________________
॥ १११ ॥ पिडलिपुत्तस्स नायालाओ, उत्तिणा
न हु विहुरेइ सरीरं, महळुहवाही महं अंब ! ॥११० ॥ रयणीपच्छिमजामे, गोजुत्ता सा पुणो बहिं पत्ता । एवं दिवसे दिवसे, अच्छर विव कीलए तत्थ ॥१११ ॥ दिव्वारामतलम्मि, कीलं काऊण एगया दिवसे । कप्पदुमच्छाहाए, जाव पसुत्ता सुहेणं सा ॥११२ ॥ ता जिअसत्नुनरिंदो, पाइलिपुत्तस्स नायगो तत्य । पत्तो दिसासु जत्तं, काउं सेणाहि संजुत्तो ॥ ११३ ॥ हेसारवेण भुवणं, पूरंता विविहजाइणो तुरया । किं मूरमंडलाओ, उत्तिमा तस्स दीसति ॥ ११४ ॥ विउलं विउलावलयं, सिंचंता दाणवारिणा तस्स । गलगज्जियं कुणंता, घणु व करिणो गिरिसमाणा ॥ ११५ ॥ छत्तीसं दंडाउह-कलिअमहाजोहसोहसंजुत्ता । घंटाघुग्घरिबारव-मणोहरा संदणा तस्म ॥११६ ॥ इच्चाइदलसमेओ, जिअसत्तू निवइमंडलीचंदो । सिंहासणे निसमो, सहयारयपायवस्स तले ॥ ११७ ॥ रायाएसेण तो, हयगयकरहाइणो मणूसेहिं । तरुसाहासु निबद्धा, सत्थाइ पलं
॥ ११५ ॥ नित्रमंडल
बाला' वत्से ! भोजनं कुरु । न हि विधुरयति शरीरं महाक्षुद्वयाधिर्ममाम्ब ! ॥ ११० ॥ रजनीपश्चिमयामे गोयुक्ता सा पुनर्बहिः प्राप्ता । एवं दिवसे दिवसे, अप्सरा इव क्रीडति तत्र ॥ १११ ॥ दिव्यारामतले क्रीडां कृत्वैकदा दिवसे । कल्पद्रुमच्छायायां यावत् प्रसुप्ता सुखेन सा ॥ ११२ ॥ तावज्जितशत्रुनरेन्द्रः पाटलिपुत्रस्य नायकस्तत्र । प्राप्तो दिशासु यात्रां कृत्वा सेनाभिः संयुक्तः ॥ ११३ ॥ हेषारवेण भुवनं पूरयन्तो विविधजातयस्तुरगाः । किं सूरमण्डलादुत्तीर्णास्तस्य दृश्यन्ते ॥ ११४ ॥ विपुलं विपुलावलयं सिञ्चन्तो दानवारिणा तस्य । गलगर्जितं कुर्वाणा घना इव करिणो गिरिसमानाः ॥ ११५ ॥ षटूत्रिंशद्दण्डायुधकलितमहायोधशोभासंयुक्ताः । घण्टाघुर्घरिकारवमनोहराः स्यन्दनास्तस्य ।। ११६॥ इत्यादिदलसमेतो जितशत्रुर्नपतिमण्डलीचन्द्रः । सिंहासने निषण्णः सहकारपादपस्य तले ॥११७॥
For Private Personel Use Only
Jan Education International
wrane.sainelibrary.org