Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 43
________________ Jain Education International अपरिणीय, कुलमालिनं कुणेइ भो मूढ ! । इत्र सोउमणिच्छाए, सो वरचिंतावरो जाओ || २८१ ॥ जइ कहवि इह समेई, समसीलो वणिनंदणो कोवि । तस्स गले विलगामी, समग्गहीणं इमं कन्नं ॥ २८२ ॥ मलमलिण देहवत्थो, पंथो पहगमाखिन्नो कोवि । अह अन्नया समेओ, इह कुलहरसिट्ठियो हट्टे ॥ २८३ ॥ पुच्छेइ तत्र सिट्टी, कोऽसि तुमं ? आगो को इत्य १ । को विस १ किं च पुरं १, किं कज्जं तुह इहं सज्जं ( ज्यं) १ ॥ २८४ ॥ सो भाइ नंदिवाणि - पुत्तोऽहं कोसला - पुरनिवासी | नंदणवण हि अहं, सोमाकुच्छीसमुन्भूयो || २८५ ॥ खीणघणो हं तयत्थी, गयो तथ्य तुरिच चउडदेसम्मि । न दारिदं मह, पुढं कम्मं सहेबेइ ॥ २८६ ॥ न हु पत्तो म्हि सदेसं अभिमाणधणतणेण खीणघणो । निवसामि aft सुइरं, परसेवाए अ जीवंतो ॥ २८७ ॥ इह वत्यव्वेण तत्रो, वसंतदेवेण पेसिओ अहुणा । दाऊणं लेहमहं, पासे सिरिदत्तवणिकन्याम् ॥ २८० ॥ कन्याऽप्यपरिणीता कुलमालिन्यं करोति भो मूढ ! । इति श्रुत्वाऽनिच्छया स वरचिन्तापरो जातः ॥ २८१ ॥ यदि कथमपीह समेति समशीलो वणिग्नन्दनः कोऽपि । तस्य गले विलगयामि स्वभाग्यहीनामिमां कन्याम् ॥ २८२ ॥ मलमलिनदेहवस्त्रः पान्थः पथगमनखिन्नः कोऽपि । अथान्यदा समेत इह कुलधरश्रेष्टिनो हट्टे ॥ २८३ ॥ पृच्छति ततः श्रेष्ठी कोऽसि त्वम् ? आगतः कुतोऽत्र ? । को विषयः ? किं च पुरं १ किं कार्यं तवेह साध्यम् १ ॥ २८४ ॥ स भणति नन्दिवणिक्पुत्रोऽहं कोशलापुरनिवासी । नन्दनवणिगस्म्यहं सोमाकुक्षिसमुद्भूतः ॥ २८५ ॥ क्षीणधनोऽहं तदर्थी गतस्ततस्त्वरितं चौडदेशे । न मुञ्चति दारिद्यं मम पृष्ठं कर्म सर्व्हेवैति ॥ २८६ ॥ न हि प्राप्तोऽस्मि स्वदेशमभिमानधनत्वेन क्षीणधनः । निवसामि तत्र सुचिरं परसेवया च जीवन् ॥ २८७ ॥ इह वास्तव्येन ततो वसन्तदेवेन प्रेषितोऽधुना । दत्त्वा लेखमहं पार्श्वे श्रीदत्तवणिजः ॥ २८८ ॥ दर्शय तदावासं For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54