SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ इजिए सभासाए ॥ो, संपत्तो तं निसेवह तमस तो दोसु पासेसू ॥ॐण पमुइअ-चित्तं जितुरिनं जेउं । पत्तं तिहुअणरजं, रयंति सीहासणं तेणं ॥ ३० ॥ जोत्रणकसायपव्यय-भरं समुच्छित्तु जाओ समचित्तो। तो जोअणया वाणी, परिणमइ जिए सभासाए ॥ ३१ ॥ स्वं पिच्छंताणं, अइदुलहं जस्स होउ मा विग्यं । तो पिंडिऊण तेश्र, कुणति भामडलं पिटे ॥ ३२ ॥ सिवनयरसत्यवाहो, संपत्तो तं निसेवह तयत्यं । वाएइ दुंदुहीओ, गणो सुराणं तमो गयणे ॥ ३३ ॥ एएण साहुसावय-भेएण दुहा परूवित्रो धम्मो । ढालंति चामराई, सुरा तो दोसु पासेसु ॥ ३४ ॥ इत्र निन्जरवरविरइअ-अट्टमहपाडिहेरकयसोहो । पुब्वाभिमुहो सीहा-सणम्मि उवविट्ठो वीरजिणो ॥ ३५ ॥ तं निसुणिऊण पमुइअ-चित्तं जिअसत्तुनिवइपमुहजणं । जंतं दहण पुणो, आणंदो पुच्छए एनं ॥ ३६ ।। भो भो उत्तमपुरिसा, हरिसवसविसप्पमाणहयहियया ! । तुरिअं तुरिनं वच्चह, कत्थ य भे कहह अम्हाणं ॥ ३७ ॥ ते बिति सव्वदंसी, सव्वन्नू सव्वलोअसुहजणो। वीरो अ समोसरियो, तं नभ्यन्तरबाह्यवैरिणो जित्वा । प्राप्तं त्रिभुवनराज्यं रचयन्ति सिंहासनं तेन ॥ ३० ॥ योजन(४)कषायपर्वतभरं समुच्छिद्य जातः समचित्तः । ततो योजनगा वाणी परिणमति जीवान् स्वभाषया ॥ ३१ ॥ रूपं पश्यतामतिदुर्लभं यस्य भवतु मा विघ्नः । ततः पिण्डयित्वा तेजः कुर्वन्ति भामण्डल पृष्ठे ॥ ३२ ॥ शिवनगरसार्थवाहः संप्राप्तः ते निषेवध्वं तदर्थम् । वादयति दुन्दुभीन् गणः सुराणां ततो गगने ॥३३॥ एतेन साधुश्रावकभेदेन द्विधा प्ररूपितो धर्मः । वीजयन्ति चामराणि मुरास्ततो हयोः पार्श्वर्योः ॥ ३४ ॥ इति निर्जरवरविरचिताष्टमहापातिहार्यकृतशोभः । पूर्वाभिमुखः सिंहासने उपविष्टो वीरजिनः ॥ ३५॥ तत् निश्रुत्य प्रमुदितचित्तं जितशत्रुनृपतिप्रमुखजनम् । यान्तं दृष्ट्वा पुनरानन्दः पृच्छत्येनम् ॥ ३६ ॥ भो भो उत्तमपुरुषा हर्षवशविसर्पमाणहृतहृदयाः । त्वरितं त्वरितं व्रजथ कुत्र च यूयं कथयतास्माकम् ॥ ३७ ॥ ते बुवन्ति सर्वदर्शी सर्वज्ञः सर्वलोकसुखजनकः । वीरश्च समवसृतः तं वन्दितुं वयं व्रजामः ॥ ३८ ॥ मराणि सुस्तितो यो पोनर गणः सुराणां ततो गगने ॥ भः । पूर्वाभिमुखः सिंहास Jan Education intonal For Private Personal Use Only www.iainelibrary.org
SR No.600154
Book TitleVardhaman Deshna Part 01
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1928
Total Pages54
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy