Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 44
________________ श्री वर्धमान देशना। अस्स ॥ २८८॥ दंसेसु तयावासं, जह लिहिअं तस्स देभि महभाग । चितइ कुलहरसिट्ठी, पुत्तीए एस जुम्गवरो ॥ २८ ॥ जम्हा एस दरिदी, वणियो वइदेसिओऽभिमाणी अ। पुत्तीइ पाणिग्गहणं, काऊणं न वलिही पच्छा ॥ २१॥ इअ झाऊणं सिट्ठी, भोइ तं तुह पिया वयंसो मे । लेहं दाऊण तश्रो, तुरिअं मह मंदिरे एसु ॥ २६१ ।। कुलहरजणेण सद्धि, पत्तो सिरि दत्तसिद्विणो गेहे । लेहं दाऊणमिमो, समागमो कुलहरावासे ।। २६२ ।। तो कुलहरो वि न्हाणं, कारिअ परिधाविऊण वरवत्थे । | परि जिऊण एधे, नंदणवणिग्रं पडिभणेइ ।। २६३ ॥ परिणेसु तं मह सुश्र, भो नंदण ! नंदिनंदणय ! खिप्पं । अजेब चउडदेसं, ज(इ)ो गनिस्सामि सो भणेइ ।। २६४ ।। सिट्ठी भणेइ नंदण !, पुर्ति गहिऊण तत्य बच्चेसु । पेसिस्सं आजीविन-हे तत्येव तुह दविणं ॥ २९५ ॥ पडिवने इन वयणे, ससुमं परिणाविऊण कुलधरेण । जइ सिरिदत्तो दिट्ठो, नंदण ! चिट्ठेसु यथा लिखितं तस्मै ददामि महाभाग ! । चिन्तयति कुलधरश्रेष्ठी पुण्या एर योग्यवरः ॥ २८९ ॥ यस्मादेष दरिद्री वणिग वैदेशिकोऽभिमानी च । पुत्र्याः पाणिग्रहणं कृत्वा न बलिष्यति पश्चात् ।। २९० ॥ इति ध्यात्वा श्रेठी भणति तं तव पिता वयस्यो मे | लेखं दत्त्वा ततस्त्वरितं मम मन्दिरे एहि ॥ २९१ ।। कुलधरजनेन सार्ध प्राप्तः श्रीदतश्रेष्ठिनो गेहे । लेखं दत्त्वाऽयं समागतः कुलधरावासे ।। २९२ ।। ततः कुलधरोऽपि स्नानं कारयित्वा परिधाप्य वरवस्त्राणि । परिभोज्येनं नन्दनवणिनं प्रतिभणति ॥२९॥ परिणय त्वं मम सुतां भो नन्दन ! नन्दिनन्दन ! क्षिप्रम् । अंधेव चौडदेशं य(इ)तो गमिष्यामि स भणति ॥ २९४ ॥ श्रेष्टी भणति नन्दन ! पुत्री गृहीत्वा तत्र व्रज । प्रेषयिष्याम्याजीविकाहेतुं तत्रैव तव द्रविणम् । २९५ ॥ प्रतिपन्ने इति वचने स्वसुतां परिणाय्य १ लेखम्. ॥१९॥ Jain Education International For Privat p anuse only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54