Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 48
________________ श्री वर्धमान देशन । ॥२१॥ SarSSSS तत्य जिणभत्ति ॥ ३२०॥ मुफपत्यं अप्पाणं, मन्नती सा सुधम्पसद्धाए । कुणइ विलेवणपुप्फा-कहाहर)णाइ सई जिणवरंगे ॥ ३२१ ॥ सनणीसंजोगाओ, जीवाजीवाइ जाणिऊण तो । विरया पावाउ इना, सुलसेव साविया जाया ।। ३२२ ॥ जं जं विअरइ सिट्ठी, तीसे दविणेण तेण कारेइ । आउज्जे अइबज्जे, सा भत्तीए जिणहरम्मि ॥ ३२३ ॥ बहुधणमिलणे मणहर-मणिमुत्ताहलसुवन्नसंपन्नं । कारिअनणहं तीए, छत्ततिअंजिणवरस्सुपरिं ।। ३२४ ॥ विअरइ तवं विचित्तं, उन्ज रणरणोहरं सभा(भा)वेण । तह चउविहसंघस्स उ, वत्स(छ)लं सा कुणइ मुइया ॥ ३२५ ॥ दट्टण माणिभदं, चिंताउरमनपा भणइ एसा । ताय ! कह मे दीसह, अइचिंतामिया अज्ज ? ॥ ३२६ ॥ सिट्ठी भणेइ वत्से(च्छे) !, देवारामो निवेण मह दिनो । पुप्फ कलसमाइनो, सहसा सुको कहं अज ? ॥३२७।। विविहा मए उवाया, कया न जाओ पुणनो एसो । राया करिस्तई कि ?, इअचिंता पुत्ति ! मे सुकृतार्थमात्मानं मन्यमाना सा सुधर्मश्रद्वया । करोति विलेपनपुष्पारोह(भर)णानि सदा जिनवराङ्गे ॥ ३२१ ॥ श्रमणीसंयोगात् जीवाजीवादि ज्ञात्वा ततः । विरता पापादियं सुलसेव श्राविका जाता ॥ ३२२ ॥ यद्यद् वितरति श्रेष्ठी तस्यै द्रविणेन तेन कारयति । आतोद्यानतिवर्यान सा भक्त्या जिनगृहे ॥ ३२३ ॥ बहुधनमिलने मनोहरमणिमुक्ताफलसुवर्णसंपन्नम् । कारितमनघं तया छत्रत्रिकं जिनवरस्योपरि ।। ३२४ ॥ वितरति तपो विचित्रमुद्यापनमनोहरं स्व(सद)भावेन । तथा चतुर्विधसङ्घस्य तु वात्सत्यं सा करोति मुदिता ॥ ३२५ ॥ दृष्ट्वा माणिभद्रं चिन्तातुरमन्यदा भणत्येषा | तात ! कथं यूयं दृश्यध्वेऽतिचिन्तादूना अद्य ? ॥ ३२६ ॥ श्रेष्ठी भणति वत्से ! देवारामो नृपेण मम दत्तः । पुष्पफलसमाकीर्णः सहसा शुष्कः कथमद्य ? ॥३२७॥ विविधा मयोपायाः कृता न जातः पुनर्नव ॥२१८ Jain Education International For Private Personal use only wow.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54