Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 30
________________ श्री वर्धमान देशना। ॥१२॥ दवण तत्थ मोग-भत्तं अह नरवई विचिंतेई । अमिअरसेणं घडियं ?, किं वा सुरसाहियो जायं ? ॥१८१॥ भणइ निवो सव्वासिं, निअभयणीणं सुहाणणे ! देवि ! । लोए अदिट्टपुव्वं, एगेगं मोअगं देसु ॥ १८२॥ देवीइ तो खिप्पं, एगेगो मोअगो सहत्थेणं । दिनो अइहरिसेणं, सव्वासि निअस्वत्तीणं ।। १८३ ।। नरलोए अइदुल्लह-रसे इमे मोअगे अ भुत्तूणं । शत्ति सवत्तीओ तो, संतुहायो इय वयंति ॥ १८४॥ आरामसोहजणणी-विनायं केरिसं अउव्वं ति। जीए जो विरइया, अमिअरसा मोअगा एए ॥ १८५ ।। पभोइ अगणिसम्मो, देव ! तुमं केवि वासरे देवि । पेसिज्जउ जं कुणई, माऊणं दंसणं तणया ॥ १८६ ॥ हसिऊण भणइ राया, भट्ट ! तुमं सरलसुंदरसहावो । निवभज्जाबो मूरं, न हु पिच्छंति त्ति न मुणेसि ? ॥ १८७ ॥ गंतूण तो भट्टो, तं वत्तं भट्टिणीपुरो भणइ । सा दुटप्पा चिंतइ, घिद्धी कजं न मे सिद्धं ॥ १८८ ॥ जाणामि ॥१८० ॥ दृष्ट्वा तत्र मोदकभक्तमथ नरपतिर्विचिन्तयति । अमृतरसेन घटितं ? किंवा सुरशाखिनो जातम् १ ॥ १८१ ॥ भणति नृपः । सर्वाभ्यो निजभगिनीभ्यः शुभानने ! देवि ! | लोकेऽदृष्टपूर्वमेकैकं मोदकं देहि ॥ १८२ ॥ देव्या ततः क्षिप्रमेकैको मोदकः स्वहस्तेन । दत्तोऽतिहर्षेण सर्वाम्यो निजसपत्नीभ्यः ॥ १८३ ॥ नरलोकेऽतिर्दुलभरसानिमान मोदकांश्च भुक्त्वा । झटिति सपत्न्यस्ततः संतुष्टा इति वदन्ति ॥ १८४ ॥ आरामशोभाजननीविज्ञानं कीदृशमपूर्वमिति १। यया यतो विरचिता अमृतरसा मोदका एते ॥ १८५ ।। प्रभणत्यग्निशर्मा देव ! त्वं कानपि वासरान देवीम् । प्रेषय यत् करोति मातुर्दर्शनं तनया ॥ १८६ ॥ हसित्वा भणति राजा भट्ट ! त्वं सरलसुन्दरस्वभावः । नृपभार्याः सूर्य न हि पश्यन्तीति न जानासि ? ॥ १८७ ॥ गत्वा ततो भट्टस्ता वार्ता भट्टिनीपुरो भणति । सा दुष्टात्मा चिन्तयति धिग्धिक कार्य न मे सिद्धम् ॥ १८८ ॥ जानामि ततो नूनं सवीर्य विषमिह न संजातम् । अथ तादृशोग्रविषयुतपक्वान्नं ॥१२॥ Jan Education Intallonal For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54