Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्री वर्धमान
देशना
सोहसंति-सुहं कहंचित्र निवस्स तस्स पुणो । नहु जायं चक्लेहि, घयपूरा कि हवंति जए ? ॥ २२७ ॥ तं कित्तिपनिभज्ज, भणइ निदो अन्नया सनाणेहि । आराम तं सुंदरि !, पिन ! पच्छाये तमाणेमि ॥ २२८॥ दहण सुक्कमुटु-प्पायं चितेइ | नरवई चित्ते । नूगां न हबइ पारा-मसोहि एसा य इयरित्यी ॥ २२६ ॥ भणिो इनो अतिअसो, एवं आरामसोहिआइ तहि । बाहइ कुमारविरहो, ताय ! पभूअं मह मणम्मि ॥ २३० ॥ तं तह कुरणेसु सामी !, खिप्पं पिच्छेमि जह निगं तणयं । मह सत्तीए पुतं, पिच्छसु तिअसेण इअ भणिया ।। २३१ ॥ आगंतव्वं तुमए, मूरुदया आरओ सुए ! तुरिधं । दाहामि अज्जपभिई, सदंसणं अनहा तुह णो ।। २३२ ।। वेणीओ निवडतं, मयसप्पं पुत्ति ! झत्ति पिच्छिाहिसि । एअत्थे अ तुम चिय, पञ्चयमिणमो मुगोस मणे ॥ २३३ ॥ पडिवज्जिा इअ तुरिअं, सुराणुभावाउ तम्मि निवगेहे । पत्ता महासई सा, जत्थ पसुत्तो निओ बालो जात २२६॥ आरामशोभासत्कसुखं कथश्चिन्नृपस्य तस्य पुनः । न हि जातं, चपलैः घृतपूराः किं भवन्ति जगति ? ॥ २२७ ॥ तां कृत्रिमनिजभार्या भणति नृपोऽन्यदा समानय | आरामं तं सुन्दरि !, प्रिय ! प्रस्तावे तमानयामि ॥ २२८ ॥ दृष्ट्वा शुष्कमुष्टप्रायां(?) चिन्तयति नरपतिश्चित्ते । नूनं न भवत्यारामशोभैषा चेतरा स्त्री ॥ २२९ ।। भणित इतश्च त्रिदश एवमारामशोभया तत्र | बाधते कुमारविरहस्तात ! प्रभूतं मम मनसि ॥ २३०॥ ततथा कुरु स्वामिन् ! क्षिप्रं पश्यामि यथा निजं तनयम् । मम शक्त्या पुत्रं पश्य त्रिदशेनेति भणिता ।। २३१ ॥ आगन्तव्यं त्वया सूर्योदयादारतः सुते ! त्वरितम् । दास्याम्यद्यप्रभृति खदर्शनमन्यथा तब नो ॥ २३२॥ वेणीतो निपतन्तं मृतसर्प पुत्रि ! झटिति द्रक्ष्यसि । एतदर्थे च त्वमेव प्रत्ययमिमं जानीहि मनसि ॥ २३३ ॥ प्रतिपद्येति त्वरितं सुरानु
१ तुच्छधान्यविशेषैः भाषायां 'चोला' २ थानेष्यामि.
कककककककककक
॥१॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54