SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ कयाण कम्माण परिपागो ॥ २६५ ।। निको भणइ जइ एवं, हवइ तया सुंदर पिए होइ । जावित्र बवंति ताविह, उज्जाणपालगो पगो (१) ॥ २६६ ॥ आगंतूणं पमुइअ-चित्तो सो विन्नवेइ नरनाहं । चं(न)दणवणउज्जाणे, सामित्र ! सुअनाणवरभाणू ॥ २६७ ॥ पंचसयसाहुसहिओ, नरखेयरपूइयो महिमभरिओ। सिरिवीरभद्दमूरी, नाह ! इआणि समोसरिओ ॥ २८॥ जुअलं. दाऊण पीइदाणं, विउलं तं नरबई विसज्जेइ । इन सा निवेण वुत्ता, पुमा तुह मणोरहा देवि!॥२६॥ तत्तो पमुइअचित्तो, अंतेउरसंगो गो निदई । नेतूणतं मुणिदं, धम्मं सोउं उवाविसई ॥२७०॥ सिरिवीरभद्दसूरी, दूरीकयभविपावपन्भारो । निवपुरो सविसेस, धम्मुवएस दिसइ एवं ॥२७१।। धम्मेणं सुहसंपया सुभगया नीरोगया अावदा-चत्तंदीहरमाउअं इह भवे जम्मो सुरम्मे कुले। दिव्वं रूबमउवजुव्वणभरो सत्ती सरीरे जणे, कित्ती होइ सुधम्मो परभवे सग्गापवग्गस्सिरी ॥२७२।। इअ धन्मुवएसंते, पुच्छइ शयज्ञानी पूर्वपुण्ययोगेन । स पृच्छयते परभवकतानां कर्मणां परिपाकम् ।। २६५ ।। नृपो भणति यद्येवं भवति तदा सुन्दरं प्रिये ! भवति । यावदिति ब्रूतस्तावदिहोद्यानपालक उपागतः ।। २६६ ।। आगत्य प्रमुदितचित्तः स विज्ञपयति नरनाथम् । च(न)न्दनवनोद्याने स्वामिन् ! श्रुतज्ञानवरभानुः ॥ ॥ २६७ ॥ पञ्चशत(ती)साधुसहितो नरखेचरपूजितो महिमभृतः । श्रीवीरभद्रसूरि थ ! इदानीं समवसृतः ॥ २६८ ॥ युग्मम् ॥ दत्त्वा प्रीतिदानं विपुलं तं नरपतिर्विसर्जयति । इति सा नृपेणोक्ता पूर्णास्तव मनोरथा देवि ! ।। २६९ ॥ ततः प्रमुदितचित्तोऽन्तःपुरसङ्गतो गतो नृपतिः । नत्वा तं मुनीन्द्रं धर्म श्रोतुमुपाविशति ॥ २७०॥ श्रीवीरभद्रसूरि•रीक्तभव्यपापप्राग्भारः । नूपपुरतः सविशेष धर्मोपदेशं दिशत्येवम् ॥ २७१ ।। धर्मेण सुखसंपत् सुभगता नीरोगता आपत्त्यक्तं दीर्घमायुरिह भवे जन्म सुरम्ये कुले । दिव्यं रूपमपूर्वयौवनभरः शक्तिः शरीरे जने, कीर्तिर्भवति सुधर्मतः परभवे स्वर्गापवर्गश्रीः ॥ २७२ ।। इति धर्मोपदेशान्ते पृच्छत्याराम For Private Porn Use Only Jain Education International www.ininelibrary.org
SR No.600154
Book TitleVardhaman Deshna Part 01
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1928
Total Pages54
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy