________________
सप्पं, भम्गुच्छाहा गया सव्वे ॥ १५ ॥ भणिो तए सणागो, संकं मुत्तण निस्सरह मद्द! । तुह रिउणो गारुडिया, जहठाणं ते गया जेणं ॥६६॥ इत्र जपंती सप्पं, जावुन्छंगे विलोपए वाला । ताव न पिवखइ सप्पं, मणम्मि अइविम्हयं पत्ता ॥१७॥ किं इंदजालमेश्र, सुविणं वा चित्तविभमो कोवि १। इय जा चिंतइ ता नह-वयमस्सुअपुव्वमुन्भूयं ॥१८॥ वाले धम्मरसाले !, तुह सत्तामो म्मि झत्ति संतहो । मग्गेहि वरं पाउ-भूयो तिअसो इन जवंतो ।। ९६ ॥ हारहारकुंडल-जुइमंडलदिप्पमाणतणुसोहं । तं दट्टणं बाला, विसुद्धभावाउ इअ भणई ॥ १०॥ जइ तुट्ठोसि सुरेसर !, मज्म तुमं घेणुचारणनिमित्तं । जंतीइ घम्मपीडा, न होइ जह वुणसु तह नाह ! ॥ १०१॥ इअ वुत्तोवि सुरो सो, चिंतइ एआइ केरिसं मुद्धं ? । कप्पदुमायो छाया-म
|क्य सर्प भग्नोत्साहा गताः सर्वे ।। ९५ ॥ भणितस्तया स नागः शङ्का मुक्त्वा निस्सर भद्र!। तब रिपवो गारुडिका यथास्थानं ते गता
येन ॥ ९६ ।। इति जरुपन्ती सर्प यावदुत्सङ्गे विलोकयति बाला । तावन्न प्रेक्षते सर्प मनस्यतिविस्मयं प्राप्ता ॥९॥ किमिन्द्रजालमेतत् स्वप्नो वा चित्तविभ्रमः कोऽपि । इति यावचिन्तयति तावत् नभोवचोऽश्रुतपूर्वमुद्भुतम् ॥९८॥ बाले धर्मरासिके ! तव सत्त्वादह झटिति संदृष्टः । मार्गय बरं प्रादुर्भूतस्त्रिदश इति जैपन् ॥ ९९॥ हारार्घहारकुण्डलद्युतिमण्डलदीप्यमानतनुशोभम् । तं दृष्ट्वा बाला विशुद्धभावादिति भणति ।। १००। यदि तुष्टोऽसि सुरेश्वर ! मम त्वं धेनुचारणनिमित्तम् । यान्त्या धर्मपीडा न भवति यथा कुरुप्व तथा नाथ ! ॥ १०१ इत्युक्तोऽपि सुरः स चिन्तयत्यस्याः कीदृशं मौग्यम् ? | कल्पद्रुमात् छायामात्रफलं सा यदीहते ।। १०२ ।।
JanEducation international
For PrivatesPersonal use Only
www.jainelibrary.org