Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 31
________________ तमओ नूणं, सवीरित्रं विसमिहं न संजायं । अह तारिसुम्गविसजु-पक्कन शत्ति पेसेमि ॥ १८६ ॥ गाढयरं विसमीसित्र-सुफे| णगाओ करितु सा दुट्टा । पेसइ तहेव भट्ट, पावाणमहो अहमवृत्तं ।। १६० ॥ सुत्ते तहेव तम्मी, विसमवहरिनं सुरेण तेण तयो । बहुअयरं से जाया, तहेव कित्ती निवकुलम्मि ।। १६१ ॥ आगंतूणं भट्टो, पुणो निवेएइ तं समज्जाए । सोऊणं सा पावा, चित्ते संतापमावना ।। १९२ ॥ काऊण किंचि भत्तं, तालपुडविमीसियं तो भट्ट । पेसेइ पुणो पावा, तं जंतं पुण इमं भणइ ॥१९॥ आणेअव्वा तुमए, सुश्रा जहा पसवई निए गेहे । जइ न हु पेसइ तत्तो, दंसेअव्वं निअं तेनं ॥ १६४॥ चलियो दिनो स तुरियं, तहेव विसमणिमिसेण अवहरिमं । जामो सुसाहुवाओ, तहेव निवमंदिरे तीए ॥ १६५ ॥ भूपालं पइ जंपइ, दिनो ससत्तं सुझं मि पेसेसु । पसवइ पढम इत्थी, पिउगेहे इअ जणे भणिनं ॥ १६६ ॥णो भूअं दिअ ! एअं, जं नरवइणो कयावि भझटिति प्रेषयामि ॥ १८९ ॥ गाढतर विषमिश्रितसुफेनकान् कृत्वा सा दुष्टा । प्रेषयति तथैव भट्ट पापानामहो ! अधमवृत्तम् ॥ १९० ॥ सुप्ते तथैव तस्मिन् विषमपहृतं सुरेण तेन ततः । बहुतरं तस्या जाता तथैव कीर्तिर्नुपकुले ।। १९१ ॥ आगत्य भट्टः पुनर्निवेदयति तत खभार्यायाः । श्रुत्वा सा पापा चित्ते संतापमापन्ना ॥ १९२॥ कृत्वा किश्चिद्भक्तं तालपुटविमिश्रितं ततो भट्टम् । प्रेषयति पुनः पापा तं यान्तं पुनरिदं भणति ॥ १९३ ॥ आनेतव्या त्वया सुता यथा प्रसवति निजे गेहे । यदि न हि प्रेषयति ततो दर्शितव्यं निजं तेजः ॥ १९४ ॥ चलितो द्विजः स त्वरितं तथैव विषमनिमिषेणापहृतम् । जातः सुसाधुवादस्तथैव नृपमन्दिरे तस्याः ॥ १९५ ॥ भूपालं प्रति जल्पति द्विजः ससत्त्वां सुतां मे प्रेषय । प्रसूते प्रथम स्त्री पितृगेहे इति जने भणितम् ॥ १९६ ॥ नो भूतं द्विज ! एतत् यन्नर १ क्रियाविशेषणम्. २ देवेन. ३ सगर्भाम. Pre Jan Education Intallonal For Privat p anuse only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54