Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 45
________________ इह तत्तो ॥ २०६॥ पेसेमि तुह हाणे, अवरं सिरिदत्त सिट्ठिपासम्मि । भणइ इमो भो सिट्ठी, तत्य गमिस्सामि अहमेव ॥२७॥ गंतूण तस्सपीवे, समागओ नंदणो भणइ ससुरं । ताय ! गमिस्सं चउडं, देसं तत्तो विसजेसु ॥ २८॥ तत्तो कुलहरसिट्ठी, भणइ ससमीहिनं कुणसु वत्स(च्छ) !। परपप्पणो कलत्तं, गहिअ अविग्घेण गच्छेसु ॥ २६६॥ सिरिदत्तसाहुलेहं, गहिऊणं भारियाजुयो चलियो । संबलमत्तत्तधणो, सो पत्तोऽबंतिधे नयरिं ॥ ३०० ।। तत्थेव स चिंतइ इमं, लहुअपयाणेहि गच्छमाणस्स । भज्जासद्धि मझं, खीणं बहु संवलं अज्ज ॥ ३०१॥ मुत्तणमिमं सुत्तं, वयामि तत्तो समीहियं देसं । इस चिंतिऊण चित्ते, नियमजं नंदगो भाई ।। ३०२ ॥ गंतव्यं अइपउरं, खीणं तह संबलं पिए ! अस्थि । भिरका असो वरं मह, भविस्सई नूण करणिज्जा ॥ ३०३ ।। तुइ पिट्ठोए लगा, चेत्र चलिस्सामि इअ भणइ सावि । जा निअपइणो वि गई, होइ कुलत्थीण सा कुलधरेण | यदि श्रीदतो दृष्टो नन्दन ! तिठेह ततः ॥ २९६ ॥ प्रेषयामि तव स्थानेऽपरं श्रीदत्तश्रेष्ठिपार्थे । भणत्ययं भोः श्रेष्ठिन् ! तत्र गमिष्याम्यहमेव ॥ २९७ ॥ गत्वा तत्समीपे समागतो नन्दनो भणति श्वशुरम् । तात ! गमिप्यामि चौडं देशं ततो विसर्नय ॥ २९८ ॥ ततः कुलधरश्रेष्ठी भणति स्वसमीहितं कुरु वत्स ! । परमात्मनः कलत्रं गृहीत्वाऽविप्नेन गच्छ ॥ २९९ ॥ श्रीदत्तसाधुलेखं गृहीत्वा भार्यायुतश्चलितः। शम्बलमात्रात्तधनः स प्राप्तोऽवन्तिकां नगरीम् ॥ ३०० ॥ तत्रैव स चिन्तयतीदं लघुकप्रयाणैर्गच्छतः । भार्यासार्ध मम क्षीणं बहु शम्बलमद्य ॥ ३०१ ॥ मुक्त्वेमां सुप्तां ब्रजामि ततः समीहितं देशम् । इति चिन्तयित्वा चिते निजभार्या नन्दनो भणति ॥ ३०२॥ गन्तव्यमतिप्रचुर क्षीणं तथा शम्बलं प्रियेऽस्ति । भिक्षाऽतो वरं मम भविष्यति नूनं करणीया ॥ ३०३ ॥ तब पृष्ठे Jain Education International For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54