Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 39
________________ हेण ॥ २४ ॥ को मुंचइ पाणिगयं, तिसमणि मणसमीहित्यकरं । मुत्तं अयो विमरिसं, कहसु पिए ! कारणं दाणि ॥२५०॥ पिन! कारणम्मि कहिए, पच्छातावो नरिंद ! तुह होही । इन तीए भणिएवि हु, कयग्गहं णो मुअइ राया ॥ २५१ ॥ आरभित्र मूलाओ, नियमाइविभिनं भणइ एसा । ताव बवेडं लग्गा, मुरुदयो जाव संजाओ ॥ २५२ ।। इसिढिलकसपास, बंधे जा उपकमइ एसा । ता तक्खणाउ एगो, तत्तो पडियो मभो भुगो ॥ २५३ ॥ तं दट्टणं हा पिय " निभम्गाऽहं समुज्झित्रा तुमए । इन विलवंती पुहविं, पडिया मुच्छाइ निवभज्जा ॥ २५ ॥ तं लद्धसन्नमनिला-इआण दाणाउ नरवई भणई । देवि ! किमत्थं खिज्जसि ?, अइदुल्लहदंसणे अतुमं ॥ २५५ ॥ नागकुमारस्स तो, वुत्ततो निवपुरी तए कहियो । तत्तो हरिसविसाया-किलो सो चिट्ठए राया ॥ २५६ ॥ कोवेण बंधिउणं, दिअतणयं तं भिसं कएहि सयं । ताडेइ विसर्जय । इति तया कथिते भणति नृपो घनस्नेहेन ॥ २४९ ॥ को मुञ्चति पाणिगतं त्रिदशमणिं मनःसमीहितार्थकरम् । मुक्त्वाऽतो विमर्षे कथय प्रिये ! कारणमिदानीम् ॥ २५०॥ प्रिय ! कारणे कथिते पश्चात्तापो नरेन्द्र ! तब भविष्यति । इति तया भणितेऽपि हि कदाग्रहं नो मुञ्चति राजा ॥ २५१॥ आरभ्य मूलात् निजमातुविज़म्भित भणत्येषा । ताबदबवितुं लग्ना सूर्योदयो यावत्सजातः ॥ २५२ ॥ अतिशिथिलकेशपाशं बध्धुं यावदुपक्रमते एषा । तावत् तत्क्षणादेकस्ततः पतितो मृतो भुजगः ॥ २५३ ॥ त हवा हा पितर ! निर्भाग्याऽहं समुज्झिता त्वया । इति विलपन्ती पृथ्व्यां पतिता मर्छया नृपभार्या ॥ २५४ ॥ तां लब्धसंज्ञामनिलादिकाना दानात् नरपतिर्भणति | देवि ! किमर्थं खिद्यसे ?ऽतिदुर्लभदर्शना च त्वम् ॥ २५५ ॥ नागकुमारस्य ततो वृत्तान्तो नृपपुरस्तया कथितः । ततो हर्षविषादाकीर्णः स तिष्ठति राजा ।। २५६ ॥ कोपेन बध्ध्वा हिजतनयां तां भृशं कशाभिः स्वयम् । ताडयति यावद राजा क्षिप्र For Private & Personal Use Only Jain Education Interrutional www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54