Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
॥ १५८ ॥ दुटप्पा भट्टपिया, भणेइ पिन ! जुत्तमुत्तमिय तुमए । परमंबतायसकं, महडियाऽवीहए तणया ॥ १५६ ॥ गाढग्गह मुणित्ता, तीसे सो बंभणो पडिभणेइ । जइ एवं कुणसु तुम, पुत्तिकए मोअगाइ पिए ! ॥१६०॥ दुहाइ सिंहकेसर-सुमोअगा दिव्वदव्वसंजुत्ता । खिप्पं तीए रइया, विसभावणभाविया सव्वे ॥ १६१॥ ते अव्वंगे घडए, खिप्पेउं तं भणेइ सा दुट्ठा। तणयाइ विणा एसो, अप्पेअव्यो न कस्सावि ॥ १६२ ॥ भणिअव्वा सा तुमए, सायरमित्र वाइमं मह सयंपि । भुंजेअव्वा एए, न हुदायव्वा इ [अन्नस्स] कस्सावि ॥ १६३ ॥ असुहत्तणेण एसिं, हासं मह अन्नहा निवकुलम्मि । होही जो विनाणं, केरिसमह गामवासीणं ॥१६४ ॥ अमुणंतो कोडिल्लं, तीसे सरलासो दियो चेव । मुदं दाऊण घडे, निनं तो बंभणो चलिओ
क
ञ्चित् । एषा कपूरेण गण्डूषान् करोति पुण्यवशात् ॥ १५८ ॥ दुष्टात्मा भट्टप्रिया भणति प्रिय ! युक्तमुक्तमिति त्वया । परमम्बावातसत्कं महडिकाऽपीहते तनया ॥ ११९॥ गाढाग्रहं ज्ञात्वा तस्याः स ब्राह्मणः प्रतिभणति । यद्येवं कुरु त्वं पुत्रीकते मोदकादि प्रिये ! ॥ १६० ॥ दुष्टया सिंहकेसरसुमोदका दिव्यद्रव्यसंयुक्ताः । क्षिप्रं तया रचिता विषभावनाभाविताः सर्वे ।। १६१ ॥ तानव्यङ्गे घटके क्षिप्वा तं भणति सा दुष्टा । तनयाया: विना एषोऽर्पयितव्यो न कस्यापि ॥१६२ ॥ भणितव्या सा त्वया सादरमिति वाचिकं मम, स्वयमपि । भोक्तव्या एते, न हि दातव्याः [ अन्यस्य ] कस्यापि ॥ १६३ ॥ अशुभत्वेनैषां हास्यं ममान्यथा नृपकुले । भविष्यति यतो विज्ञानं कीदृशमहो ! ग्रामवासिनाम् ॥ १६४ ॥ अजानन कौटिल्यं तस्याः सरलाशयो द्विजश्चैव । मुद्रां दत्त्वा घटे निजा
१ नवे. २ स्वयमेव.
Jan Education Intallonal
For Privat p
anuse only
www.jainelibrary.org

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54