________________
Jain Education International
निनिम्मलजसससहर- पल्हाइअवीसवीसजणविंदो । नामेां जिअसत्तू, जिसत्तू नरवइवयंसो ॥ १५ ॥ पालेइ तत्थ रज्जं, सुरलोए सुरवई इव सुहम्मो । दुज्जयरिउनिवपव्त्रय-पक्खसमुच्छेअणसमत्यो || १६ || धणो व्व धणसमेओ, आणंदोगाम गिवई तत्थ । सिवदा से भज्जा, निरवज्जायारसंपन्ना ॥ १७ ॥ सोहिरम्माणं, कोडी चत्तारि भूगया तस्स । चार अ वरसाए, चत्तारि कलंतरे जाण ॥ १८ ॥ पंच सया सगडाणुं, ववसायत्यं च जंति परदेसे । तत्ति य तिणिधणाणं, कज्जम्मि वहंति तस्स घरे ॥ १६ ॥ चत्तारि वाहणाई, वहंति रयणायरे महल्लाई । ववसायत्थं तिराई - धरणाइकज्जम्मि चत्तारि ॥ २० ॥ दसदससहस्सधेणू-पाणा चउगोउला पुणो तस्स । इच्चाइ बहुविहाओ, तस्स घरे संति इड्डीओ ॥ २१ ॥ धपो गुणसंपुष्पो कयसदनसदृशमहासदनः ॥ १४ ॥ निजनिर्मलयशः शशधरप्रहादितविश्वविश्वजनवृन्दः । नाम्ना जितशत्रुर्जितशत्रुर्नरपतिवतंसः ॥ १९ ॥ पालयति तत्र राज्यं सुरलोके सुरपतिरिव सुधर्मा । दुर्जयरिपुनृपपर्वतपक्षसमुच्छेदनसमर्थः ॥ १६ ॥ धनद इव धनसमेत आनन्दो नाम गृहपतिस्तत्र | शिवनन्दा तस्य भार्या निरवद्याचारसंपन्ना ॥ १७ ॥ सुवर्णहिरण्यानां कोव्यश्वतस्त्रो भूगतास्तस्य । चतस्रश्च व्यवसाये चतस्रः कलान्तरे जानीहि ॥ १८ ॥ पञ्च शतानि शकटानां व्यवसायार्थं च यान्ति परदेशे । तावन्ति च तृणेन्धनानां कार्य वहन्ति तस्य गृहे ॥ १९ ॥ चत्वारि वाहनानि वहन्ति रत्नाकरे महान्ति । व्यवसायार्थं तृणेन्धनादिकार्ये चत्वारि ॥ २० ॥ दर्शदशसहस्त्रधेनुमाना चतुर्गोकुली पुनस्तस्य । इत्यादि बहुविधास्तस्य गृहे सन्ति ऋद्धयः ॥ २१ ॥ धन्यो गुणसंपूर्णः कृतपुण्यः सकलराजबहुमान्यः । शिवानन्दाभा१ शोभनो धर्मो यस्य इन्द्रपते सु (सौ) धर्मनामा ।
For Private & Personal Use Only
www.jainelibrary.org