Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्री वर्धमान
देशना।
॥8॥
ऊणमहो मुहं सलज्जाए । जुत्तं युत्तं तुमए, परं अजुत्तं कुलकणीए ॥ १३४ ॥ जइ इच्छह निअकजं, ता इह गामम्मि अगणिसम्मदिओ । निवसेइ मज्झ जणओ, तं पुच्छद्द कजसिद्धिकए ॥ १३५ ॥ गंतूण तो मंती, रायाएसेण गाममज्मम्मि । मग्गेइ अगणिसम्म, तं पुत्तिं शत्ति निवइत्थं ॥ १३६ ॥ बंभणो भणइ प्पीअ-मणो पाणा वि सामिणो । संतित्रा संति मे मंति!, किं पुणो तणया इअं?॥१३७ ।। तो मंतिजुश्रो विप्पो, तुरिनं गहिऊण पुत्ति नियं । वसुहाहिवपासम्मि, समागो काणणे तत्य ॥ १३८ ॥ दाऊणं आसीस, निवदत्ते आसणे स उवविसइ । दिअबुत्तो वुत्ततो, निवपुरो मंतिणा भणिो ॥ १३६ ।। कालविलम्वं तत्तो, असहंतो नरवई दिअसमक्खं । परिणेइ वालिगं तं, गंधव्येणं विवाहेणं ॥ १४०॥ एयाए आरामो, उवरिं सोहेइ नंदणसमायो । कुणइ तओ से णाम, निवई आरामसोह त्ति ॥ १४१ ।। मह ससुरो एप्स दियो, मा हवउ दुही कयावि मयुक्तं कुलकन्यायाः ॥ १३४ ॥ यदीच्छथ निजकार्य तत इह ग्रामेऽग्निशमद्विनः। निवसति मम जनकस्तं टच्छत कार्यसिद्धिकते ॥१३॥ गत्वा ततो मन्त्री राजादेशेन ग्राममध्ये । मार्गयत्यग्निशर्माणं तां पुत्रीं झटिति नृपत्यर्थम् ॥ १३६ ॥ ब्राह्मणो भणति प्रीतमनाः प्राणा अपि स्वामिनः । सत्काः सन्ति मे मन्त्रिन् ! किं पुनस्तनया इयम् ? ॥ १३७ ॥ ततो मन्त्रियुतो विप्रस्त्वरितं गृहीत्वा पुत्रिकां निजकाम् । वसुधाधिपपार्श्व समागतः कानने तत्र ॥ १३८ ।। दत्त्वाऽऽशिषं नृपदत्ते आसने स उपविशति । द्विजोक्तो वृत्तान्तो नृपपुरतो मन्त्रिणा भणितः ।। १३९ ॥ कालविलम्बं ततोऽसहमानो नरपतिढिजसमक्षम् । परिणयति बालिका तां गान्धर्वेण विवाहेन ॥ १४०॥ एतस्या आराम उपरि शोभते नन्दनसमानः । करोति ततस्तस्या नाम नृपतिरारामशोभेति ॥ १४१ ॥ मम श्वशुर एष द्विजो मा भवतु
॥६॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54