Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 46
________________ श्री वर्धमान ॥२०॥ चेव ।। ३०४॥ पंथिसालाइ तो, सुत्ता दो साई दंपई ते वि । रत्तीइ नंदणो सो, गहिअ गो संबलं सव्वं ॥३०५॥ मुरु IN देशना । दए पडिसद्धा, न पई णो संबलं च पिच्छेई । सा चिंतइ मं नूणं, मुत्तुणं हा गो दइओ ।। ३०६ ॥ पिउणो गिहे गयाए, न विजए आयरोण माऊ.ए । तो दइवहया कथवि, वयामि सरणं च के जामि ॥ ३०७ ।। विविहविलावे काउं, साहसमवलंबिऊण सा बाला । निअसीलरखणत्यं, विसइ विसालं महानयरिं ॥ ३०८ ॥ पुरमज्झे भमडती, कयवि दट्टण कमवि सुट्टनरं । पाएमु निवाडिऊणं, भणइ इमं पंजली एसा ।। ३०६ ॥ दीणाइ अणाहाए, मह सरणं ताय ! चेव होसु तुमं । सो जंपइ कासि तुम ?, चंपाए कुलहरस्स सुआ ॥ ३१० ॥ निअवल्लहेण सद्धि, जंताई चउडमंडले अम्हि । सत्थानो पब्भट्ठा, ताय ! तुमं चैव मह सरणं ॥ ३११ ।। सिट्ठी स माणिभद्दो, वयणेहिं विण्यवंधुरेहिं से । रंजिअहिअश्रो भणई, मह गेहे पुत्ति ! लग्ना चव चलिप्यामीति भणति साऽपि । या निजपतेरपि गतिर्भवति कुलस्त्रीणां सा चैव ॥ ३०४ ॥ पथिक शालायां ततः सुप्तौ हौ सायं दम्पती तावपि । रात्र्यां नन्दनः स गृहीत्वा गतः शम्बलं सर्वम् ॥ ३०५ ॥ सूर्योदये प्रति बुद्धा न पतिं नो शम्बलं च पश्यति । सा चिन्तयति मां नूनं मुक्त्वा हा ! गतो दयितः ॥ ३०६ ॥ पितुगृहे गताया न विद्यते आदरो न मातुः । ततो दैवहता कुत्रापि व्रजामि शरणं च कं यामि ॥ ३०७ ।। विविधविलापान कृत्वा साहसमवलम्ब्य सा बाला । निनशीलरक्षणार्थ विशति विशालां महानगरीम् ॥ ३०८ ॥ पुरमध्ये भ्रमन्ती कुत्रापि दृष्ट्या कमपि सुप्ठुनरम् । पादयोर्निपत्य भणतीमं प्राञ्जलिरेषा || ३०९ ॥ दीनाया अनाथाया मम शरणं तात ! चैव भव त्वम् । स जल्पति काऽसि त्वं ? चम्पायां कुलधरस्य सुता ॥ ३१॥ निजवल्लभेन साधं यान्त्यहं चौडमण्डलेऽस्मि । सार्थात् प्रभ्रष्टा तात ! त्वं चैव मम शरणम् ॥ ३११ ॥ श्रेष्ठी स माणिभद्रो वचनैर्विनयबन्धुरैस्तस्याः । रञ्जितहृदयो Jan Education Intallonal For Private Personal Use Only www.lainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54