SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ वालं बालभावउम्मुकं । सणि सो बजरि, आरंभइ मणुप्रभासाए ॥ ७९ ॥ नागकुमाराहिडिअ-देहो इह काणणम्मि कयगेहो । निवसामि सुहेणं चित्र, पुणवसेणित्तियं कालं ॥ ८० ॥ पावोदएण केणवि, गारुडिया अज्ज आगया इत्य । मह निग्गहणोवायं, कुणमाणा ते मए नाया ॥८१॥ अच्चंतं भयभीओ, नट्टणं सरणमागओ तुझ | इंति मह पुछिलग्गा, गारुडिया पावकम्मरया ।। ८२ ॥ चित्तूण ममं एए, करंडियासंगयं करिस्संति । तेण महाकडेणं, मह अप्पा केरिसो होही ॥३॥ तत्तो रक्खसु रक्खसु, तुमं ममं एरिसेहि पावेहिं । अइविउलं पुस्मफलं, परोवयारस्स तुह होउ ।। ८४॥ निवडणसीलायो सया, समलाओ जइ इमाउ देहाओ । उवयारो न करिज्जइ, कस्सवि कह तस्स कि सारं ? ॥८५॥ काले कुणंति उदयं, रविससियो जलहरा य वरिसंति । जं मजायं जलही, न मुअइ जलणो सुहं जलइ ॥ ८ ॥ सयलं विउलावलयं, अज्जवि सीसेण फणिवई न्मुक्ताम् । शनैः स व्याहर्तुमारभते मनुजभाषया ॥ ७९ ॥ नागकुमाराधिष्ठितदेह इह कानने कृतगेहः । निवसामि सुखेनैव पुण्यवशेनैतावन्तं कालम् ॥ ८० ॥ पापोदयेन केनापि गारुडिका अद्य आगता अत्र । मम निग्रहणोपायं कुर्वाणा ते मया ज्ञाताः ॥ ८१ ॥ अत्यन्तं भयभीतो नंष्ट्वा शरणमागतस्तव । आयान्ति मम पृष्ठिलग्ना गारुडिकाः पापकर्मरताः ॥ २॥ गृहीत्वा मामेते करण्डिकासंगतं करिष्यन्ति । तेन महाकष्टेन ममात्मा कीदृशो भविष्यति ।। ८३ ॥ ततो रक्ष रक्ष त्वं मामीडशेभ्यः पापेभ्यः । अतिविपुलं पुण्यफलं परोपकारस्य तव भवतु ॥ ८४ ॥ निपतनशीलात् सदा समलात् यद्यस्माद् देहात् । उपकारो न क्रियते कस्यापि कथय तस्य कः सारः ॥ ८५ ॥ काले कुरुतः उदयं रविशशिनौ जलधराश्च वर्षन्ति । यत् मर्यादां जलधिन मुञ्चति ज्वलनः सुखं ज्वलति ।। ८६ ॥ १ करंडिगुत्तीगयं इति वा पाठः । Jan Education intonal For Privat p anuse only www.jainelibrary.org
SR No.600154
Book TitleVardhaman Deshna Part 01
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1928
Total Pages54
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy