Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 50
________________ श्री वर्धमान ॥ २२ ॥ हिमा, मह संपूष्पा मारहा सुए ! अज्ज । किरिया निट्टेथोडिय, संपइ तवपारण कुसु ।। ३३७ ।। इअ वुत्तूर्ण सिट्ठी, संमेलिअ सयलनायरज्णोहं । मोयाउ तं गिहम्मी, आणइ बहुवाइअरवेणं ॥ ३३८ ॥ लोमा भरणंति भो भो !, पिच्छह सीलप्पभामेए सुकं पिवणं जेणं, पुणएवं तक्खणा जायं ॥ ३३६ ॥ सुकयत्था सुपसत्था, सुलक्खणा सहलजीविया एसा । जीसे सावित्र्याए, महिमं वियरंति ति सावि ॥ ३४० ॥ कह न हवेउ तिलोए, भद्दसरूवो स माणिभदोवि । चिंतामणि सारिच्छा, जस्त घरे निवसई एसा ॥ ३४९ ॥ गंगा गिहे एवं, थुणिज्जमाणा जहि सव्वेहिं । पडिलाभिऊण संघ, कुणेइ सा पारणं विहिणा ॥ ३४२ ।। अह पडिबुद्धा रयणी - पच्छिमपहरम्मि एगया एसा । चितइ चित्ते एवं संसरिडं पुन्दवृत्तंतं ॥ ३४३ ॥ धन्ना ते जियलोए, पुखं (१) मुत्तूगा विसयसुवखं जे । तवसंजमसंजुत्ता, खिप्पं गिन्हंति जिणदिक्खं ॥ ३४४ ॥ सा पुण अहं तव शीलमहिम्नो मम संपूर्णा मनोरथा सुते ! अद्य । क्रिया निष्ठितोत्तिष्ठ सम्प्रति तपःपारणं कुरु ॥ ३३७ ॥ इत्युक्त्वा श्रेष्ठी संमेल्य सकलनागरजनौघम् । मोदात् तां गृहे आनयति बहुवादित्ररवेण ॥ ३३८ ॥ लोका भणन्ति भो भो ! पश्यत शीलप्रभावमेतस्याः । शुष्कमपि वनं येन पुनर्नवं तत्क्षणाज्जातम् ॥ ३३९ ॥ सुकृतार्था सुप्रशस्ता सुलक्षणा सफलजीवितैषा । यस्याः सुश्राविकाया महिमानं वितरन्ति त्रिदशा अपि ॥ ३४० ॥ कथं न भवतु त्रिलोके भद्रस्वरूपः स माणिभद्रोऽपि । चिन्तामणिसदृक्षा यस्य गृहे निवसत्येषा ॥ ३४१ ॥ गत्वा गृहे एवं स्तूयमाना जनैः सर्वैः । प्रतिलम्भ्य सङ्घ करोति सा पारणं विधिना ॥ ३४२ ॥ अथ प्रतिबुद्धा रजनीपश्चिमप्रहरे एकदैषा । चिन्तयति चित्ते एवं संस्मृत्य पूर्ववृत्तान्तम् ॥ ३४३ ॥ धन्यास्ते जीवलोके पूर्व मुक्त्वा विषयसौख्यं ये । तपःसंयमसंयुक्ताः क्षिप्रं गृह्णन्ति जिनदीक्षाम् ॥ ३४४ ॥ सा पुनरहमधन्या, या लुब्धा कामभोगसुखेषु । एते ( एतानि ) मया न प्राप्ताः ( प्रा Jain Education International For Private & Personal Use Only देशना | ॥ २२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54