Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
Jain Education International
चिट्ठेसु || ३१२ || गिहकम्पाणि कुणंती, तो चिट्ठा माणिभदगेहे सा । सिट्टी पेसिय पुरिसे, तो सत्थगवेसणं कुमाई ॥३१३ ॥ कत्थवि न सत्यवत्ता, पत्ता कमावि सिट्टिया तेा । पच्छा कुलहरपासे, तं नाउं पेसिओ पेसो ॥ ३१४ ॥ गंतूण तेण पुडं, ती तुहत्थ भो सिट्ठि १ । परिणीयाओ कितो ?, कइ कुमरीओो १ इ कहेसु ॥ ३९५ ॥ तुह सुपरिणयणकए, जं पेसियो अहय(यं) माणिभद्देण । ग्रह कुलहरोवि भासइ, मह ! सुत्रानोऽत्थि मह अ ।। ३१६ ॥ ताओ सत्त सुआओ, परिणीत्रा इव चंदाए । एगा अ ऊढमत्ता, चउडेसु गया दरअसद्धिं || ३१७ || नत्थि सुत्रा मह अन्ना, तो संबंधं कहं कुणेमि अहं । पच्छा गंतुं देणं, निवेश्यं माणिभद्दस्स ।। ३१८ । नाऊण कुलहरसुयं तं बहु मन्ने माणिभद्दोवि । तीए वि रंजि रि, तसं नियगुणेहिं ॥ ३१६ || अह मणहरजिणभवणं, कराविअं माणिभद्दस ड्डेय । सा कुलहरस्स पुती, कुइ सया झणति मम गेहे पुत्रि ! तिष्ठ ।। ३१२ ॥ गृहकर्माणि कुर्वन्ती ततस्तिष्ठति माणिभद्रगेहे सा । श्रेष्ठी प्रेप्य पुरुषान् ततः सार्थगवेषणं करोति ॥ ३१३ ॥ कुत्रापि न सार्थवार्ता प्राप्ता कदापि श्रेष्ठिना तेन । पश्चात् कुलधरपार्श्वे तां ज्ञातुं प्रेषितः प्रेप्यः ॥ ३१४ ॥ गत्वा तेन पृष्टं पुत्र्यः कति तव सन्ति भोः श्रेष्ठिन् १ । परिणीताः कियत्यः १ कति कुमार्यः १ इति कथय ।। ३१५ ॥ तव सुतापरिणयनकृते यत्प्रेषितोऽहं माणिभद्रेण । अथ कुलधरोऽपि भाषते भद्र ! सुताः सन्ति ममाष्ट | ३१६ ॥ ताभ्यः सप्त सुताः परिणीता इहैव चम्पायाम् | एका च ऊढमात्रा चौडेषु गता दयितसार्धम् ॥ ३१७ ॥ नारित सुता ममान्या ततः संबन्धं कथं करोम्यहम् ? । पश्चागत्वा तेन निवेदितं माणिभद्राय || ३१८ ॥ ज्ञात्वा कुलधरसुतां तां बहु मन्यते माणिभद्रोऽपि । तयाऽपि रञ्जितं किल तस्य कुटुम्बं निजगुणैः || ३१९ || अथ मनोहरजिनभवनं कारितं माणिभद्रश्राद्धेन । सा कुलधरस्य पुत्री करोति सदा तत्र जिनभक्तिम् ॥ ३२० ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54