SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्री वर्धमान देशना ॥१३॥ जाओ । पसरति पिउघरम्नी, मुज्जो मा वजरेसु तुपं ॥ १७॥ धरिऊणं निग्रउअरे, छुरिअं सो बंभणो निवं भणइ । दाहामि बंभहच्चं, जइ न हु पेसेसु मह पुति ।। १९८॥ विनतो मंतीहिं, भूवो निव ! बंभणो इमो गहिलो । दाही इच्चं सच्च, पेससु देवि तो नाह ! ॥ १९६॥ महसामग्गि किच्चा, तो नरिंदेण पेसिया पत्ती । पुदि भट्टिणिए गिह-पच्छा किर खाणिो अग(व)डो ॥२०॥ तीए भूमियरम्नी, निपुत्ती ठावित्रा दिनो ताव । पत्तो महभूईए, सद्धि पारानसोहाए ॥ २०१॥ तत्थ ठिा निवदेवी, समए तिअसोवमं सुअं जणइ । साइजलजोगो जह, सुत्ती मुत्ताहलं विमलं ।। २०२ ॥ अन्नदिणे निवभज्जा, कत्यवि पगयम्मि पेसवम्गम्मि । वुचिंताए चलिया, सहसा सद्धिं विमाऊए । २०३ ॥ दट्टणं सा कूवं, गिहपिढे मायरं इमं भणइ । माय ! किम पतेः कदापि भार्याः । प्रसुवते पितृगृहे भूयो मा कथय त्वम् ॥ १९७ ॥ धृत्वा निजोदरे छुरिकां स ब्राह्मणो नृपं भणति । दास्यामि ब्रह्महत्यां यदि न हि प्रेषयेर्मम पुत्रीम् ।। १९८ ॥ विज्ञप्तो मन्त्रिभिभूपो नृप ! ब्राह्मणोऽयं अहिलः । दास्यति हत्यां सत्यं प्रेषय देवीं | ततो नाथ ! ॥ १९९ ॥ महासामग्री कृत्वा ततो नरेन्द्रेण प्रेषिता पत्नी । पूर्व भट्टिन्या गृहपश्चात् किल खानितोऽग. (वटः) ॥२०॥ NI तया भूमिगृहे निजपुत्री स्थापिता हिनस्तावत् । प्राप्तो महाविभूत्या, सार्धमारामशोभया ॥ २०१ ॥ तत्र स्थिता नृपदेवी समये त्रिद शोपमं सुतं जनयति । स्वातिनलयोगतो यथा शुक्तिर्मुक्ताफलं विमलम् ॥ २०२ ॥ अन्यदिने नृपभार्या कुत्रापि प्रगते प्रेष्यवर्गे । वपुश्चिन्ताये चलिता सहसा सार्धं विमात्रा ।। २०३ ॥ दृष्टवा सा कूपं गृहटष्टे मातरमिदं भणति । मातः किमर्थ कूपो विहितः सा भणति १ पवसति पाठान्तरम्. २ प्रवसन्ति, पाठान्तरे. ३ भया. - ॥ १३ ॥ Jan Education Intallonal For Private & Personal use only www.jainelibrary.org
SR No.600154
Book TitleVardhaman Deshna Part 01
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1928
Total Pages54
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy