________________
गुरुया ॥३२८।। तं सो(3) सा जंपइ, खेनं मा ताय ! वयसु खणमेगं । सीलप्पभावप्रोण हु, जावरणं पुणवं हविही ॥३२६॥ ताव मए आहारो, चउनिहो ताय ! झत्ति परिचत्तो । तेण निसिद्धाएवं, दढप्पइन्नं कुणइ एसा ॥३३०॥ एगम्गमाणसा सा, जिणसास
देवयं मणे काउं । जिमंदिरस्स दारे, कुलहरपुत्ती ठिा खियं ॥ ॥३३॥ तइअदिणे रयणीए, पयडीहोऊण तं भणइ देवी । दुद्वेण वंतरेणं, विणासियं वणमिणं भद्दे !॥ ३३२ ॥ तुह निम्मलसीलतब-प्पभावनो दुटुवंतरुम्मुक्को। आरामो अ(स)पभाए, तारिसवत्यो सुए ! होही ॥ ३३३ ॥ इअ कहिऊणं देवी, गया विभाया विभावरी सयला । पयर्डतो सबजयं, उदयं पत्तो सहस्सगरो ॥ ३३ ॥ पारिअकाउस्सग्गा, सिद्दिपुरो सा भणइ निसावित्तं । विअसिअवयणो सिट्ठी, आराम पिच्छिउँ जाइ ॥ ३३५ ॥ पुप्फकलात्त जुतं, दहणं तं वर्ण तमो सिट्ठी । पमुइअचित्तो तुरिअं, गंतूणं तं भणइ एनं ॥ ३३६ ॥ तुह सीलमएषः । राजा करिष्यति किमिति चिन्ता पुत्रि ! मे गुरुका ॥३२८।। तत् श्रुत्वा सा जलति खेद मा (कुरु) तात! वन क्षणमेकम् । शीलप्रभावतो न हि यावदनं पुनर्नवं भविष्यति ॥ ३२९ ॥ तावन्मयाऽऽहारश्चतुर्विधस्तात ! झटिति परित्यक्तः । तेन निषिद्धा (पि) एवं दृढप्रतिज्ञा करोत्येषा ।।३३०॥ एकाग्रमानसा सा जिनशासनदेवतां मनसि कृत्वा । जिनमन्दिरस्य द्वारे कुलवरपुत्री स्थिता क्षिप्रम् ।।३३१॥ तृतीयदिने रनन्यां प्रकटीभूय तां भणति देवी । दुष्टेन व्यन्तरेण विनाशितं वनमिदं भद्रे ! ॥ ३३२ ॥ तत्र निर्मलशीलतपःप्रभावतो दुष्टव्यन्तरोन्मुक्तः । आरामः स प्रभाते तादृशावस्थः सुते ! भविष्यति ॥ ३३३ ॥ इति कथयित्वा देवी गता विभाता विभावरी सकला । प्रकटयन् सर्वजगदुदयं प्राप्तः सहस्रकरः ॥ ३३४ ॥ पारितकायोत्सर्गा श्रेष्ठिपुरः सा भणति निशावृतम् । विकसितबदनः श्रेष्ठी आरामं द्रष्टुं याति ॥ ३३५ ॥ पुप्पफलपत्रयुक्तं दृष्ट्वा तदू वनं ततः श्रेष्ठी । प्रमुदितचितस्त्वरितं गत्वा तां भणयेतत् ॥ ३३६ ॥
Jain Education intamational
For Private Personel Use Only
www.jainelibrary.org.