Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्री वर्षमान-
नाम
ग१४॥
भणइ तमो न मुणेमी, मह अंग जं परमसच्छं ॥ २१२ ॥ माउइ तेण कहियं, सा पुण मायानिकेत्रण तयो । साडसी नियहि-म भाइ तमो नमोर अयं, इमे विलावे वुणइ खिप्पं ॥ २१३ ॥ हा हं हया हयासा, वत्सा(च्छा)ए केरिसी दसा जाया ? । जे हंदि रयणदूसणजणो पायं विही होइ ॥ २१४ ॥ कस्सवि दिट्ठी लम्गा, किं वायविअंभिरं अहव किं वा । रोगो पसूइआए, जाओ क्च्छे तुह सरीरे १॥ २१५ ॥ माया मए मशम्मी, मणोरहा जे सुउवरि मणुना हा । विलयं ते पत्ता घण-निजलठाणे य बल्लीव ॥ २१६ ॥ उवयारे विउरेहि, मायाए कारए सा सुअत्यं । कोवि बिसेसो न हवइ, सहयसरुवं को जाइ ? ॥२१७॥ अह देविमुवादाउं, पाडलिपुत्ताउ आगओ मंती। एसेव तेण सहिया, चलिया परिवारपरिअरिया ॥ २१८ ॥ चेडीहिं सा भणिया,
दृश्यते तवासदृशा शरीरश्रीः । भणति ततो न जानामि ममाङ्गं यत् परमस्वस्थम् ॥ २१२॥ मातुस्तेन कथितं सा पुनर्मायानिकेतनं ततः । ताड्यन्ती निजहृदयमिमान् विलापान् करोति क्षिप्रम् ॥ २१३ ।। हाऽहं हता हताशा वत्सायाः कीदृशी दशा जाता है । यत् हन्त रत्नदूषणजनकः प्रायो विधिर्भवति ॥ २१४ ॥ कस्यापि दृष्टिलग्ना किं वातविजृम्भितमथवा किं वा । रोगः प्रसूतिकाया जातो वत्से ! तव शरीरे ॥२१५॥ ध्याता मया मनसि मनोरथा ये सुतोपरि मनोज्ञा हा ! । विलयं ते प्राप्ता घननिर्जलस्थाने च वल्लीव ॥ २१६ ॥ उपचारान् विदुरैर्मायया कारयति सा सुतार्थम् । कोऽपि विशेषो न भवति सहजस्वरूपं कुतो याति ? ॥ २१७ ॥ अथ देवीमुपादातुं पाटलिपुत्रादागतो मन्त्री । एषैव तेन सहिता चलिता परिवारपरिकरिता ॥२१८ ॥ चेटीभिः सा भणिता स्वामिनि ! किं नैत्येष
॥१४॥
Jan Education Intallonal
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54