥२७१।। धम्मेणं सुहसंपया सुभगया नीरोगया अावदा-चत्तंदीहरमाउअं इह भवे जम्मो सुरम्मे कुले। दिव्वं रूबमउवजुव्वणभरो सत्ती सरीरे जणे, कित्ती होइ सुधम्मो परभवे सग्गापवग्गस्सिरी ॥२७२।। इअ धन्मुवएसंते, पुच्छइ शयज्ञानी पूर्वपुण्ययोगेन । स पृच्छयते परभवकतानां कर्मणां परिपाकम् ।। २६५ ।। नृपो भणति यद्येवं भवति तदा सुन्दरं प्रिये ! भवति । यावदिति ब्रूतस्तावदिहोद्यानपालक उपागतः ।। २६६ ।। आगत्य प्रमुदितचित्तः स विज्ञपयति नरनाथम् । च(न)न्दनवनोद्याने स्वामिन् ! श्रुतज्ञानवरभानुः ॥ ॥ २६७ ॥ पञ्चशत(ती)साधुसहितो नरखेचरपूजितो महिमभृतः । श्रीवीरभद्रसूरि थ ! इदानीं समवसृतः ॥ २६८ ॥ युग्मम् ॥ दत्त्वा प्रीतिदानं विपुलं तं नरपतिर्विसर्जयति । इति सा नृपेणोक्ता पूर्णास्तव मनोरथा देवि ! ।। २६९ ॥ ततः प्रमुदितचित्तोऽन्तःपुरसङ्गतो गतो नृपतिः । नत्वा तं मुनीन्द्रं धर्म श्रोतुमुपाविशति ॥ २७०॥ श्रीवीरभद्रसूरि•रीक्तभव्यपापप्राग्भारः । नूपपुरतः सविशेष धर्मोपदेशं दिशत्येवम् ॥ २७१ ।। धर्मेण सुखसंपत् सुभगता नीरोगता आपत्त्यक्तं दीर्घमायुरिह भवे जन्म सुरम्ये कुले । दिव्यं रूपमपूर्वयौवनभरः शक्तिः शरीरे जने, कीर्तिर्भवति सुधर्मतः परभवे स्वर्गापवर्गश्रीः ॥ २७२ ।। इति धर्मोपदेशान्ते पृच्छत्याराम For Private Porn Use Only www.ininelibrary.org Page #42 -------------------------------------------------------------------------- ________________ देशना। श्रीवर्धमान ॥१८॥ आरामसोहियादेवी भयवं! पुव्वभवम्मी, मए कयं केरिसं कम्मं ?॥२७३॥ मह उवरि आरामो, छत्ताकारेण संठियो कह । सुगुरू वि भाइ भद्दे !, सव्वं निकम्मकयमेधं ॥ २७४ ॥ तयाहि-इह भरहम्मि पुरीए, चंपाए विहियसम्गकंपाए । लच्छीए वेसमणो, इभवरो कुलहरो अस्थि ॥ २७५ ॥ जाया सि कुलाणंदा, सकुलाणंदा गुणेहि गरुएहिं । पुत्तीओ सत्त तेसि, रूबरवालाओ जायाओ ।। २७६ ॥ कमलसिरी१ कमलबई२, कमला३ लच्छी४ अकायरा हवई । छट्ठी अजसोदेवीद, सत्तमि पिकारिणी७ पुत्ती ॥ २७७ ॥ परिणीधामो ताओ, सत्त वि पवरेसु इब्भपुत्तेसु । अहमिश्रा से पुत्ती, पुमेण विवजिश्रा जाया ॥२७८ ॥ जम्मम्मि जगणिजणया, जाया तीसे अईव दुहदुहिआ। खिन्नेहि तेहि तीसे, नाम पि न निमिअं तत्तो ।। २७६ ।। यो परिणावेइ सुनं, सजुवणं तं च कुलहरो जाव । ताव जणेहिं भणिो , ण हु परिणावेसु भो ! कनं ॥ २८० ॥ कमावि शोभा देवी । भगवन् ! पूर्वभवे मया कृतं कीदृशं कर्म ? ॥ २७३ ॥ ममोपर्यारामश्छत्राकारेण संस्थितश्च कथम् ? । सुगुरुरपि भणति भद्रे ! सर्व निजकर्मकृतमेतत् ॥ २७४ ॥ इह भरते पुर्या चम्पायां विहितस्वर्गकम्पायाम् । लक्ष्म्या वेश्रमण इभ्यवरः कुलधर आसीत् ॥२७॥ जाया तस्य कुलानन्दा स्वकुलानन्दा गुणैर्गुरुभिः । पुत्र्यः सप्त तयो रूपरमणीया जाताः ॥ २७६ ॥ कमलश्रीः१ कमलवती२ कमला३ लक्ष्मीः४ अकातरा५ भवति । षष्ठी च यशोदेवी६ सप्तमी प्रियकारिणी पुत्री ॥ २७७ ॥ परिणीतास्ताः सप्तापि प्रवरैरिभ्यपुत्रैः । अष्टमिका तयोः पुत्री पुण्येन विवर्जिता जाता ॥ २७८ ॥ जन्मनि जननीजनको जातौ तस्या अतीव दुःखदुःखितौ । खिन्नाभ्यां ताभ्यां तस्या नामापि न निर्मितं ततः ॥ २७९ ॥ नो परिणाययति सुतां सयौवनां तां च कलधरो यावत् । तावजनैणितो न हि परिणाययसि भोः ! G ॥१८॥ Jan Education intonal For Private Personal Use Only www.iainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ अपरिणीय, कुलमालिनं कुणेइ भो मूढ ! । इत्र सोउमणिच्छाए, सो वरचिंतावरो जाओ || २८१ ॥ जइ कहवि इह समेई, समसीलो वणिनंदणो कोवि । तस्स गले विलगामी, समग्गहीणं इमं कन्नं ॥ २८२ ॥ मलमलिण देहवत्थो, पंथो पहगमाखिन्नो कोवि । अह अन्नया समेओ, इह कुलहरसिट्ठियो हट्टे ॥ २८३ ॥ पुच्छेइ तत्र सिट्टी, कोऽसि तुमं ? आगो को इत्य १ । को विस १ किं च पुरं १, किं कज्जं तुह इहं सज्जं ( ज्यं) १ ॥ २८४ ॥ सो भाइ नंदिवाणि - पुत्तोऽहं कोसला - पुरनिवासी | नंदणवण हि अहं, सोमाकुच्छीसमुन्भूयो || २८५ ॥ खीणघणो हं तयत्थी, गयो तथ्य तुरिच चउडदेसम्मि । न दारिदं मह, पुढं कम्मं सहेबेइ ॥ २८६ ॥ न हु पत्तो म्हि सदेसं अभिमाणधणतणेण खीणघणो । निवसामि aft सुइरं, परसेवाए अ जीवंतो ॥ २८७ ॥ इह वत्यव्वेण तत्रो, वसंतदेवेण पेसिओ अहुणा । दाऊणं लेहमहं, पासे सिरिदत्तवणिकन्याम् ॥ २८० ॥ कन्याऽप्यपरिणीता कुलमालिन्यं करोति भो मूढ ! । इति श्रुत्वाऽनिच्छया स वरचिन्तापरो जातः ॥ २८१ ॥ यदि कथमपीह समेति समशीलो वणिग्नन्दनः कोऽपि । तस्य गले विलगयामि स्वभाग्यहीनामिमां कन्याम् ॥ २८२ ॥ मलमलिनदेहवस्त्रः पान्थः पथगमनखिन्नः कोऽपि । अथान्यदा समेत इह कुलधरश्रेष्टिनो हट्टे ॥ २८३ ॥ पृच्छति ततः श्रेष्ठी कोऽसि त्वम् ? आगतः कुतोऽत्र ? । को विषयः ? किं च पुरं १ किं कार्यं तवेह साध्यम् १ ॥ २८४ ॥ स भणति नन्दिवणिक्पुत्रोऽहं कोशलापुरनिवासी । नन्दनवणिगस्म्यहं सोमाकुक्षिसमुद्भूतः ॥ २८५ ॥ क्षीणधनोऽहं तदर्थी गतस्ततस्त्वरितं चौडदेशे । न मुञ्चति दारिद्यं मम पृष्ठं कर्म सर्व्हेवैति ॥ २८६ ॥ न हि प्राप्तोऽस्मि स्वदेशमभिमानधनत्वेन क्षीणधनः । निवसामि तत्र सुचिरं परसेवया च जीवन् ॥ २८७ ॥ इह वास्तव्येन ततो वसन्तदेवेन प्रेषितोऽधुना । दत्त्वा लेखमहं पार्श्वे श्रीदत्तवणिजः ॥ २८८ ॥ दर्शय तदावासं Page #44 -------------------------------------------------------------------------- ________________ श्री वर्धमान देशना। अस्स ॥ २८८॥ दंसेसु तयावासं, जह लिहिअं तस्स देभि महभाग । चितइ कुलहरसिट्ठी, पुत्तीए एस जुम्गवरो ॥ २८ ॥ जम्हा एस दरिदी, वणियो वइदेसिओऽभिमाणी अ। पुत्तीइ पाणिग्गहणं, काऊणं न वलिही पच्छा ॥ २१॥ इअ झाऊणं सिट्ठी, भोइ तं तुह पिया वयंसो मे । लेहं दाऊण तश्रो, तुरिअं मह मंदिरे एसु ॥ २६१ ।। कुलहरजणेण सद्धि, पत्तो सिरि दत्तसिद्विणो गेहे । लेहं दाऊणमिमो, समागमो कुलहरावासे ।। २६२ ।। तो कुलहरो वि न्हाणं, कारिअ परिधाविऊण वरवत्थे । | परि जिऊण एधे, नंदणवणिग्रं पडिभणेइ ।। २६३ ॥ परिणेसु तं मह सुश्र, भो नंदण ! नंदिनंदणय ! खिप्पं । अजेब चउडदेसं, ज(इ)ो गनिस्सामि सो भणेइ ।। २६४ ।। सिट्ठी भणेइ नंदण !, पुर्ति गहिऊण तत्य बच्चेसु । पेसिस्सं आजीविन-हे तत्येव तुह दविणं ॥ २९५ ॥ पडिवने इन वयणे, ससुमं परिणाविऊण कुलधरेण । जइ सिरिदत्तो दिट्ठो, नंदण ! चिट्ठेसु यथा लिखितं तस्मै ददामि महाभाग ! । चिन्तयति कुलधरश्रेष्ठी पुण्या एर योग्यवरः ॥ २८९ ॥ यस्मादेष दरिद्री वणिग वैदेशिकोऽभिमानी च । पुत्र्याः पाणिग्रहणं कृत्वा न बलिष्यति पश्चात् ।। २९० ॥ इति ध्यात्वा श्रेठी भणति तं तव पिता वयस्यो मे | लेखं दत्त्वा ततस्त्वरितं मम मन्दिरे एहि ॥ २९१ ।। कुलधरजनेन सार्ध प्राप्तः श्रीदतश्रेष्ठिनो गेहे । लेखं दत्त्वाऽयं समागतः कुलधरावासे ।। २९२ ।। ततः कुलधरोऽपि स्नानं कारयित्वा परिधाप्य वरवस्त्राणि । परिभोज्येनं नन्दनवणिनं प्रतिभणति ॥२९॥ परिणय त्वं मम सुतां भो नन्दन ! नन्दिनन्दन ! क्षिप्रम् । अंधेव चौडदेशं य(इ)तो गमिष्यामि स भणति ॥ २९४ ॥ श्रेष्टी भणति नन्दन ! पुत्री गृहीत्वा तत्र व्रज । प्रेषयिष्याम्याजीविकाहेतुं तत्रैव तव द्रविणम् । २९५ ॥ प्रतिपन्ने इति वचने स्वसुतां परिणाय्य १ लेखम्. ॥१९॥ For Privat p anuse only Page #45 -------------------------------------------------------------------------- ________________ इह तत्तो ॥ २०६॥ पेसेमि तुह हाणे, अवरं सिरिदत्त सिट्ठिपासम्मि । भणइ इमो भो सिट्ठी, तत्य गमिस्सामि अहमेव ॥२७॥ गंतूण तस्सपीवे, समागओ नंदणो भणइ ससुरं । ताय ! गमिस्सं चउडं, देसं तत्तो विसजेसु ॥ २८॥ तत्तो कुलहरसिट्ठी, भणइ ससमीहिनं कुणसु वत्स(च्छ) !। परपप्पणो कलत्तं, गहिअ अविग्घेण गच्छेसु ॥ २६६॥ सिरिदत्तसाहुलेहं, गहिऊणं भारियाजुयो चलियो । संबलमत्तत्तधणो, सो पत्तोऽबंतिधे नयरिं ॥ ३०० ।। तत्थेव स चिंतइ इमं, लहुअपयाणेहि गच्छमाणस्स । भज्जासद्धि मझं, खीणं बहु संवलं अज्ज ॥ ३०१॥ मुत्तणमिमं सुत्तं, वयामि तत्तो समीहियं देसं । इस चिंतिऊण चित्ते, नियमजं नंदगो भाई ।। ३०२ ॥ गंतव्यं अइपउरं, खीणं तह संबलं पिए ! अस्थि । भिरका असो वरं मह, भविस्सई नूण करणिज्जा ॥ ३०३ ।। तुइ पिट्ठोए लगा, चेत्र चलिस्सामि इअ भणइ सावि । जा निअपइणो वि गई, होइ कुलत्थीण सा कुलधरेण | यदि श्रीदतो दृष्टो नन्दन ! तिठेह ततः ॥ २९६ ॥ प्रेषयामि तव स्थानेऽपरं श्रीदत्तश्रेष्ठिपार्थे । भणत्ययं भोः श्रेष्ठिन् ! तत्र गमिष्याम्यहमेव ॥ २९७ ॥ गत्वा तत्समीपे समागतो नन्दनो भणति श्वशुरम् । तात ! गमिप्यामि चौडं देशं ततो विसर्नय ॥ २९८ ॥ ततः कुलधरश्रेष्ठी भणति स्वसमीहितं कुरु वत्स ! । परमात्मनः कलत्रं गृहीत्वाऽविप्नेन गच्छ ॥ २९९ ॥ श्रीदत्तसाधुलेखं गृहीत्वा भार्यायुतश्चलितः। शम्बलमात्रात्तधनः स प्राप्तोऽवन्तिकां नगरीम् ॥ ३०० ॥ तत्रैव स चिन्तयतीदं लघुकप्रयाणैर्गच्छतः । भार्यासार्ध मम क्षीणं बहु शम्बलमद्य ॥ ३०१ ॥ मुक्त्वेमां सुप्तां ब्रजामि ततः समीहितं देशम् । इति चिन्तयित्वा चिते निजभार्या नन्दनो भणति ॥ ३०२॥ गन्तव्यमतिप्रचुर क्षीणं तथा शम्बलं प्रियेऽस्ति । भिक्षाऽतो वरं मम भविष्यति नूनं करणीया ॥ ३०३ ॥ तब पृष्ठे For Private Personel Use Only Page #46 -------------------------------------------------------------------------- ________________ श्री वर्धमान ॥२०॥ चेव ।। ३०४॥ पंथिसालाइ तो, सुत्ता दो साई दंपई ते वि । रत्तीइ नंदणो सो, गहिअ गो संबलं सव्वं ॥३०५॥ मुरु IN देशना । दए पडिसद्धा, न पई णो संबलं च पिच्छेई । सा चिंतइ मं नूणं, मुत्तुणं हा गो दइओ ।। ३०६ ॥ पिउणो गिहे गयाए, न विजए आयरोण माऊ.ए । तो दइवहया कथवि, वयामि सरणं च के जामि ॥ ३०७ ।। विविहविलावे काउं, साहसमवलंबिऊण सा बाला । निअसीलरखणत्यं, विसइ विसालं महानयरिं ॥ ३०८ ॥ पुरमज्झे भमडती, कयवि दट्टण कमवि सुट्टनरं । पाएमु निवाडिऊणं, भणइ इमं पंजली एसा ।। ३०६ ॥ दीणाइ अणाहाए, मह सरणं ताय ! चेव होसु तुमं । सो जंपइ कासि तुम ?, चंपाए कुलहरस्स सुआ ॥ ३१० ॥ निअवल्लहेण सद्धि, जंताई चउडमंडले अम्हि । सत्थानो पब्भट्ठा, ताय ! तुमं चैव मह सरणं ॥ ३११ ।। सिट्ठी स माणिभद्दो, वयणेहिं विण्यवंधुरेहिं से । रंजिअहिअश्रो भणई, मह गेहे पुत्ति ! लग्ना चव चलिप्यामीति भणति साऽपि । या निजपतेरपि गतिर्भवति कुलस्त्रीणां सा चैव ॥ ३०४ ॥ पथिक शालायां ततः सुप्तौ हौ सायं दम्पती तावपि । रात्र्यां नन्दनः स गृहीत्वा गतः शम्बलं सर्वम् ॥ ३०५ ॥ सूर्योदये प्रति बुद्धा न पतिं नो शम्बलं च पश्यति । सा चिन्तयति मां नूनं मुक्त्वा हा ! गतो दयितः ॥ ३०६ ॥ पितुगृहे गताया न विद्यते आदरो न मातुः । ततो दैवहता कुत्रापि व्रजामि शरणं च कं यामि ॥ ३०७ ।। विविधविलापान कृत्वा साहसमवलम्ब्य सा बाला । निनशीलरक्षणार्थ विशति विशालां महानगरीम् ॥ ३०८ ॥ पुरमध्ये भ्रमन्ती कुत्रापि दृष्ट्या कमपि सुप्ठुनरम् । पादयोर्निपत्य भणतीमं प्राञ्जलिरेषा || ३०९ ॥ दीनाया अनाथाया मम शरणं तात ! चैव भव त्वम् । स जल्पति काऽसि त्वं ? चम्पायां कुलधरस्य सुता ॥ ३१॥ निजवल्लभेन साधं यान्त्यहं चौडमण्डलेऽस्मि । सार्थात् प्रभ्रष्टा तात ! त्वं चैव मम शरणम् ॥ ३११ ॥ श्रेष्ठी स माणिभद्रो वचनैर्विनयबन्धुरैस्तस्याः । रञ्जितहृदयो Jan Education Intallonal For Private Personal Use Only www.lainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ चिट्ठेसु || ३१२ || गिहकम्पाणि कुणंती, तो चिट्ठा माणिभदगेहे सा । सिट्टी पेसिय पुरिसे, तो सत्थगवेसणं कुमाई ॥३१३ ॥ कत्थवि न सत्यवत्ता, पत्ता कमावि सिट्टिया तेा । पच्छा कुलहरपासे, तं नाउं पेसिओ पेसो ॥ ३१४ ॥ गंतूण तेण पुडं, ती तुहत्थ भो सिट्ठि १ । परिणीयाओ कितो ?, कइ कुमरीओो १ इ कहेसु ॥ ३९५ ॥ तुह सुपरिणयणकए, जं पेसियो अहय(यं) माणिभद्देण । ग्रह कुलहरोवि भासइ, मह ! सुत्रानोऽत्थि मह अ ।। ३१६ ॥ ताओ सत्त सुआओ, परिणीत्रा इव चंदाए । एगा अ ऊढमत्ता, चउडेसु गया दरअसद्धिं || ३१७ || नत्थि सुत्रा मह अन्ना, तो संबंधं कहं कुणेमि अहं । पच्छा गंतुं देणं, निवेश्यं माणिभद्दस्स ।। ३१८ । नाऊण कुलहरसुयं तं बहु मन्ने माणिभद्दोवि । तीए वि रंजि रि, तसं नियगुणेहिं ॥ ३१६ || अह मणहरजिणभवणं, कराविअं माणिभद्दस ड्डेय । सा कुलहरस्स पुती, कुइ सया झणति मम गेहे पुत्रि ! तिष्ठ ।। ३१२ ॥ गृहकर्माणि कुर्वन्ती ततस्तिष्ठति माणिभद्रगेहे सा । श्रेष्ठी प्रेप्य पुरुषान् ततः सार्थगवेषणं करोति ॥ ३१३ ॥ कुत्रापि न सार्थवार्ता प्राप्ता कदापि श्रेष्ठिना तेन । पश्चात् कुलधरपार्श्वे तां ज्ञातुं प्रेषितः प्रेप्यः ॥ ३१४ ॥ गत्वा तेन पृष्टं पुत्र्यः कति तव सन्ति भोः श्रेष्ठिन् १ । परिणीताः कियत्यः १ कति कुमार्यः १ इति कथय ।। ३१५ ॥ तव सुतापरिणयनकृते यत्प्रेषितोऽहं माणिभद्रेण । अथ कुलधरोऽपि भाषते भद्र ! सुताः सन्ति ममाष्ट | ३१६ ॥ ताभ्यः सप्त सुताः परिणीता इहैव चम्पायाम् | एका च ऊढमात्रा चौडेषु गता दयितसार्धम् ॥ ३१७ ॥ नारित सुता ममान्या ततः संबन्धं कथं करोम्यहम् ? । पश्चागत्वा तेन निवेदितं माणिभद्राय || ३१८ ॥ ज्ञात्वा कुलधरसुतां तां बहु मन्यते माणिभद्रोऽपि । तयाऽपि रञ्जितं किल तस्य कुटुम्बं निजगुणैः || ३१९ || अथ मनोहरजिनभवनं कारितं माणिभद्रश्राद्धेन । सा कुलधरस्य पुत्री करोति सदा तत्र जिनभक्तिम् ॥ ३२० ॥ Page #48 -------------------------------------------------------------------------- ________________ श्री वर्धमान देशन । ॥२१॥ SarSSSS तत्य जिणभत्ति ॥ ३२०॥ मुफपत्यं अप्पाणं, मन्नती सा सुधम्पसद्धाए । कुणइ विलेवणपुप्फा-कहाहर)णाइ सई जिणवरंगे ॥ ३२१ ॥ सनणीसंजोगाओ, जीवाजीवाइ जाणिऊण तो । विरया पावाउ इना, सुलसेव साविया जाया ।। ३२२ ॥ जं जं विअरइ सिट्ठी, तीसे दविणेण तेण कारेइ । आउज्जे अइबज्जे, सा भत्तीए जिणहरम्मि ॥ ३२३ ॥ बहुधणमिलणे मणहर-मणिमुत्ताहलसुवन्नसंपन्नं । कारिअनणहं तीए, छत्ततिअंजिणवरस्सुपरिं ।। ३२४ ॥ विअरइ तवं विचित्तं, उन्ज रणरणोहरं सभा(भा)वेण । तह चउविहसंघस्स उ, वत्स(छ)लं सा कुणइ मुइया ॥ ३२५ ॥ दट्टण माणिभदं, चिंताउरमनपा भणइ एसा । ताय ! कह मे दीसह, अइचिंतामिया अज्ज ? ॥ ३२६ ॥ सिट्ठी भणेइ वत्से(च्छे) !, देवारामो निवेण मह दिनो । पुप्फ कलसमाइनो, सहसा सुको कहं अज ? ॥३२७।। विविहा मए उवाया, कया न जाओ पुणनो एसो । राया करिस्तई कि ?, इअचिंता पुत्ति ! मे सुकृतार्थमात्मानं मन्यमाना सा सुधर्मश्रद्वया । करोति विलेपनपुष्पारोह(भर)णानि सदा जिनवराङ्गे ॥ ३२१ ॥ श्रमणीसंयोगात् जीवाजीवादि ज्ञात्वा ततः । विरता पापादियं सुलसेव श्राविका जाता ॥ ३२२ ॥ यद्यद् वितरति श्रेष्ठी तस्यै द्रविणेन तेन कारयति । आतोद्यानतिवर्यान सा भक्त्या जिनगृहे ॥ ३२३ ॥ बहुधनमिलने मनोहरमणिमुक्ताफलसुवर्णसंपन्नम् । कारितमनघं तया छत्रत्रिकं जिनवरस्योपरि ।। ३२४ ॥ वितरति तपो विचित्रमुद्यापनमनोहरं स्व(सद)भावेन । तथा चतुर्विधसङ्घस्य तु वात्सत्यं सा करोति मुदिता ॥ ३२५ ॥ दृष्ट्वा माणिभद्रं चिन्तातुरमन्यदा भणत्येषा | तात ! कथं यूयं दृश्यध्वेऽतिचिन्तादूना अद्य ? ॥ ३२६ ॥ श्रेष्ठी भणति वत्से ! देवारामो नृपेण मम दत्तः । पुष्पफलसमाकीर्णः सहसा शुष्कः कथमद्य ? ॥३२७॥ विविधा मयोपायाः कृता न जातः पुनर्नव ॥२१८ For Private Personal use only wow.jainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ गुरुया ॥३२८।। तं सो(3) सा जंपइ, खेनं मा ताय ! वयसु खणमेगं । सीलप्पभावप्रोण हु, जावरणं पुणवं हविही ॥३२६॥ ताव मए आहारो, चउनिहो ताय ! झत्ति परिचत्तो । तेण निसिद्धाएवं, दढप्पइन्नं कुणइ एसा ॥३३०॥ एगम्गमाणसा सा, जिणसास देवयं मणे काउं । जिमंदिरस्स दारे, कुलहरपुत्ती ठिा खियं ॥ ॥३३॥ तइअदिणे रयणीए, पयडीहोऊण तं भणइ देवी । दुद्वेण वंतरेणं, विणासियं वणमिणं भद्दे !॥ ३३२ ॥ तुह निम्मलसीलतब-प्पभावनो दुटुवंतरुम्मुक्को। आरामो अ(स)पभाए, तारिसवत्यो सुए ! होही ॥ ३३३ ॥ इअ कहिऊणं देवी, गया विभाया विभावरी सयला । पयर्डतो सबजयं, उदयं पत्तो सहस्सगरो ॥ ३३ ॥ पारिअकाउस्सग्गा, सिद्दिपुरो सा भणइ निसावित्तं । विअसिअवयणो सिट्ठी, आराम पिच्छिउँ जाइ ॥ ३३५ ॥ पुप्फकलात्त जुतं, दहणं तं वर्ण तमो सिट्ठी । पमुइअचित्तो तुरिअं, गंतूणं तं भणइ एनं ॥ ३३६ ॥ तुह सीलमएषः । राजा करिष्यति किमिति चिन्ता पुत्रि ! मे गुरुका ॥३२८।। तत् श्रुत्वा सा जलति खेद मा (कुरु) तात! वन क्षणमेकम् । शीलप्रभावतो न हि यावदनं पुनर्नवं भविष्यति ॥ ३२९ ॥ तावन्मयाऽऽहारश्चतुर्विधस्तात ! झटिति परित्यक्तः । तेन निषिद्धा (पि) एवं दृढप्रतिज्ञा करोत्येषा ।।३३०॥ एकाग्रमानसा सा जिनशासनदेवतां मनसि कृत्वा । जिनमन्दिरस्य द्वारे कुलवरपुत्री स्थिता क्षिप्रम् ।।३३१॥ तृतीयदिने रनन्यां प्रकटीभूय तां भणति देवी । दुष्टेन व्यन्तरेण विनाशितं वनमिदं भद्रे ! ॥ ३३२ ॥ तत्र निर्मलशीलतपःप्रभावतो दुष्टव्यन्तरोन्मुक्तः । आरामः स प्रभाते तादृशावस्थः सुते ! भविष्यति ॥ ३३३ ॥ इति कथयित्वा देवी गता विभाता विभावरी सकला । प्रकटयन् सर्वजगदुदयं प्राप्तः सहस्रकरः ॥ ३३४ ॥ पारितकायोत्सर्गा श्रेष्ठिपुरः सा भणति निशावृतम् । विकसितबदनः श्रेष्ठी आरामं द्रष्टुं याति ॥ ३३५ ॥ पुप्पफलपत्रयुक्तं दृष्ट्वा तदू वनं ततः श्रेष्ठी । प्रमुदितचितस्त्वरितं गत्वा तां भणयेतत् ॥ ३३६ ॥ Jain Education intamational For Private Personel Use Only . Page #50 -------------------------------------------------------------------------- ________________ श्री वर्धमान ॥ २२ ॥ हिमा, मह संपूष्पा मारहा सुए ! अज्ज । किरिया निट्टेथोडिय, संपइ तवपारण कुसु ।। ३३७ ।। इअ वुत्तूर्ण सिट्ठी, संमेलिअ सयलनायरज्णोहं । मोयाउ तं गिहम्मी, आणइ बहुवाइअरवेणं ॥ ३३८ ॥ लोमा भरणंति भो भो !, पिच्छह सीलप्पभामेए सुकं पिवणं जेणं, पुणएवं तक्खणा जायं ॥ ३३६ ॥ सुकयत्था सुपसत्था, सुलक्खणा सहलजीविया एसा । जीसे सावित्र्याए, महिमं वियरंति ति सावि ॥ ३४० ॥ कह न हवेउ तिलोए, भद्दसरूवो स माणिभदोवि । चिंतामणि सारिच्छा, जस्त घरे निवसई एसा ॥ ३४९ ॥ गंगा गिहे एवं, थुणिज्जमाणा जहि सव्वेहिं । पडिलाभिऊण संघ, कुणेइ सा पारणं विहिणा ॥ ३४२ ।। अह पडिबुद्धा रयणी - पच्छिमपहरम्मि एगया एसा । चितइ चित्ते एवं संसरिडं पुन्दवृत्तंतं ॥ ३४३ ॥ धन्ना ते जियलोए, पुखं (१) मुत्तूगा विसयसुवखं जे । तवसंजमसंजुत्ता, खिप्पं गिन्हंति जिणदिक्खं ॥ ३४४ ॥ सा पुण अहं तव शीलमहिम्नो मम संपूर्णा मनोरथा सुते ! अद्य । क्रिया निष्ठितोत्तिष्ठ सम्प्रति तपःपारणं कुरु ॥ ३३७ ॥ इत्युक्त्वा श्रेष्ठी संमेल्य सकलनागरजनौघम् । मोदात् तां गृहे आनयति बहुवादित्ररवेण ॥ ३३८ ॥ लोका भणन्ति भो भो ! पश्यत शीलप्रभावमेतस्याः । शुष्कमपि वनं येन पुनर्नवं तत्क्षणाज्जातम् ॥ ३३९ ॥ सुकृतार्था सुप्रशस्ता सुलक्षणा सफलजीवितैषा । यस्याः सुश्राविकाया महिमानं वितरन्ति त्रिदशा अपि ॥ ३४० ॥ कथं न भवतु त्रिलोके भद्रस्वरूपः स माणिभद्रोऽपि । चिन्तामणिसदृक्षा यस्य गृहे निवसत्येषा ॥ ३४१ ॥ गत्वा गृहे एवं स्तूयमाना जनैः सर्वैः । प्रतिलम्भ्य सङ्घ करोति सा पारणं विधिना ॥ ३४२ ॥ अथ प्रतिबुद्धा रजनीपश्चिमप्रहरे एकदैषा । चिन्तयति चित्ते एवं संस्मृत्य पूर्ववृत्तान्तम् ॥ ३४३ ॥ धन्यास्ते जीवलोके पूर्व मुक्त्वा विषयसौख्यं ये । तपःसंयमसंयुक्ताः क्षिप्रं गृह्णन्ति जिनदीक्षाम् ॥ ३४४ ॥ सा पुनरहमधन्या, या लुब्धा कामभोगसुखेषु । एते ( एतानि ) मया न प्राप्ताः ( प्रा देशना | ॥ २२ ॥ Page #51 -------------------------------------------------------------------------- ________________ अहन्ना, जा लुद्धा कामभोगसुक्खेसु । एए मए न पत्ता, पत्तं विविहं परं दुक्खं ॥ ३४५ ।। इअमत्तणं धन्ना, अम्हि जओ जिण- || मयं मए लद्धं । दिक्खेव तहा जुत्ता, मह पालेउं परं नालं ॥ ३४६ ।। तत्तो गिहत्यभावे, बहती तह कुरणेमि उग्गतवं । जह भवसायरसोसं, रएमि सद्धि सरीरेण ।। ३४७॥ तविउं त्वं तो सा, दुकरमारंभए भिसं एसा । कालेण खीणदेहा, जाया सा अणसणं पत्ता ॥ ३४८ ॥ मरिऊण समाहीए, सोहम्मे सा सुरो तो जाओ । तत्तो चविऊण तुमं, विज्जुप्पहा दिअसुश्रा जाया ॥ ३४६ ॥ सो माणिभदसिट्ठी, धम्मं काऊण सुरवरो जाओ। तत्थेव तो चविडं, क(ध)म्कुिले माणुसो जाओ ॥३५०॥ तत्थवि धम्मं किच्चा, नागकुमारे सुरो समुप्पनो । ओहीइ तुम जाणिय, वच्छल्लं कुणइ मोहेण ॥ ३५१॥ कुलहरगिहम्मि पुचि, अन्नाणेणं च जं कयं पावं । कम्मविवागाउ तओ, पुच्वं दुहिया तुम जाया ॥३५२।। जंजिणधम्मसम्म, कयं तए माणिभद्दसिट्टिप्तानि ) प्राप्त विविधं परं दुःखम् ॥ ३४५ ॥ इतिमा(एतावन्मा)त्रेण धन्याऽस्मि यतो जिनमतं मया लम्घम् । दीक्षेव तथा युक्ता मम पालयितुं परं नालम् ॥ ३४६ ॥ ततो गृहस्थभावे वर्तमाना तथा करोम्युग्रतपः । यथा भवसागरशोषं रचयामि साधं शरीरेण ॥ ३४७ ॥ तवा तपस्ततः सा दुष्करमारभते भृशमेषा | कालेन क्षीणदेहा जाता साऽनशनं प्राप्ता ॥ ३४८ ॥ मृत्वा समाधिना सौधर्मे सा सुरस्ततो जातः । ततश्युत्वा त्वं विद्युत्प्रभा द्विजसुता जाता ॥ ३४९ ॥ स माणिभद्रश्रेष्ठी धर्म कृत्वा सुरवरो जातः । तत्रैव ततश्युत्वा धर्मिकुले मानुषो जातः ॥ ३५० ॥ तत्रापि धर्म कृत्वा नागकुमारे सुरः समुत्पन्नः । अवधिना त्वां ज्ञात्वा वात्सल्यं करोति मोहेन ॥ ३५१ ॥ कुलधरगृहे पूर्वमज्ञानेन च यत्कृतं पापम् | कर्मविपाकात्ततः पूर्व दुःखिता त्वं जाता ॥ ३५२ ॥ यत् जिनधर्मः सम्यक् कृतस्त्वया माणि Jan Education Intallonal For Private Personel Use Only Page #52 -------------------------------------------------------------------------- ________________ श्री वर्धमान ॥ २३ ॥ दिवा तो देवी । पुव्वभव तुह वृत्त, जा ॥३५ । राया भणेइ भरे जाव ताऽणुग्गह | गिहे । तस्स पभावेण तुम, एरिसमसरिससुहं पत्ता ॥ ३५३ ॥ जिणवरगेहारामा, पुणनको निम्भिो तए तुरिगं । सुरदत्तो आरामो, तह पिट्टीए भमइ तत्तो ॥ ३५४ ॥ जं च कयं छत्ततियं, जिणस्स छाहीइ चिट्ठसि तत्रो से । जं पूअंगाइ कयं, तेण न रोगा तुह सरीरे ॥ ३५५ ।। जिणभतीए जाया, रजसिरी सम्गरज्जसारिच्छा । मुक्ख कलंपि कमेणं, हविस्सई तुर जिणचाए ॥ ३५६ ॥ इय सोऊणं देवी, खणेण मुच्छाइ निवडिया संती । पुण चेअणभावना, चंदणसुविलेवणाईहिं ॥३५७॥ नंतण कयंजलिआ, मूरिवरं विनवेइ तो देवी । पुत्वभवं तुह वुत्तं, जाइसरेणं मुणेमि मुणे ! ॥३५८॥ अम्हि भवुब्बिग्गाहं, जावप्पाणं निवाओ मोएमि । ता तुम्ह पायमूले, भयवं ! गिन्हेमि पञ्चजं ॥ ३५६ ।। राया भणेइ भद्दे !, संसारासारयं मुणेऊणं । को चिट्ठा गिहवासे, तो पव्वजं गहिस्समदं ।। ३६० ॥ ठावेमि नि अपयम्भी, देविसुनं मलयसुंदरं जाव । ताऽगुग्गई भद्रष्टिगृहे । तस्य प्रभावेण त्वमीदृशमसंदशसुख प्राप्ता ।। ३५३ ॥ जिनवरगेहारामः पुनर्नवो निर्मितस्त्वया त्वरितम् । सुरदत आरामस्तव पृष्ठे भ्रमति ततः ।। ३५४ ॥ यच्च कृतं छत्रत्रिक निनस्य छायायां तिष्ठसि ततस्तस्य । यत् पूनाङ्गादि कृतं तेन न रोगास्तव शरीरे ॥ ३५५ ॥ जिनभक्त्या जाता राज्य श्रीः स्वर्गराज्यसदृक्षा । मोक्षफलमपि क्रमेण भविष्यति तब जिनार्चया ॥ ३५६ ॥ इति श्रुत्वा देवी क्षणेन मूर्छया निपतिता सती । पुनश्चेतनामापन्ना चन्दनसुविलेपनादिभिः ॥ ३५७ । नत्वा कृताञ्जलिका मूरिवरं विज्ञप यति ततो देवी । पूर्वभवं तवोक्तं जातिस्मरेण नानामि मुने ! ॥ ३५८ ॥ अस्मि भवोद्विग्नाऽई या पदात्मानं नृपात् मोचयामि । तावत् तव पादमूले भगवन् ! गृहामि प्रव्रज्याम् ॥ ३५९ ॥ राजा भणति भद्रे ! संसारासारतां ज्ञात्वा । कस्तिष्ठति गृहवासे ? ततः प्रव्रज्यां ग्रहीप्याम्यहम् ॥ ३६० ॥ स्थापयामि निनपदे देवीसुतं मलयसुन्दरं यावत् । तावदनुग्रहं कृत्वा स्थातव्य मिहेव मुनिराज ! ॥ ३६१ ।। सती । पुनश्चेतनामा ३५८ ॥ अस्मि भवोहिम्नास्तिष्ठति गृहवासे १ ततः ३६१ ॥ ॥२३॥ For Private Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ करिता. ठायव्वमिहेव मुणिराय !॥३६१ ॥ मूरि नंजूण तो, गंजूणं मलयसुन्दरं कुमरं । निअपट्टे संठावित्र, काउं अट्टाहिआमहिमं ॥ ३६२ ॥ दीणाणाहजणाणं, उद्धारं करिअ सत्तखित्तेसु । धणमउलं वविध तो, राया पत्तो गुरुसगासे ॥३६३॥ जुअलं ॥ पारामसोहदेवी-जुत्तो पव्वज्जमायए राया । ता मलयसुंदरनिवो, पव्वज्जनहूसवं कुणई ॥३६४॥ तं सगुणं संविग्गं, रायरिसिं भणियसबसिद्धंत । मुणिरियपयजुग्गं, मुणिराम्रो निअपए ठबई ।। ३६५॥ आरामसोहिआए, गीअत्याए गुणाण भूपीए । गुणरंजित्रो असुगुरू, पवत्तिणिपयं तो देई ।। ३६६ ॥ संबोहिऊण भब्बे, मूरी काऊणपणसणं अंते । आरामसोहपवयणि-जुत्तो पत्तो असुरलोअं॥ ३६७॥ तत्तो चवित्र कमेणं, दोवि इमे नरसुरेसु कइ जम्मे । भमिऊणं कम्मखए, सिद्धिसुहं चित्र लहिस्सति ।। ३६८ ॥ आरामसोहियाविव, इअ सम्मईसणम्मि भो भव्वा ! । कुणह पयत्तं तुम्भे, जह अइरा लहह सूरिं नत्वा ततो गत्वा मलयसुन्दरं कुमारम् । निनपट्टे संस्थाप्य कृत्वाऽष्टाहिकामहिमानम् ॥ ३६२ ।। दीनानाथजनानामुद्दारं कृत्वा सप्तक्षेत्रेषु । धनमतुलं व्ययित्वा ततो राना प्राप्तो गुरुसकाशे ॥ ३६३ ।। युग्मम्. आरामशोभादेवीयुक्तः प्रव्रज्यामाददाति राजा । तावन्मलयसुन्दरनृपः प्रव्रज्यामहोत्सवं करोति ॥ ३६४ ॥ तं सगुण संविग्नं राजर्षि भणितसर्व सिद्धान्तम् । ज्ञात्वाऽऽचार्यपदयोग्यं मुनिरानो निजपदे स्थापयति ॥ ३६५ ॥ आरामशोभाया गीतार्थाया गुणानां भूमेः । गुणरञ्जितश्च सुगुरुः प्रवर्तिनीपदं ततो ददाति ॥ ३६६ ॥ संबोध्य भव्यान् सूरिः कृत्वाऽनशनमन्ते । आरामशोभाप्रवर्तिनीयुक्तः प्राप्तश्च सुरलोकम् ।। ३६७ ॥ ततश्च्युत्वा क्रमेण द्वावपीमौ नरसुरेषु कति जन्मानि । भ्रमित्वा कर्मक्षये सिद्धिसुखमेव लप्स्यन्ते ॥ ३६८ ॥ आरामशोभेवेति सम्यग्दर्शने भो भव्याः ! । कुरुत प्रयत्न यूयं । Jain Education For Private Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ श्रीवर्धमान देशना। // 24 // सिवसुक्खं // 366 // आरामसोहिआए, सम्मत्ताओ अउव्वभव्यसिरिं / सोऊण जिणमुहाओ, आणंदो इअ जिणं भणइ // 370 // भयवं ! पंचमहव्वय-पव्ययभारं घरेउमसमत्थो / पंचअणुव्वयव, सम्मं धर्म समीहेमि // 371 // धम्म सम्मईसणमूलमहिंसाइ सावयाण तत्रो / पडिवजिऊण तुह मुह-कमला सफलेमि निअजम्मं // 372 / / अज्जप्पभिई देवो, सामि ! तुमं चेव बीअराउ ति / सुगुरू वि बंभयारी, धम्मो जिणदेसिओ होउ // 373 // अन्नपरिगहिअचेइअ-अन्नुत्थिप्रदेवयाइ णो पणमे / विहिअरिहाणं, पणाममुज्झित्तु कइयावि // 374 / / इअ पणदूसणरहिअं, पंचविभूसणविभूसिधे एअं / सम्मईसणरयणं, पडिवनं तेण जिणवयणा // 375 // तदालापकस्त्वयम्-" अहम्नं भंते ! तुम्हाणं समीवे मिच्छत्ताओ पडिकमामि, सम्मत्तं उवसंपज्जामि, नो मे कप्पई अजप्पभिईअनारथिए वा अन्नउत्थिप्रदेवयाणि वा अन्नउस्थिअपरिग्गहियाणि वा अरिहंतचेइआणि वंदित्तए यथाऽचिरालभध्वं शिवसुखम् // 369 // आरामशोभायाः सम्यक्त्वादपूर्वभव्यश्रियम् / श्रुत्वा जिनमुखातू आनन्द इति जिनं भणति // 370 // भगवन् ! पञ्चमहाव्रतपर्वतभारं धर्तुमसमर्थः / पञ्चाणुव्रतरूपं सम्यग्धर्म समीहे / / 371 // धर्म सम्यग्दर्शनमूलमहिंसादिं श्रावकाणां ततः। प्रतिपद्य तव मुखकमलात सफलयामि निजजन्म // 372 // अद्यप्रभृति देवः स्वामिन् ! त्वं चैव वीतराग इति / सुगुरुरपि ब्रह्मचारी धर्मो जिनदेशितो भवतु // 373 // अन्यपरिगृहीतचैत्यान्ययूथि(तिथि)कदैवतानि न प्रणमामि / विध्यर्हचैत्यानां प्रणाममुज्झित्वा कदापि // 374 // इति पञ्चदूषणरहितं पञ्चविभूषणविभूषितमेतत् / सम्यग्दर्शनरत्नं प्रतिपन्नं तेन जिनवचनात् // 37 // "अहं किल भगवन् ! युष्माकं समीपे मिथ्यात्वात् प्रतिक्रमामि, सम्यक्त्वमुपसंपद्ये, नो मे कल्पतेऽद्यप्रभृति अन्ययूथि(तीर्थि)कान् वा 1 'जो उ' इति वा. 2 पाठान्तरे ' यस्तु. // 24 // Jain Education Internal For Private Personel Use Only