Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 33
________________ त्यं कूवो, विहियो सा भणइ तुह अत्यं ॥ २०४ ॥ दूरा आणिज्जी, महुरजले मा हवेउ विसजोो । तुह दोसिणो अणेगे, तो मए कारिओ कूवो । २०५॥ सरलसहावा सा निव-भज्जा संपिक्खई जया कूवं । ता तुरिअं सा खित्ता, तीइ तहिं दुट्टचित्ताए ॥ २०६ ॥ निवडंतीए तीए, सरिओ सो पुचसंगो तिअसो । शत्ति तहिं संपत्तो, निवडतं तं धरइ हत्थे ॥ २०७॥ कुवित्रो तो विमाया-उवार दंसेइ जाव पावफलं । आरामसोहियाए, ताव सुरो झत्ति उपसमिश्रो ॥ २०॥ काउं पायालगिह, नागकुमारो अ अग(व)डमज्झम्मि । तं ठावेइ तहिं चित्र, आरामो झत्ति संपत्तो ॥ २०६ ॥ पसविप्रवेसं कारित्र, पलंके सतणय विमाया सा । ठावइ जाव समेत्रो, दासीवग्गो तहिं ताव ॥ २१॥ किंची गयलावस्मा, किंचि विवामा य विसमतमनयणा । सरिसावयवा किंची, दासीवग्गेण सा दिवा ॥ २११ । भणइ तो सो सामिणि !, दीसइ तुह असरिसा सरीरसिरी । तवार्थम् ॥ २०४ ॥ दूरादानीयमाने मधुरजले मा भवतु विषयोगः । तव द्वेषिणोऽनेके ततो मया कारितः कूपः ॥ २०५ ॥ सरलस्वभावा सा नृपभार्या संप्रेक्षते यदा कूपम् । तावत्त्वरितं सा क्षिप्ता तया तत्र दुष्टचित्तया ॥ २०६ ॥ निपतन्त्या तया स्मृतः स पूर्वसङ्गतस्त्रिदशः । झटिति तत्र संप्राप्तो, निपतन्तीं तां धारयति हस्ते ॥ २०७ ॥ कुपितस्ततो विमातुरुपरि दर्शयति यावत्पापफलम् । आरामशोभया तावत्सुरो झटित्युपशमितः ॥ २०८ ॥ कृत्वा पातालगृहं नागकुमारश्चावटमध्ये । तां स्थापयति तत्रैव आरामो झटिति संप्राप्तः ॥ २०९ ॥ प्रसूतिवेषं कारयित्वा पल्यके स्वतनयां विमाता सा | स्थापयति यावत् समेतो दासीवर्गस्तत्र तावत् ॥ २१ ॥ किश्चिद्गतलावण्या किश्चिद्विवर्णा च विषमतमनयना । सदृशावयवा किञ्चिद्दासीवर्गेण सा दृष्टा ॥ २११ ।। भणति ततः स स्वामिनि ! Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54