SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। श्री वर्षमाना वर्धनगणिना रचितः । कथमस्य प्रन्थस्य विद्वन्सुनिविरचितस्य श्रीवर्धमानदेशनेति नाम ' इति जिज्ञासायामयं निर्यय:-श्रीवर्धमानस्वामिना देशना । उपासकदशाङ्गनाम्नः सप्तमाङ्गस्य योऽर्थः कथितः स सुधर्मस्वामिना जम्बूस्वाम्यने भाषितः, स एव चास्मिन् प्रन्थे कथितोऽस्मावङ्गादुष्कृत्य, अत एव चात्र प्रन्थे दशानामानन्दादिमुख्यश्राद्वानां चरितान्यानुक्रमेण कथितानि दशसूल्लासेषु, तद्यथा-भानन्द १ कामदेव २ चुलनीपिता ३ मुरादेव ४ घुलसतक ५ कुण्डकोलिक ६ शकटालपुन ७ महाशतके ( नन्दिनापिता ९ तेतलिपिता १० इत्येते श्रीवर्धमानस्वामिश्रावकाः कीगृद्धिमन्त प्रामन् केन जिनोपदेशेन ते श्राद्धधर्ममङ्गीकृतवन्तः कया रीत्या परिग्रहप्रमाणे कर्तव्यं वस्तुतः कया रीत्या च ते कृतमित्यादि सर्व सविस्तृत प्रासङ्गिकसरसकथानकसहितं च व्याववि पन्थेऽत्र । पन्थकर्तुर्गुरुपरंपरा प्रत्युलाससमाप्तौ वेनैव लिखितेत्यत एव हाका स्वैतमकामासाविक हितोमाविमास्थामायां प्रस्तीच्यते। सालप्राकृतभाषायां निधद्धत्वादयं अन्धः 'प्राकृतभाषाऽम्बाखियामतीकोपकाकोऽपि वानमिवानामनुकारकायापालि-मोलाबास्य संस्कृतच्छायां कारयित्वा-पूक्ष्म-प्रवर्तकश्री कान्सिविमायामिव्व्व पं. मुनिधीचतुरसिमपगणितिदेव सुनिधीदुण्यकिनवेच च मेषबित्या मुद्रापितः । लिखितप्रतियं चास्य भावपुरकथासंघानभासम्ममा , पूम्कीपश्रीकान्तिाविसमाहात्, सामाशियल स्वर्गवासिनो मुनिश्रीभक्तिविजयान्तेवासिनो मुनिश्रीयशोविजवाब साम्बामित्वेषां धूमकीन महीप जाय। प्रन्थस्यास्थ मुद्रापयारंभश्चिरकालीनः कार्यव्यवसायादिकारणात् प्रन्यबाहुल्याव, मत एव विभागद्वितयेनास्थ प्रकटनं सांप्रतमिति मत्वाऽयं प्रथमो विभागः प्रकटितो द्वितीयश्च स्वल्पेनैव कालेन प्रकटिष्यो अनि विभागे बृहत्तरत्वादुल्लासत्रयमेव सगृहीतम् । तत्र प्रथम क्लासे Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600154
Book TitleVardhaman Deshna Part 01
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1928
Total Pages54
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy