Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
औ वर्षमान
देशना
॥१६॥
एगमणो चिट्ठए तत्तो ॥ २४१॥ आरामसोहचिट्ठ, दटुं सव्वं निवो विचिंतेइ । एसेव मज्झ भज्जा, नियमा से निच्छो जाम्रो ॥ २४२ ।। एवं चितंतो सो, निवई जा चिट्ठए तहिं तुट्टो । ता निगया गिहाओ, देवी देवीव तुरिअगई ॥ २४३ ॥ तं कित्तिम कलतं, पगे निवो भणइ अज्ज आणेसु । तं पारामं अन्नह, मह कजं विज्जए न तए ॥२४४ ॥ सुच्चा तं अच्चंतं विच्छायमुही विचिंतए एसा । किं उत्तरमणवरयं, देमि अश्रो अकयपुग्नाहं ? ॥ २४५॥ तुरिअनिसाए देवी, कज्जं काऊण पुवमिव सव्वं । पच्छा बलिया तुरिअं, ताव निवेणं करे गहिआ ॥ २४६ ॥ भणिया निवेण देवी, सब्भावसिणेहनिम्भरं एयं । कज्जेण विणा किं मह, मुहा तुम विष्पतारेसि ॥ २४७ ॥ जपेइ तो देवी, नाह ! कहं तुह उ विप्पतारेमी । कारणमिहत्थि किंची, भणइ निवो तं कहसु भदे ! ॥ २४८॥ कल्लेऽहं कहिज्जामि, नाह ! ममं संपई विसज्जेसु । इन तीए वज्जरिए, भणइ निवो घणसिणे
ततः ॥ २४१ ।। आरामशोभाचेष्टां दृष्ट्वा सर्वां नृपो विचिन्तयति । एषैव मम भार्या नियमात् तस्या निश्चयो जातः ॥ २४२ ॥ एवं चिन्तयन् स नृपतिर्यावत्तिष्ठति तत्र तुष्टः । तावनिर्गता गृहादू देवी देवीव त्वरितगतिः ।। २४३ ॥ तत् कृत्रिमं कलत्रं प्रगे नृपो भणत्यद्यानय । तमाराममन्यथा मम कार्य विद्यते न त्वया ।। २४४ ॥ श्रुत्वा तदत्यन्तं विच्छायमुखी विचिन्तयत्येषा । किमुत्तरमनवरतं ददाम्यतोऽकृतपुण्याऽहम् ॥ २४५ ॥ तुर्यनिशायां देवी कार्य कृत्वा पूर्वमिव सर्वम् । पश्चाद्वलिता त्वरितं तावन्नृपेण करे गृहीता ॥ २४६॥ भणिता नृपेण देवी सद्भावस्नेहनिर्भरमेतत् । कार्येण विना किं मां मुधा त्वं विप्रतारयसि ? ॥ २४७ ॥ जल्पति ततो देवी नाथ ! कथं त्वां तु विप्रतारयामि ? । कारणमिहास्ति किश्चिद् भणति नृपस्तत् कथय भद्रे ! ॥ २४८ ॥ कल्येऽहं कथयिष्यामि नाथ ! मां सम्प्रति
Jan Education Intallonal
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54