Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 42
________________ देशना। श्रीवर्धमान ॥१८॥ आरामसोहियादेवी भयवं! पुव्वभवम्मी, मए कयं केरिसं कम्मं ?॥२७३॥ मह उवरि आरामो, छत्ताकारेण संठियो कह । सुगुरू वि भाइ भद्दे !, सव्वं निकम्मकयमेधं ॥ २७४ ॥ तयाहि-इह भरहम्मि पुरीए, चंपाए विहियसम्गकंपाए । लच्छीए वेसमणो, इभवरो कुलहरो अस्थि ॥ २७५ ॥ जाया सि कुलाणंदा, सकुलाणंदा गुणेहि गरुएहिं । पुत्तीओ सत्त तेसि, रूबरवालाओ जायाओ ।। २७६ ॥ कमलसिरी१ कमलबई२, कमला३ लच्छी४ अकायरा हवई । छट्ठी अजसोदेवीद, सत्तमि पिकारिणी७ पुत्ती ॥ २७७ ॥ परिणीधामो ताओ, सत्त वि पवरेसु इब्भपुत्तेसु । अहमिश्रा से पुत्ती, पुमेण विवजिश्रा जाया ॥२७८ ॥ जम्मम्मि जगणिजणया, जाया तीसे अईव दुहदुहिआ। खिन्नेहि तेहि तीसे, नाम पि न निमिअं तत्तो ।। २७६ ।। यो परिणावेइ सुनं, सजुवणं तं च कुलहरो जाव । ताव जणेहिं भणिो , ण हु परिणावेसु भो ! कनं ॥ २८० ॥ कमावि शोभा देवी । भगवन् ! पूर्वभवे मया कृतं कीदृशं कर्म ? ॥ २७३ ॥ ममोपर्यारामश्छत्राकारेण संस्थितश्च कथम् ? । सुगुरुरपि भणति भद्रे ! सर्व निजकर्मकृतमेतत् ॥ २७४ ॥ इह भरते पुर्या चम्पायां विहितस्वर्गकम्पायाम् । लक्ष्म्या वेश्रमण इभ्यवरः कुलधर आसीत् ॥२७॥ जाया तस्य कुलानन्दा स्वकुलानन्दा गुणैर्गुरुभिः । पुत्र्यः सप्त तयो रूपरमणीया जाताः ॥ २७६ ॥ कमलश्रीः१ कमलवती२ कमला३ लक्ष्मीः४ अकातरा५ भवति । षष्ठी च यशोदेवी६ सप्तमी प्रियकारिणी पुत्री ॥ २७७ ॥ परिणीतास्ताः सप्तापि प्रवरैरिभ्यपुत्रैः । अष्टमिका तयोः पुत्री पुण्येन विवर्जिता जाता ॥ २७८ ॥ जन्मनि जननीजनको जातौ तस्या अतीव दुःखदुःखितौ । खिन्नाभ्यां ताभ्यां तस्या नामापि न निर्मितं ततः ॥ २७९ ॥ नो परिणाययति सुतां सयौवनां तां च कलधरो यावत् । तावजनैणितो न हि परिणाययसि भोः ! G ॥१८॥ Jan Education intonal For Private Personal Use Only www.iainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54