Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
इअ णाउं । गामाणं बारसगं, देइ तओ नरवई तुरियं ॥ १४२ ॥ खंधे निवेसिऊणं, गयस्स विज्जुप्पहं तो देवि । निअनयरं पइ राया, चलेइ अइपमुइओ जाव ॥ १४३ ॥ खिप्पं तावारामो, होऊणं छत्तमंडलायारो। जणपिच्छणि जरूबो, नहम्मि तेसिं ठिो उवरिं ॥ १४४ ॥ नियनयरस्स समीवे, पत्ते जिअसत्तुनरवरम्मि तो । महमंतिणा विरइया, नयरसिरी सबो चेव ॥१४५ ॥ तं भूवं पविसंत, देवीसहिचं विलोइउं लोगो । ठाणे ठाणे मिलिओ, परुपरं विम्हिओ ववइ ॥ १४६ ।। धनो एस नरिदो, गेण कर्य सुकयमुज्जलं पुवि । जं एरिसमहिमवई, रूबबई भारिया लद्धा ॥१४७॥ जिणचकिवासुदेव-प्पप्नुहाणं पुरिमपरमपुरिसाणं । जा इड्डी न हु जाया, पुणेाइ सा लद्धा ॥ १४८ ॥ दट्टणं अागासे, नंदणवण नणहरं वणं एअं । न हु केसिं पुरिसाणं, हिअयं अइविम्हयं पत्तं ॥ १४६ ॥ केवलनहम्मि फलिया, ठिया ण किं जणइ कस्स अच्छरिअं १ । लभिति से TV दुःखी कदापीति ज्ञात्वा । ग्रामाणां द्वादशकं ददाति ततो नरपतिस्त्वरितम् ॥ १४२ ।। स्कन्धे निवेशयित्वा गजस्य विद्युत्प्रभां ततो देवीम् । निजनगरं प्रति राजा चलत्यतिप्रमुदितो यावत् ॥ १४३ ।। क्षिप्रं तावदारामो भूत्वा छत्रमण्डलाकारः । जनप्रेक्षणीयरूपो नभसि तयोः स्थित उपरि ।। १४४ ।। निजनगरस्य समीपे प्राप्ते जितशत्रुनरवरे ततः । महामन्त्रिणा विरचिता नगर श्रीः सर्वतश्चैव ।। १४५ ॥ तं भूप प्रविशन्तं देवीसहितं विलोकितुं लोकः । स्थाने स्थाने मिलितः परस्परं विस्मितो ब्रवीति ।। १४६ ॥ धन्य एष नरेन्द्रोऽनेन कृतं सुकृतमुज्ज्वलं पूर्वम् । यदीदृशमहिमवती रूपवती भार्या लब्धा ॥१४७ ॥ जिनचक्रिवासुदेवप्रमुखाणां पूर्वपरमपुरुषाणाम् | या ऋद्धिर्न हि जाता पुण्येनतया सा लब्धा ।। १४८ ।। दृष्ट्वाऽऽकाशे नन्दनवनमनोहरं वनमेतत् । न हि केषां पुरुषाणां हृदयमतिविस्मयं प्राप्तम् ॥ १४९ ॥ केवलनभसि फलितं स्थितं न किं जनयति कस्याश्चर्यम् ? । लम्यन्ते तस्य फलानि यदि पुण्यं भवत्यतिवि
Jan Education Intallonal
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54