SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ राया भणेइ खिप्पं, आणेहि दिअंस आगो तत्तो । आसिब्वायगपुव्वं, निवपुरओ तं घडं मुअइ ॥ १७४॥ कुसलपिअपसि पुवं. राया तं भणइ दिअ ! किमेयं ति?। निपुत्तिकए मोअग-निवो इमो आणिो अमए ॥ १७५ ।। माऊइ मोहवसयो. समोअगा पेसिया इहं अत्थि । सो तुट्ठो तं घडयं, पेसइ राणीगिहे तुरिअं ॥ १७६ ।। सकारिय तं वत्था-हरणपयाणाउ बंभणं निवई । आरामसोहदेवी-गिहे सयं पमुइओ पगो॥१७७॥ देवी तो सुहासण-निप्सन्नयं नरवई इमं वयइ । दिज्जइ जइ निअदिट्ठी, उग्घाडिज्जड इमो घडओ ॥ १७८ ।। देवाणुपिए ! ताक्ग-ठाणे मह विज्जए ण कोवि जणो । निइच्छाए मोअग-घडमुग्याडेसु तो खिप्पं ॥ १७६ ॥ जावुग्घाडेइ घडं, तावुच्छलियो स कोऽवि महगंयो । नरदुल्लहेण जेणं, वासहरं वासियं सव्वं ॥१८॥ आगतस्तव द्वारे । यदि भवत्यादेशो दर्शनमनघं करोत्येषः ।। १७३ ॥राजा भणति क्षिनमानय द्विज, स आगतस्ततः । आशीर्वादपूर्व नुपपुरतस्तं घटं मुञ्चति ॥ १७४ ॥ कुशलप्रियप्रश्नपूर्व राजा तं भणति द्विज ! किमेतदिति । निजपुत्रीकृते मोदकनिपोऽयमानीतश्च मया ॥ १७५ मात्रा मोहवशतः सुमोदकाः प्रेषिता इह सन्ति । स तुष्टस्तं घटकं प्रेषयति राज्ञीगृहे त्वरितम् ॥ १७६ ॥ सत्कृत्य तं वस्त्राभरणप्रदानादू ब्राह्मणं नृपतिः । आरामशोभादेवीगृहे स्वयं प्रमुदितः प्रगतः ॥ १७७ ॥ देवी ततः सुखासननिषण्णं नरपतिमिदं वदति । दीयते यदि निजदृष्टिरुघाट्यतेऽयं घटकः ॥ १७८ ॥ देवानुप्रिये ! तावकस्थाने मम विद्यते न कोऽपि जनः । निजेच्छया मोदकघटमुद्घाटय ततः क्षिप्रम् ॥ १७९ ॥ यावदुद्घाटयति घटं तावदुच्छलितः स कोऽपि महागन्धः । नरदुर्लभेन येन वासगृहं वासितं सर्वम् For Private Jain Education International www.jainelibrary.org Personel Use Only
SR No.600154
Book TitleVardhaman Deshna Part 01
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1928
Total Pages54
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy