Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 51
________________ अहन्ना, जा लुद्धा कामभोगसुक्खेसु । एए मए न पत्ता, पत्तं विविहं परं दुक्खं ॥ ३४५ ।। इअमत्तणं धन्ना, अम्हि जओ जिण- || मयं मए लद्धं । दिक्खेव तहा जुत्ता, मह पालेउं परं नालं ॥ ३४६ ।। तत्तो गिहत्यभावे, बहती तह कुरणेमि उग्गतवं । जह भवसायरसोसं, रएमि सद्धि सरीरेण ।। ३४७॥ तविउं त्वं तो सा, दुकरमारंभए भिसं एसा । कालेण खीणदेहा, जाया सा अणसणं पत्ता ॥ ३४८ ॥ मरिऊण समाहीए, सोहम्मे सा सुरो तो जाओ । तत्तो चविऊण तुमं, विज्जुप्पहा दिअसुश्रा जाया ॥ ३४६ ॥ सो माणिभदसिट्ठी, धम्मं काऊण सुरवरो जाओ। तत्थेव तो चविडं, क(ध)म्कुिले माणुसो जाओ ॥३५०॥ तत्थवि धम्मं किच्चा, नागकुमारे सुरो समुप्पनो । ओहीइ तुम जाणिय, वच्छल्लं कुणइ मोहेण ॥ ३५१॥ कुलहरगिहम्मि पुचि, अन्नाणेणं च जं कयं पावं । कम्मविवागाउ तओ, पुच्वं दुहिया तुम जाया ॥३५२।। जंजिणधम्मसम्म, कयं तए माणिभद्दसिट्टिप्तानि ) प्राप्त विविधं परं दुःखम् ॥ ३४५ ॥ इतिमा(एतावन्मा)त्रेण धन्याऽस्मि यतो जिनमतं मया लम्घम् । दीक्षेव तथा युक्ता मम पालयितुं परं नालम् ॥ ३४६ ॥ ततो गृहस्थभावे वर्तमाना तथा करोम्युग्रतपः । यथा भवसागरशोषं रचयामि साधं शरीरेण ॥ ३४७ ॥ तवा तपस्ततः सा दुष्करमारभते भृशमेषा | कालेन क्षीणदेहा जाता साऽनशनं प्राप्ता ॥ ३४८ ॥ मृत्वा समाधिना सौधर्मे सा सुरस्ततो जातः । ततश्युत्वा त्वं विद्युत्प्रभा द्विजसुता जाता ॥ ३४९ ॥ स माणिभद्रश्रेष्ठी धर्म कृत्वा सुरवरो जातः । तत्रैव ततश्युत्वा धर्मिकुले मानुषो जातः ॥ ३५० ॥ तत्रापि धर्म कृत्वा नागकुमारे सुरः समुत्पन्नः । अवधिना त्वां ज्ञात्वा वात्सल्यं करोति मोहेन ॥ ३५१ ॥ कुलधरगृहे पूर्वमज्ञानेन च यत्कृतं पापम् | कर्मविपाकात्ततः पूर्व दुःखिता त्वं जाता ॥ ३५२ ॥ यत् जिनधर्मः सम्यक् कृतस्त्वया माणि Jan Education Intallonal For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54