SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ भव्वाण हियट्ठाए, सुसमणसड्डाण भेएणं ॥ ४६ ॥ पंचमहव्वयख्वो, समणाणं समिइगुत्तिसंजुत्तो । अव्वाबाहमुहाणं, हेऊ सो होइ जइधम्मो ॥ ४७ ।। बीओ सावयधम्मो, देसणमूलो दुवालसविहो । जं आराहिअ भव्वा, अच्चुअए जति उक्कोसं ॥४॥ इअ दुविहस्स जिणेसर-धम्मस्स य मूलकारणं चेव । सम्मईसण्मणहं, पन्नत्तं वीअराएहिं ॥ ४६॥ यत उक्तं सम्यक्त्वसप्तत्याम्-भाविज मूलभूअं१, दुवारभूध२ पइट३ निहिभूअं४। सम्पत्ते आहार५ भायण मिमं, सम्मत्तं समणधम्मस्स ॥५०॥ इच्छह भो भव्वजणा, जइ सव्वं सासयं सुहमवाहं । ता जिणवरपन्नत्ते आयरं कुणह ॥ ५१ ॥ यदुक्तं सिद्धान्ते-दसणभहो भट्ठो, दंसणभट्ठस्स नत्थि निव्वाणं । सिझति चरणरहिया, दंसणहिया न सिझति ॥ ५२ ॥ इअ सम्म सम्मत्तं, जो समणोवासगो धरइ हिअए । अप्पुव्वं सो इड्डि, लहेइ पारामसोहु व्व ॥ ५३ ॥ काऽऽरामसोह वुत्ता, कह सम्मत्ता तए सिरी लद्धा । इत्र पुट्ठो जिनस्त्रैलोक्यतिलकभूतैः । भव्यानां हितार्थाय सुश्रमणश्राद्धानां भेदेन ॥४६॥ पञ्चमहाव्रतरूपः श्रमणानां समितिगुप्तिसंयुक्तः ।। अव्याबाधसुखाना हेतुः स भवति यतिधर्मः ॥ ४७ ॥ द्वितीयः श्रावकधर्मो दर्शनमूलो द्वादशविधश्च । यमाराध्य भव्या अच्युते यान्त्यु त्कृष्टम् ॥४८॥ इति द्विविधस्य जिनेश्वरधर्मस्य च मूलकारणं चैव । सम्यग्दर्शनमनघं प्रज्ञप्तं वीतरागैः ॥ ४९॥ भावयेत् मूलभूतं १ द्वारभूत२ प्रतिष्ठा३ निधिभूतम् । आधार५ भजन मिदं सम्यक्त्वं श्रमणधर्मस्य ॥ १०॥ इच्छथ भो भव्यजनाः ! यदि सर्व शाश्वतं सुखमबाधम् । ततो जिनवरप्रज्ञप्ते सम्यक्त्वे आदरं कुरुत ॥ ११ ॥ दर्शनभ्रष्टो भ्रष्टो दर्शनभ्रष्टस्य नास्ति निर्वाणम् । सिध्यन्ति चरणरहिता दर्शनरहिता न सिध्यन्ति ॥ १२ ॥ इति सम्यक सम्यक्त्वं यः श्रमणोपासको धरति हृदये । अपूर्बी स ऋदि लभेत आरामशोभेव ॥ ५३ ॥ काऽऽरामशोभा उक्ता कथं सम्यक्त्वात्तया श्रीलब्धा ? । इति पृष्टश्च जिनेन्द्र आनन्देन कथयत्येतत् ॥ १४ ॥ For Private Jain Education International www.jainelibrary.org Personel Use Only
SR No.600154
Book TitleVardhaman Deshna Part 01
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1928
Total Pages54
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy