Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्रीवर्धमान-
देशना ।
॥११॥
॥१६५ ॥ उस्सीसम्मि धरंतो, निद्दाकाले घडं च निमुदं । पिक्खंतो तं पुण पुण, पत्तो नगरंतिए स दिनो ॥ १६६ ॥ सो परिसंतो संतो. महंतवडपायवस्स अहभागे । सीअच्छाहीइ तो, जाव पसुत्तो तो विप्पो ॥ १६७॥ नागकुमारसुरिंदो, तावोहीए दिरं च तयवत्थं । दट्ठणं चितेई, एस किमत्थं इहं जाई ? ॥१६८।। हूं णायं विसमीसिअ-सुमोअगे करित्र से विमाऊए । आरामसोहमारण-कए इमो पेसिओ विप्पो ॥ १६६ ॥ एमाए पुत्तीए, मइ जणए विज्जमाणए चेव । कह दाही मरणदहं. पुन्वज्जि अपुमजोएणं ॥ १७० ॥ कुंभाओ मोअगा ते, विसमीसा झत्ति तेण अवहरिया । तत्थ घडे नियमोगपक्खेवो निम्मियो तुरियं ॥ १७१ ॥ बुद्धो सोवि दिनो तं, गहिय घडं जाव जाइ निवदारं । पडिहारेणं राया, विनतो तान इणमेव ।। १७२ ॥ पारामसोहदेवी-जणया इह आगो तुह दुवार । जइ हाई आएसो,दसणमणहं कुणइ एसो ॥ १७३॥ ततो ब्राह्मणश्चलितः ॥ १६५ ॥ उच्छीर्षे धरन् निद्राकाले घटं च निजमुद्राम् । प्रेक्षमाणस्तां पुनः पुनः प्राप्तो नगरान्तिके स द्विजः ॥ १६६ ॥ स परिश्रान्तः सन् महावटपादपस्याधोभागे । शीतच्छायायां ततो यावत्प्रसुप्तः सको विप्रः ॥१६७॥ नागकमारासरेन्टस्तावदवधिना हिजं च तदवस्थम् । दृष्ट्वा चिन्तयत्येष किमर्थमिह याति ? ॥ १६८ ।। हुं ज्ञातं विषमिश्रितसुमोदकान कृत्वा तस्या विमात्रा । आरामशोभामारणकृतेऽयं प्रेषितो विप्रः ।। १६९॥ एतस्याः पुत्र्या मयि जनके विद्यमाने चैव । कथं दास्यति मरणदुःखं पूर्वाजितपुण्ययोगेन ? ॥ १७०।। कुम्भात् मोदकास्ते विषमिश्रा झटिति तेनापहृताः । तत्र घटे निजमोदकप्रक्षेपो निर्मितस्त्वरितम् ॥ १७१॥ बुद्धः सोऽपि द्विजस्तं गृहीत्वा घटं यावद्याति नृपहारम् । प्रतिहारेण राजा विज्ञप्तस्तावदिदमेव ॥ १७२ ॥ आरामशोभादेवीजनक इह
१ प्रबुद्धिः .
Jain Education International
For Privat p
anuse only
www.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54